Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 53.2 caturasre tu dikpālān pūjayitvā bahiḥ kramāt //
RArṇ, 2, 55.1 dvāre caturdhā vinyasya pūjayeddakṣavāmayoḥ /
RArṇ, 2, 58.2 pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca //
RArṇ, 2, 61.2 pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje //
RArṇ, 2, 66.2 dvātriṃśārṇena manunā pūjayet sakalaṃ śivam //
RArṇ, 2, 72.1 pūjayedrasasiddhyarthaṃ vidyayā pañcabījayā /
RArṇ, 2, 95.0 sugandhairlepite sthāne pūjayeccandanādibhiḥ //
RArṇ, 2, 100.3 gandhapuṣpairdhūpadīpaiḥ naivedyena ca pūjayet //
RArṇ, 4, 23.2 mantro'ghoro'tra japtavyo japānte pūjayedrasam //
RArṇ, 6, 53.1 raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /
RArṇ, 6, 53.2 pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //
RArṇ, 12, 193.2 caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /
RArṇ, 13, 9.2 pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam //
RArṇ, 14, 20.1 mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ /
RArṇ, 14, 24.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
RArṇ, 14, 36.2 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ //
RArṇ, 16, 25.2 sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //
RArṇ, 17, 116.2 vidhireṣa samākhyātastārakarmaṇi pūjitaḥ //
RArṇ, 18, 55.2 yogīndrān yoginīrmantraiḥ pūjayitvā kṣamāpayet /
RArṇ, 18, 214.2 pūjayitvā kaṭāhaṃ tu dikpālāṃścaiva pūjayet //
RArṇ, 18, 214.2 pūjayitvā kaṭāhaṃ tu dikpālāṃścaiva pūjayet //
RArṇ, 18, 215.1 kumārīṃ pūjayet paścād dadyāddikṣu baliṃ tathā /
RArṇ, 18, 221.1 kṛtvā tatra mahārāvaṃ huṅkāraṃ surapūjitam /
RArṇ, 18, 222.1 śatayojanavistīrṇaghaṇṭārāvaṃ supūjitam /