Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 36.1 ye paśyanti mahākṣetraṃ gokarṇaṃ surapūjitam /
GokPurS, 1, 52.2 pūjayitvā mahādevaṃ prārthayāmāsur īhitam //
GokPurS, 1, 54.2 tacchṛṅgaṃ pūjayann āste rudro bhaktyānukampayā //
GokPurS, 1, 55.2 ya etat pūjayed bhaktyā sa prāpnotīpsitaṃ dhruvam //
GokPurS, 2, 25.2 ity uktvā pūjayāmāsa vighneśaṃ vidhipūrvakam //
GokPurS, 2, 26.1 tato mahābalaṃ rājan pūjayitvāha śaṅkaraḥ /
GokPurS, 2, 27.2 bhavanto 'pi vasantv atra pūjayāmo mahābalam //
GokPurS, 2, 31.2 pūjayet tasya māhātmyaṃ nālaṃ brahmāpi varṇitum //
GokPurS, 2, 35.1 devaṃ mahābalaṃ rājan pūjayanti surarṣayaḥ /
GokPurS, 2, 39.2 sarve tapasvino rājan gokarṇe surapūjite //
GokPurS, 3, 40.1 pūjayāmāsa vidhivad uvāca vacanaṃ tadā /
GokPurS, 3, 67.1 prātaḥ snātvā koṭitīrthe pūjayitvā mahābalam /
GokPurS, 5, 9.2 asyopari mama kṣetraṃ gokarṇaṃ surapūjitam /
GokPurS, 5, 12.1 samādāya pratiṣṭhāpya pūjayantī samāsthitā /
GokPurS, 6, 60.1 snātvā guhodake tīrthe kumāreśam apūjayat /
GokPurS, 6, 74.2 tīrthe snātvā madīye tu malliṅgaṃ pūjayec ca yaḥ //
GokPurS, 7, 79.2 vighneśvaraṃ pūjayitvā sumitraṃ munim āgaman //
GokPurS, 8, 24.2 puraṃ hariharaṃ nāma gokarṇe surapūjitam //
GokPurS, 8, 44.1 ādau snātvā koṭitīrthe pūjayitvā mahābalam /
GokPurS, 8, 50.1 kṣetrayātrāṃ tataḥ kṛtvā pūjayitvā mahābalam /
GokPurS, 9, 14.2 pūjayitvā tu tal liṅgaṃ dehānte svargam āpnuyāt //
GokPurS, 9, 58.1 liṅgaṃ saṃsthāpya vidhinā pūjayitvā ca bhaktitaḥ /
GokPurS, 9, 68.1 tatra kāmeśvaraṃ liṅgaṃ pūjayasva vidhānataḥ /
GokPurS, 9, 69.2 snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan //
GokPurS, 9, 78.1 rāvaṇenārcitaṃ liṅgaṃ kumbhakarṇena pūjitam /
GokPurS, 9, 78.2 vibhīṣaṇeśvaraṃ liṅgaṃ pūjayanti narā bhuvi //
GokPurS, 10, 10.2 tena prīto hariṃ prāha bhava tvaṃ lokapūjitaḥ //
GokPurS, 10, 16.1 tanmūrtiṃ pūjayed rājan dīrghāyuṣmān bhavet dhruvam /
GokPurS, 10, 42.2 pūjayec ca gaṇādhyakṣaṃ sarvān kāmān avāpnuyāt //
GokPurS, 10, 47.1 vaiśākhe śuklabhūte tu māṃ pūjayati yo naraḥ /
GokPurS, 10, 50.2 sa snātvā koṭitīrthe tu pūjayitvā mahābalam //
GokPurS, 10, 58.1 asmān uddhara liṅgāni loke pūjyāni santu vai /
GokPurS, 10, 59.2 ye pūjayanti liṅgāni vedaśāstrayutā bhuvi //
GokPurS, 10, 66.3 pūjayitvā vidhānena brahmāṇaṃ paryatoṣayat //
GokPurS, 10, 82.1 hanūmeśaṃ pūjayitvā sarvaśatrujayaṃ labhet /
GokPurS, 10, 86.1 tatkālīhradam ākhyātaṃ taṃ dṛṣṭvā pūjayen nṛpa /
GokPurS, 11, 45.2 pūjayāmāsa taṃ jahnuḥ pṛṣṭaḥ kṣemādikaṃ nṛpa //
GokPurS, 11, 49.1 taṭe tatrāsthāpya gaṅgāmūrtiṃ pūjaya nityaśaḥ /
GokPurS, 11, 70.2 gokarṇeṣu ca tīrtheṣu snātvā pūjya mahābalam //
GokPurS, 11, 73.1 śālmalyāṃ snānam ādhāya gaṅgāmūrtim apūjayat /
GokPurS, 11, 73.2 evaṃ pūjayatas tasya gaṅgā pratyakṣatāṃ gatā //
GokPurS, 11, 78.1 tasmin kāle 'tra yaḥ snātvā manmūrtiṃ pūjayen mune /
GokPurS, 12, 60.1 talliṅgaṃ pūjayitvā tu nāradāt siddhim āptavān /