Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Mānavagṛhyasūtra
Ṛgveda
Liṅgapurāṇa
Dhanurveda

Atharvaveda (Paippalāda)
AVP, 12, 3, 3.1 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
AVP, 12, 21, 9.1 piṃśa darbha sapatnān me piṃśa me pṛtanāyataḥ /
AVP, 12, 21, 9.1 piṃśa darbha sapatnān me piṃśa me pṛtanāyataḥ /
AVP, 12, 21, 9.2 piṃśa me sarvān durhārdaḥ piṃśa me dviṣato maṇe //
AVP, 12, 21, 9.2 piṃśa me sarvān durhārdaḥ piṃśa me dviṣato maṇe //
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
AVŚ, 5, 25, 5.1 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
AVŚ, 12, 5, 36.0 śarvaḥ kruddhaḥ piśyamānā śimidā piśitā //
AVŚ, 12, 5, 36.0 śarvaḥ kruddhaḥ piśyamānā śimidā piśitā //
AVŚ, 14, 1, 60.2 tvaṣṭā pipeśa madhyato 'nu vardhrānt sā no astu sumaṅgalī //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 37.1 caturthyāṃ snātāyāṃ niśāyām alaṃkṛtya śayane 'bhimantrayate viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 21.3 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.1 viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 17.1 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Mānavagṛhyasūtra
MānGS, 2, 18, 2.18 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Ṛgveda
ṚV, 1, 68, 10.1 vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhir damūnāḥ //
ṚV, 1, 110, 8.1 niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ /
ṚV, 1, 161, 9.2 vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasāṁ apiṃśata //
ṚV, 1, 161, 10.1 śroṇām eka udakaṃ gām avājati māṃsam ekaḥ piṃśati sūnayābhṛtam /
ṚV, 2, 33, 9.1 sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ /
ṚV, 3, 60, 2.1 yābhiḥ śacībhiś camasāṁ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ /
ṚV, 4, 33, 4.1 yat saṃvatsam ṛbhavo gām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan /
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 5, 60, 4.1 varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre /
ṚV, 6, 49, 3.1 aruṣasya duhitarā virūpe stṛbhir anyā pipiśe sūro anyā /
ṚV, 7, 18, 2.2 piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān //
ṚV, 7, 57, 3.2 ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam //
ṚV, 7, 103, 6.2 samānaṃ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ //
ṚV, 8, 19, 22.2 yaḥ piṃśate sūnṛtābhiḥ suvīryam agnir ghṛtebhir āhutaḥ //
ṚV, 9, 68, 4.2 aṃśur yavena pipiśe yato nṛbhiḥ saṃ jāmibhir nasate rakṣate śiraḥ //
ṚV, 10, 53, 7.1 akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā ota piṃśata /
ṚV, 10, 68, 11.1 abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan /
ṚV, 10, 110, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
ṚV, 10, 184, 1.1 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Liṅgapurāṇa
LiPur, 1, 21, 44.2 piśitāya piśaṅgāya pītāya ca niṣaṅgiṇe //
Dhanurveda
DhanV, 1, 224.2 anusarve'pi piśitā yasya yānti raṇe jayaḥ //