Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 36, 10.1 sadbhiḥ purastādabhipūjitaḥ syātsadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MPur, 50, 41.2 kilāsīdrājaputrastu kuṣṭhī taṃ nābhyapūjayan /
MPur, 54, 9.2 jaṅghe'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe //
MPur, 54, 10.1 pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau /
MPur, 54, 12.1 kukṣidvayaṃ nārada revatīṣu dāmodarāyetyabhipūjanīyam /
MPur, 54, 14.1 haste tu hastā madhusūdanāya namo'bhipūjyā iti kaiṭabhāreḥ /
MPur, 54, 14.2 punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo'bhipūjyāḥ //
MPur, 54, 16.1 śrotre varāhāya namo'bhipūjyā janārdanasya śravaṇena samyak /
MPur, 54, 18.2 mṛgottamāṅge nayane'bhipūjye namo'stu te rāma vighūrṇitākṣa //
MPur, 54, 19.2 śiro'bhipūjya bharaṇīṣu viṣṇornamo'stu viśveśvara kalkirūpiṇe //
MPur, 55, 8.1 tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ /
MPur, 55, 12.1 kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ divākarāyetyabhipūjanīyā /
MPur, 55, 13.2 namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca //
MPur, 55, 17.1 ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo'bhipūjyaḥ /
MPur, 56, 2.1 śaṃkaraṃ mārgaśirasi śambhuṃ pauṣe'bhipūjayet /
MPur, 57, 9.2 tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo'bhipūjyā //
MPur, 57, 10.2 hāsyaṃ namaścandramase'bhipūjyamoṣṭhau kumudvantavanapriyāya //
MPur, 58, 27.2 paṭhadhvamiti tānbrūyādācāryastvabhipūjayet //
MPur, 59, 13.1 snātaḥ śuklāmbarastadvadyajamāno'bhipūjayet /
MPur, 60, 21.1 maṅgalāyai namastubhyamudaraṃ cābhipūjayet /
MPur, 69, 26.3 viṣapramāthine nityaṃ garuḍaṃ cābhipūjayet //
MPur, 77, 17.2 matimapi ca dadāti so'pi devairamaravadhūjanamālayābhipūjyaḥ //
MPur, 81, 11.2 namaḥ sarvātmane tadvacchira ityabhipūjayet //
MPur, 83, 31.1 evamabhyarcya taṃ meruṃ mandaraṃ cābhipūjayet /
MPur, 95, 11.1 aghorahṛdayāyeti hṛdayaṃ cābhipūjayet /
MPur, 95, 12.2 ūrū cānantavairāgyasiṃhāyetyabhipūjayet //
MPur, 99, 9.3 śiraḥ sarvātmane brahmannama ityabhipūjayet //
MPur, 134, 32.1 atha rajataviśuddhabhāvabhāvo bhavamabhipūjya digambaraṃ sugīrbhiḥ /
MPur, 138, 56.2 sakaratalapuṭaiśca siṃhanādairbhavamabhipūjya tadā surā avatasthuḥ //
MPur, 145, 11.1 saṃhṛtyājānubāhuśca daivatairabhipūjyate /