Occurrences

Gautamadharmasūtra
Nirukta
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Skandapurāṇa
Śivapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 9, 59.1 sāyaṃ prātas tvannam abhipūjitam anindan bhuñjīta //
Nirukta
N, 1, 3, 8.0 ati su ityabhipūjitārthe nirdur ityetayoḥ prātilomyam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 1.0 atha puṇyāhaṃ pañcāvarāñchrotriyān āhūyābhipūjayati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 69.1 rocata iti sāyamprātaraśanāny abhipūjayet //
Arthaśāstra
ArthaŚ, 2, 7, 41.2 mahopakāraṃ cādhyakṣaṃ pragraheṇābhipūjayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 100.0 anudāttaṃ praśnāntābhipūjitayoḥ //
Carakasaṃhitā
Ca, Vim., 8, 12.3 parikramya brāhmaṇān svasti vācayet bhiṣajaścābhipūjayet //
Mahābhārata
MBh, 1, 1, 16.3 surair brahmarṣibhiścaiva śrutvā yad abhipūjitam //
MBh, 1, 21, 16.1 mahad yaśastvam iti sadābhipūjyase manīṣibhir muditamanā maharṣibhiḥ /
MBh, 1, 54, 16.2 sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat //
MBh, 1, 68, 11.4 dharmābhipūjitaṃ putraṃ kāśyapena niśāmya tu /
MBh, 1, 71, 15.2 tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ //
MBh, 1, 82, 10.1 sadbhiḥ purastād abhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MBh, 1, 96, 23.2 rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'pyabhyapūjayan /
MBh, 1, 114, 4.2 divā madhyagate sūrye tithau puṇye 'bhipūjite //
MBh, 1, 117, 23.19 ajātaśatrur dharmātmā pṛthvaiśvaryābhipūjitaḥ //
MBh, 1, 142, 32.1 abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam /
MBh, 1, 143, 1.5 abhipūjya ca tān sarvān bhīmasenam abhāṣata /
MBh, 1, 179, 23.1 sa tām upādāya vijitya raṅge dvijātibhistair abhipūjyamānaḥ /
MBh, 1, 181, 14.2 pratihatya nanādoccaiḥ sainyāstam abhipūjayan //
MBh, 1, 185, 3.1 asajjamānaśca gatastarasvī vṛto dvijāgryair abhipūjyamānaḥ /
MBh, 1, 188, 1.3 pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan //
MBh, 1, 194, 22.3 abhipūjya tataḥ paścād idaṃ vacanam abravīt //
MBh, 1, 199, 35.14 praviśya bhavanaṃ rājā satkārair abhipūjitaḥ /
MBh, 1, 199, 36.11 praviśya bhavanaṃ rājā nāgarair abhipūjitaḥ /
MBh, 1, 212, 1.38 śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat /
MBh, 1, 212, 1.303 sahāpsarobhir muditā bhūṣaṇaiścābhyapūjayan /
MBh, 1, 213, 37.1 taṃ prīyamāṇaṃ kṛṣṇastu vinayenābhyapūjayat /
MBh, 2, 2, 1.3 pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ //
MBh, 2, 6, 5.1 evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca /
MBh, 2, 23, 8.2 sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ //
MBh, 3, 5, 15.1 yudhiṣṭhiraṃ tvaṃ parisāntvayasva rājye cainaṃ sthāpayasvābhipūjya /
MBh, 3, 6, 12.2 avocanmāṃ dhṛtarāṣṭro 'nuguptam ajātaśatro parigṛhyābhipūjya /
MBh, 3, 23, 44.2 āruroha rathaṃ kṛṣṇaḥ pāṇḍavair abhipūjitaḥ //
MBh, 3, 80, 8.1 tvayi tuṣṭe mahābhāga sarvalokābhipūjite /
MBh, 3, 80, 25.2 prīte tvayi mahābhāga sarvalokābhipūjite /
MBh, 3, 97, 1.3 upasthitān sahāmātyo viṣayānte 'bhyapūjayat //
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 198, 17.1 praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ /
MBh, 3, 221, 14.2 bhṛgvaṅgirobhiḥ sahito devaiś cāpyabhipūjitaḥ //
MBh, 3, 267, 14.2 tithau praśaste nakṣatre muhūrte cābhipūjite //
MBh, 3, 275, 54.1 athainān rāghavaḥ kāle samānīyābhipūjya ca /
MBh, 3, 282, 44.2 tathā praśasya hyabhipūjya caiva te varastriyaṃ tām ṛṣayaḥ samāgatāḥ /
MBh, 3, 283, 9.2 taiś cābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati //
MBh, 3, 287, 12.1 evam uktvā tu taṃ vipram abhipūjya yathāvidhi /
MBh, 4, 15, 28.2 tatastu sabhyā vijñāya kṛṣṇāṃ bhūyo 'bhyapūjayan /
MBh, 5, 48, 42.2 dhṛtarāṣṭram uvācedaṃ rājamadhye 'bhipūjayan //
MBh, 5, 75, 4.1 yādṛśe ca kule janma sarvarājābhipūjite /
MBh, 5, 111, 2.1 abhivādya suparṇastu gālavaścābhipūjya tām /
MBh, 5, 155, 19.2 yudhiṣṭhirastu taṃ rājā pratyudgamyābhyapūjayat //
MBh, 5, 156, 7.2 kṣatradharmaḥ kila raṇe tanutyāgo 'bhipūjitaḥ //
MBh, 6, 114, 110.2 kṣatraṃ cānye 'bhyanindanta bhīṣmaṃ caike 'bhyapūjayan //
MBh, 7, 36, 36.1 sa tu raṇayaśasābhipūjyamānaḥ pitṛsuracāraṇasiddhayakṣasaṃghaiḥ /
MBh, 7, 42, 16.2 tat tasya karma bhūtāni sarvāṇyevābhyapūjayan //
MBh, 7, 57, 62.1 tato 'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ /
MBh, 7, 72, 25.2 jaghānārdheṣu cāśvānāṃ tat sainyānyabhyapūjayan //
MBh, 7, 77, 24.1 tad asya kṣatriyāstatra sarva evābhyapūjayan /
MBh, 7, 88, 51.2 tasthau śaradhanuṣpāṇistat sainyānyabhyapūjayan //
MBh, 7, 114, 57.1 tad asya kuravaḥ sarve cāraṇāścābhyapūjayan /
MBh, 7, 130, 38.2 vṛkodaraṃ bhṛśam abhipūjayaṃśca te yathāndhake pratinihate haraṃ surāḥ //
MBh, 7, 152, 3.2 alāyudhaṃ rākṣasendraṃ svāgatenābhyapūjayan //
MBh, 7, 163, 31.2 arjunenārjunaṃ droṇo manasaivābhyapūjayat //
MBh, 8, 21, 13.1 atha puruṣavarau kṛtāhnikau bhavam abhipūjya yathāvidhi prabhum /
MBh, 8, 30, 66.3 svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet //
MBh, 8, 62, 54.1 tad asya karmātimanuṣyakarmaṇaḥ samīkṣya hṛṣṭāḥ kuravo 'bhyapūjayan /
MBh, 8, 66, 9.1 tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam /
MBh, 8, 68, 63.2 jayābhivṛddhyā parayābhipūjitau nihatya karṇaṃ paramāhave tadā //
MBh, 9, 32, 27.2 tad vaco bhīmasenasya sarva evābhyapūjayan //
MBh, 9, 55, 40.1 tasya tad vacanaṃ śrutvā sarva evābhyapūjayan /
MBh, 12, 12, 26.2 ye cānye kratavastāta brāhmaṇair abhipūjitāḥ /
MBh, 12, 39, 12.1 evaṃ rājakuladvāri maṅgalair abhipūjitaḥ /
MBh, 12, 52, 29.1 tataste dharmaniratāḥ samyak tair abhipūjitāḥ /
MBh, 12, 67, 7.1 pratyudgamyābhipūjyaḥ syād etad atra sumantritam /
MBh, 12, 107, 19.2 abhipūjyābhisatkṛtya pūjārham anumānya ca //
MBh, 12, 112, 39.1 evam astviti tenāsau mṛgendreṇābhipūjitaḥ /
MBh, 12, 130, 9.1 ṛtvikpurohitācāryān satkṛtair abhipūjitān /
MBh, 12, 133, 6.2 sa vṛddhāvandhapitarau mahāraṇye 'bhyapūjayat //
MBh, 12, 136, 74.2 harṣād udvīkṣya palitaṃ svāgatenābhyapūjayat //
MBh, 12, 167, 15.2 brahmā ca taṃ mahātmānam ātithyenābhyapūjayat //
MBh, 12, 221, 42.1 pitṛdevātithīṃścaiva yathāvat te 'bhyapūjayan /
MBh, 12, 253, 46.2 samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat //
MBh, 12, 258, 45.1 samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ /
MBh, 12, 269, 11.1 lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ /
MBh, 12, 269, 11.2 abhipūjitalābhaṃ hi jugupsetaiva tādṛśaḥ //
MBh, 12, 269, 12.1 na cānnadoṣānnindeta na guṇān abhipūjayet /
MBh, 12, 269, 12.2 śayyāsane vivikte ca nityam evābhipūjayet //
MBh, 12, 272, 31.1 viṣṇuśca bhagavān devaḥ sarvalokābhipūjitaḥ /
MBh, 12, 277, 44.2 paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet //
MBh, 12, 282, 14.1 tasmād yo rakṣati nṛpaḥ sa dharmeṇābhipūjyate /
MBh, 12, 316, 2.2 arghyapūrveṇa vidhinā vedoktenābhyapūjayat //
MBh, 13, 23, 28.1 brāhmaṇāṃścābhimanyeta gurūṃścāpyabhipūjayet /
MBh, 13, 23, 41.2 dūrād ānāyayet kṛtye sarvataścābhipūjayet //
MBh, 13, 33, 2.4 śrotriyān brāhmaṇān vṛddhānnityam evābhipūjayet //
MBh, 13, 48, 47.2 api śūdraṃ tu sadvṛttaṃ dharmajñam abhipūjayet //
MBh, 13, 57, 44.2 yudhiṣṭhirasya tad vākyaṃ bāḍham ityabhyapūjayan //
MBh, 13, 62, 27.2 pradātā sukham āpnoti devaiścāpyabhipūjyate //
MBh, 13, 70, 16.1 tatastvahaṃ taṃ śanakair avocaṃ vṛtaṃ sadasyair abhipūjyamānam /
MBh, 13, 98, 21.1 so 'pi lokān avāpnoti daivatair abhipūjitān /
MBh, 13, 110, 124.2 rudradevarṣikanyābhiḥ satataṃ cābhipūjyate //
MBh, 13, 148, 19.1 gurubhya āsanaṃ deyam abhivādyābhipūjya ca /
MBh, 14, 46, 28.2 lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ /
MBh, 14, 46, 28.3 abhipūjitalābhāddhi vijugupseta bhikṣukaḥ //
MBh, 14, 57, 42.3 tvayā hyahaṃ sadā vatsa guror arthe 'bhipūjitaḥ //
MBh, 14, 90, 9.1 tasmai kṛṣṇo dadau rājñe mahārham abhipūjitam /
MBh, 15, 16, 25.1 dhṛtarāṣṭraśca tad vākyam abhipūjya punaḥ punaḥ /
MBh, 15, 17, 14.3 evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat //
MBh, 15, 27, 11.2 vihartā dhṛtarāṣṭro 'yaṃ rājarājābhipūjitaḥ //
MBh, 15, 29, 14.2 uvāca devī rājānam abhipūjyābhinandya ca //
MBh, 15, 34, 23.2 bhīmasenādayaścaiva samutthāyābhyapūjayan //
Manusmṛti
ManuS, 6, 58.1 abhipūjitalābhāṃs tu jugupsetaiva sarvaśaḥ /
ManuS, 6, 58.2 abhipūjitalābhaiś ca yatir mukto 'pi badhyate //
Rāmāyaṇa
Rām, Bā, 13, 5.1 abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi /
Rām, Bā, 17, 32.2 uvāca paramodāro hṛṣṭas tam abhipūjayan //
Rām, Bā, 23, 4.1 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca /
Rām, Bā, 30, 20.1 rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca /
Rām, Bā, 33, 19.2 sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan //
Rām, Bā, 51, 22.1 yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam /
Rām, Bā, 66, 8.1 idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam /
Rām, Bā, 71, 17.2 ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ //
Rām, Ay, 70, 12.1 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat /
Rām, Ay, 104, 8.2 rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat //
Rām, Ār, 7, 1.1 rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ /
Rām, Ki, 25, 36.2 sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan //
Rām, Ki, 41, 36.1 ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ /
Rām, Yu, 14, 2.2 prayatenāpi rāmeṇa yathārham abhipūjitaḥ //
Rām, Yu, 47, 8.2 puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ //
Rām, Yu, 77, 32.2 tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan //
Rām, Yu, 97, 32.2 sametya hṛṣṭā vijayena rāghavaṃ raṇe 'bhirāmaṃ vidhinābhyapūjayan //
Rām, Yu, 110, 4.2 ratnair arthaiśca vividhair bhūṣaṇaiścābhipūjaya //
Rām, Utt, 77, 18.2 yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat //
Agnipurāṇa
AgniPur, 6, 1.2 bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat /
AgniPur, 10, 32.2 sumitrāṃ prāptarājyo 'tha dvijādīn so 'bhyapūjayat //
Bodhicaryāvatāra
BoCA, 1, 32.1 katipayajanasattradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ /
BoCA, 7, 42.2 tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate //
Harivaṃśa
HV, 29, 23.2 sarvakāmair upacitair maithilenābhipūjitaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 247.1 phaṇāsahasreṇa virājamānaṃ bhogīndramukhyairabhipūjyamānam /
KūPur, 1, 15, 190.2 tvamagnireko bahudhābhipūjyase vāyvādibhedairakhilātmarūpa //
KūPur, 1, 25, 31.1 āruhya kaśyapasutaṃ strīgaṇairabhipūjitaḥ /
KūPur, 1, 25, 49.2 bhojayitvā munivaraṃ brāhmaṇānabhipūjya ca //
KūPur, 1, 26, 6.1 sa tānuvāca viśvātmā praṇipatyābhipūjya ca /
KūPur, 2, 22, 2.1 śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca /
Liṅgapurāṇa
LiPur, 1, 70, 203.2 avyaktāṃ sattvabahulāṃ tatastāṃ so'bhyapūjayat //
LiPur, 1, 70, 225.1 mūrtiṃ tamorajaḥprāyāṃ punarevābhyapūjayat /
LiPur, 1, 103, 74.1 vaktuṃ mayā sureśāni ṛṣisaṃghābhipūjitam /
LiPur, 2, 1, 40.2 pratyudgamya yathānyāyaṃ svāgatenābhyapūjayat //
LiPur, 2, 3, 12.1 praṇipatya yathānyāyaṃ svāgatenābhyapūjayat /
Matsyapurāṇa
MPur, 36, 10.1 sadbhiḥ purastādabhipūjitaḥ syātsadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MPur, 50, 41.2 kilāsīdrājaputrastu kuṣṭhī taṃ nābhyapūjayan /
MPur, 54, 9.2 jaṅghe'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe //
MPur, 54, 10.1 pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau /
MPur, 54, 12.1 kukṣidvayaṃ nārada revatīṣu dāmodarāyetyabhipūjanīyam /
MPur, 54, 14.1 haste tu hastā madhusūdanāya namo'bhipūjyā iti kaiṭabhāreḥ /
MPur, 54, 14.2 punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo'bhipūjyāḥ //
MPur, 54, 16.1 śrotre varāhāya namo'bhipūjyā janārdanasya śravaṇena samyak /
MPur, 54, 18.2 mṛgottamāṅge nayane'bhipūjye namo'stu te rāma vighūrṇitākṣa //
MPur, 54, 19.2 śiro'bhipūjya bharaṇīṣu viṣṇornamo'stu viśveśvara kalkirūpiṇe //
MPur, 55, 8.1 tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ /
MPur, 55, 12.1 kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ divākarāyetyabhipūjanīyā /
MPur, 55, 13.2 namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca //
MPur, 55, 17.1 ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo'bhipūjyaḥ /
MPur, 56, 2.1 śaṃkaraṃ mārgaśirasi śambhuṃ pauṣe'bhipūjayet /
MPur, 57, 9.2 tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo'bhipūjyā //
MPur, 57, 10.2 hāsyaṃ namaścandramase'bhipūjyamoṣṭhau kumudvantavanapriyāya //
MPur, 58, 27.2 paṭhadhvamiti tānbrūyādācāryastvabhipūjayet //
MPur, 59, 13.1 snātaḥ śuklāmbarastadvadyajamāno'bhipūjayet /
MPur, 60, 21.1 maṅgalāyai namastubhyamudaraṃ cābhipūjayet /
MPur, 69, 26.3 viṣapramāthine nityaṃ garuḍaṃ cābhipūjayet //
MPur, 77, 17.2 matimapi ca dadāti so'pi devairamaravadhūjanamālayābhipūjyaḥ //
MPur, 81, 11.2 namaḥ sarvātmane tadvacchira ityabhipūjayet //
MPur, 83, 31.1 evamabhyarcya taṃ meruṃ mandaraṃ cābhipūjayet /
MPur, 95, 11.1 aghorahṛdayāyeti hṛdayaṃ cābhipūjayet /
MPur, 95, 12.2 ūrū cānantavairāgyasiṃhāyetyabhipūjayet //
MPur, 99, 9.3 śiraḥ sarvātmane brahmannama ityabhipūjayet //
MPur, 134, 32.1 atha rajataviśuddhabhāvabhāvo bhavamabhipūjya digambaraṃ sugīrbhiḥ /
MPur, 138, 56.2 sakaratalapuṭaiśca siṃhanādairbhavamabhipūjya tadā surā avatasthuḥ //
MPur, 145, 11.1 saṃhṛtyājānubāhuśca daivatairabhipūjyate /
Narasiṃhapurāṇa
NarasiṃPur, 1, 13.2 tān praṇamya yathānyāyaṃ sa ca taiś cābhipūjitaḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 25.2 sthānaṃ prāpsyāmy aśeṣāṇāṃ jagatām abhipūjitam //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 5, 21, 6.3 yathāvadabhipūjyātha cakratuḥ pauramānanam //
Viṣṇusmṛti
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 68, 42.1 abhipūjyānnam //
ViSmṛ, 96, 9.1 abhipūjitalābhād udvijeta //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 30.1, 4.3 agrīvas taṃ pratyamuñcat tam ajihvo 'bhyapūjayat //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 1.2 iti saṃdiśya bhagavānbārhiṣadairabhipūjitaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 348.2 sāyaṃ prātastvannam abhipūjitam anindan bhuñjīta //
Skandapurāṇa
SkPur, 23, 20.2 kīcakā veṇavaścaiva kanyā caivābhipūjitā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 26.2 stotrair anekairabhipūjya rudraṃ hṛṣṭaḥ svarājyaṃ gatavān mahātmā //
Haribhaktivilāsa
HBhVil, 5, 233.1 gurūn mūrdhni gaṇeśaṃ ca mūlādhāre'bhipūjya tam /
HBhVil, 5, 241.1 yathoktaṃ pañcabhiḥ puṣpāñjalibhiś cābhipūjya tam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 9.2 duḥkhāturāṇām abhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 60, 31.2 duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭair anekair abhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 227, 61.2 tatra vikhyātadeveśaṃ snātvā dṛṣṭvābhipūjya ca //