Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Saundarānanda
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
AB, 1, 21, 9.0 pīpivāṃsam aśvinā gharmam acchety abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
Atharvaveda (Paippalāda)
AVP, 1, 46, 3.2 aviṣkandho bhavatu yo dadāty ā pyāyate papurir dakṣiṇayā //
AVP, 1, 46, 4.1 ā pyāyatāṃ papurir dakṣiṇayā varmeva syūtaṃ pari pāhi viśvataḥ /
AVP, 12, 19, 6.2 gātrāṇy asya kalpaya punar ā pyāyatām ayam //
AVP, 12, 19, 7.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 11.2 pra pyāyatāṃ vṛṣṇo aśvasya reto 'rvān etena stanayitnunehi //
AVŚ, 5, 29, 12.2 gātrāṇy asya vardhantām aṃśur ivā pyāyatām ayam //
AVŚ, 5, 29, 13.1 somasyeva jātavedo aṃśur ā pyāyatām ayam /
AVŚ, 6, 78, 1.1 tena bhūtena haviṣāyam ā pyāyatāṃ punaḥ /
AVŚ, 7, 81, 5.1 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas tasya tvaṃ prāṇenā pyāyasva /
AVŚ, 7, 81, 5.2 ā vayaṃ pyāsiṣīmahi gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 9, 1, 8.2 trīn gharmān abhi vāvaśānā mimāti māyuṃ payate payobhiḥ //
AVŚ, 9, 10, 6.2 sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyuṃ payate payobhiḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 5.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
DrāhŚS, 14, 2, 5.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
Gopathabrāhmaṇa
GB, 2, 2, 4, 9.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
GB, 2, 2, 4, 9.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 16, 1.2 ā pyāyasva /
Jaiminīyabrāhmaṇa
JB, 1, 81, 24.0 tāvasmai kāmaṃ pinvāte //
JB, 1, 81, 25.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 95, 1.0 indraś ca soma gopatī īśānā pipyataṃ dhiya iti //
JB, 1, 116, 21.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
Kauśikasūtra
KauśS, 8, 9, 9.1 ā pyāyasva saṃ te payāṃsīti dvābhyāṃ pratiṣiñcet //
KauśS, 8, 9, 10.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.9 ā tvam indrāya pyāyasva /
MS, 1, 2, 7, 7.10 ā tubhyam indraḥ pyāyatām /
Taittirīyasaṃhitā
TS, 1, 1, 1, 4.0 ā pyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmāḥ //
TS, 1, 6, 11, 33.0 ya evaṃ veda prāsmai diśaḥ pyāyante //
TS, 6, 2, 2, 46.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
TS, 6, 2, 2, 46.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
Taittirīyāraṇyaka
TĀ, 5, 8, 6.2 iṣe pīpihy ūrje pīpihīty āha /
TĀ, 5, 8, 6.2 iṣe pīpihy ūrje pīpihīty āha /
TĀ, 5, 8, 6.4 yajamānāya pīpihīty āha /
TĀ, 5, 8, 6.6 mahyaṃ jyaiṣṭhyāya pīpihīty āha /
Vaitānasūtra
VaitS, 3, 3, 23.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva //
VaitS, 3, 3, 23.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 14.1 eṣā te agne samit tayā vardhasva cā ca pyāyasva /
VSM, 2, 14.2 vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi /
VSM, 5, 7.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
VSM, 5, 7.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
VSM, 14, 2.2 abhi tvā rudrā vasavo gṛṇantv imā brahma pīpihi saubhagāya /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 20.1 āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 4.5 eṣā te agne samit tayā vardhasva cā ca pyāyasva /
ŚāṅkhGS, 2, 10, 4.6 vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāheti //
Ṛgveda
ṚV, 1, 63, 8.1 tvaṃ tyāṃ na indra deva citrām iṣam āpo na pīpayaḥ parijman /
ṚV, 1, 73, 6.1 ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ /
ṚV, 1, 77, 5.2 sa eṣu dyumnam pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣam ā cikitvān //
ṚV, 1, 79, 3.1 yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ /
ṚV, 1, 91, 16.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 1, 91, 17.1 ā pyāyasva madintama soma viśvebhir aṃśubhiḥ /
ṚV, 1, 93, 12.1 agnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ /
ṚV, 1, 116, 22.2 śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām //
ṚV, 1, 119, 6.2 yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā //
ṚV, 1, 152, 6.1 ā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan /
ṚV, 1, 153, 3.1 pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde /
ṚV, 1, 153, 4.1 uta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ /
ṚV, 1, 164, 28.2 sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ //
ṚV, 1, 169, 4.2 stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ //
ṚV, 1, 181, 5.2 harī anyasya pīpayanta vājair mathrā rajāṃsy aśvinā vi ghoṣaiḥ //
ṚV, 1, 181, 6.2 evair anyasya pīpayanta vājair veṣantīr ūrdhvā nadyo na āguḥ //
ṚV, 1, 181, 8.2 vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan //
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 2, 2, 9.1 evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā /
ṚV, 2, 13, 1.2 tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam //
ṚV, 2, 16, 8.1 purā sambādhād abhy ā vavṛtsva no dhenur na vatsaṃ yavasasya pipyuṣī /
ṚV, 2, 27, 15.1 ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan /
ṚV, 2, 32, 3.1 aheḍatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam /
ṚV, 2, 34, 6.2 aśvām iva pipyata dhenum ūdhani kartā dhiyaṃ jaritre vājapeśasam //
ṚV, 2, 35, 7.1 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti /
ṚV, 2, 39, 6.1 oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṃ jīvase naḥ /
ṚV, 3, 1, 10.1 pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ /
ṚV, 3, 15, 6.1 pra pīpaya vṛṣabha jinva vājān agne tvaṃ rodasī naḥ sudoghe /
ṚV, 3, 33, 10.2 ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te //
ṚV, 3, 57, 6.1 yā te agne parvatasyeva dhārā saścantī pīpayad deva citrā /
ṚV, 4, 3, 9.2 kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya //
ṚV, 4, 16, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 17, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 19, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 20, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 21, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 22, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 23, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 24, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 5, 34, 9.2 tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu //
ṚV, 5, 71, 2.2 īśānā pipyataṃ dhiyaḥ //
ṚV, 5, 73, 8.1 madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī /
ṚV, 5, 76, 1.2 arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam accha //
ṚV, 6, 10, 3.1 pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ /
ṚV, 6, 17, 3.2 āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi //
ṚV, 6, 35, 4.2 pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ //
ṚV, 6, 44, 21.2 vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya //
ṚV, 6, 50, 12.2 ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatām iṣaṃ naḥ //
ṚV, 6, 62, 7.2 daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū //
ṚV, 6, 66, 1.2 marteṣv anyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 7, 23, 4.1 āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra /
ṚV, 7, 27, 4.2 anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ //
ṚV, 7, 36, 3.1 ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ /
ṚV, 7, 36, 6.2 yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ //
ṚV, 7, 65, 2.2 aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayann ahā ca //
ṚV, 7, 94, 2.2 īśānā pipyataṃ dhiyaḥ //
ṚV, 7, 96, 6.1 pīpivāṃsaṃ sarasvata stanaṃ yo viśvadarśataḥ /
ṚV, 8, 1, 19.2 śakra eṇam pīpayad viśvayā dhiyā hinvānaṃ na vājayum //
ṚV, 8, 6, 19.2 enām ṛtasya pipyuṣīḥ //
ṚV, 8, 6, 43.1 imāṃ su pūrvyāṃ dhiyam madhor ghṛtasya pipyuṣīm /
ṚV, 8, 7, 3.2 dhukṣanta pipyuṣīm iṣam //
ṚV, 8, 7, 19.1 imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ /
ṚV, 8, 12, 13.2 ghṛtaṃ na pipya āsany ṛtasya yat //
ṚV, 8, 13, 25.2 dhukṣasva pipyuṣīm iṣam avā ca naḥ //
ṚV, 8, 14, 3.2 gām aśvam pipyuṣī duhe //
ṚV, 8, 29, 6.1 patha ekaḥ pīpāya taskaro yathāṃ eṣa veda nidhīnām //
ṚV, 8, 49, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚV, 8, 50, 6.2 udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe //
ṚV, 8, 54, 7.2 asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam //
ṚV, 8, 66, 7.1 vayam enam idā hyo 'pīpemeha vajriṇam /
ṚV, 8, 72, 16.1 adhukṣat pipyuṣīm iṣam ūrjaṃ saptapadīm ariḥ /
ṚV, 8, 95, 5.2 cikitvinmanasaṃ dhiyam pratnām ṛtasya pipyuṣīm //
ṚV, 8, 99, 1.1 tvām idā hyo naro 'pīpyan vajrin bhūrṇayaḥ /
ṚV, 9, 6, 7.2 payo yad asya pīpayat //
ṚV, 9, 16, 7.1 divo na sānu pipyuṣī dhārā sutasya vedhasaḥ /
ṚV, 9, 19, 2.2 īśānā pipyataṃ dhiyaḥ //
ṚV, 9, 31, 4.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 9, 61, 15.1 arṣā ṇaḥ soma śaṃ gave dhukṣasva pipyuṣīm iṣam /
ṚV, 9, 67, 28.1 pra pyāyasva pra syandasva soma viśvebhir aṃśubhiḥ /
ṚV, 9, 86, 18.1 ā naḥ soma saṃyatam pipyuṣīm iṣam indo pavasva pavamāno asridham /
ṚV, 9, 93, 3.1 uta pra pipya ūdhar aghnyāyā indur dhārābhiḥ sacate sumedhāḥ /
ṚV, 9, 94, 2.2 dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum //
ṚV, 9, 107, 12.1 pra soma devavītaye sindhur na pipye arṇasā /
ṚV, 10, 31, 11.2 pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet //
ṚV, 10, 64, 12.2 tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha //
ṚV, 10, 64, 16.2 ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma //
ṚV, 10, 85, 5.1 yat tvā deva prapibanti tata ā pyāyase punaḥ /
ṚV, 10, 102, 11.1 parivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan /
ṚV, 10, 133, 7.2 acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ //
ṚV, 10, 143, 6.2 sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 1, 2.2 girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ //
ṚVKh, 3, 2, 6.2 udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe //
Saundarānanda
SaundĀ, 2, 17.1 apyāsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 76.0 vardhiṣīmahi ca vayam ā ca pyāyiṣīmahīty āśiṣam evāśāste //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 14.1 eṣā te 'gne samit tayā vardhasva cā ca pyāyasva /
ŚāṅkhŚS, 1, 12, 14.2 vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi /
ŚāṅkhŚS, 5, 8, 3.2 aṃśur aṃśuṣ ṭe deva somā pyāyatām indrāyaikadhanavide /
ŚāṅkhŚS, 5, 8, 3.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
ŚāṅkhŚS, 5, 8, 3.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /