Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 116, 30.44 dadau kuntyai yamau mādrī śirasābhipraṇamya ca /
MBh, 1, 212, 1.285 abhipraṇamya śirasā pākaśāsanam abruvan /
MBh, 3, 242, 8.1 sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān /
MBh, 3, 245, 20.1 yathāśakti prayacchecca sampūjyābhipraṇamya ca /
MBh, 4, 5, 24.16 yudhiṣṭhiraḥ śucir bhūtvā manasābhipraṇamya ca /
MBh, 7, 58, 31.2 abhipraṇamya śirasā dvāḥstho dharmātmajāya vai /
MBh, 8, 24, 32.1 te tattvaṃ sarvam ākhyāya śirasābhipraṇamya ca /
MBh, 12, 2, 15.1 sa tu rāmam upāgamya śirasābhipraṇamya ca /
MBh, 12, 192, 35.1 sarvān eva tu rājarṣiḥ sampūjyābhipraṇamya ca /
MBh, 13, 70, 56.1 ityukto 'haṃ dharmarājñā maharṣe dharmātmānaṃ śirasābhipraṇamya /
Rāmāyaṇa
Rām, Bā, 37, 15.1 pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca /
Rām, Ay, 52, 11.2 añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca //
Rām, Ay, 85, 36.1 āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca /
Rām, Ay, 86, 4.1 tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca /
Rām, Ār, 43, 37.1 tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya /
Rām, Utt, 56, 16.1 rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca /
Daśakumāracarita
DKCar, 2, 4, 2.0 upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyām avimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhraman puruṣam ekam āyāmavantam āyasaparighapīvarābhyāṃ bhujābhyām ābadhyamānaparikaram avirataruditocchūnatāmradṛṣṭim adrākṣam //
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
Matsyapurāṇa
MPur, 47, 168.3 prahvo'bhipraṇatastasmai prāñjalirvāgyato'bhavat //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 1.3 visrastamohapaṭalā tam abhipraṇamya tuṣṭāva tattvaviṣayāṅkitasiddhibhūmim //