Occurrences

Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Ṛgveda

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 28.2 mama padyāya virāja iti //
Gobhilagṛhyasūtra
GobhGS, 4, 10, 2.0 idam aham imāṃ padyāṃ virājam annādyāyādhitiṣṭhāmīti pratitiṣṭhamāno japet //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 69.0 savyaṃ pādam agre śūdrā cenmayi padyā virāḍ iti //
Jaiminīyabrāhmaṇa
JB, 1, 251, 11.0 daśapadyā aṅgulayaḥ //
JB, 1, 251, 27.0 daśapadyā aṅgulayaḥ //
JB, 1, 251, 39.0 daśapadyāḥ //
Pañcaviṃśabrāhmaṇa
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
Vārāhagṛhyasūtra
VārGS, 11, 13.0 padyena pādau prakṣālayati //
Ṛgveda
ṚV, 3, 55, 14.1 padyā vaste pururūpā vapūṃṣy ūrdhvā tasthau tryaviṃ rerihāṇā /
ṚV, 7, 50, 1.2 ajakāvaṃ durdṛśīkaṃ tiro dadhe mā mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 50, 2.2 agniṣ ṭacchocann apa bādhatām ito mā mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 50, 3.2 viśve devā nir itas tat suvantu mā mām padyena rapasā vidat tsaruḥ //