Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Saṅghabhedavastu
Bodhicaryāvatāra
Divyāvadāna
Kātyāyanasmṛti
Laṅkāvatārasūtra
Viṃśatikāvṛtti
Śikṣāsamuccaya
Acintyastava
Gṛhastharatnākara
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 8, 3.6 tasya bhagavatā vairapraśamāya dharmo deśitaḥ /
Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 2, 7.2 na punaridaṃ vijñāyate yatsubhūtiḥ sthaviro bhāṣate pravyāharati deśayatyupadiśati /
ASāh, 2, 8.4 gambhīrād gambhīrataram āryasubhūtiḥ praviśati deśayati bhāṣata iti /
ASāh, 2, 21.2 yastathāgatasya prādurbhāvaḥ sa āryeṇa subhūtinā sthavireṇa subhāṣiteneha sūcyate deśyate prakāśyate prabhāvyate /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.10 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.8 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 15.7 deśayitavyā mārṣa prajñāpāramitā /
ASāh, 3, 15.16 deśaya tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 20.4 na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ye imāṃ prajñāpāramitāṃ śroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 20.6 kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.4 na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati tasyaiva kevalamamī guṇā bhaviṣyanti /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 24.6 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 27.2 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.3 prekṣya vanditvā namaskṛtya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.5 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.6 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśya uddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.8 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.9 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.11 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.12 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.14 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.15 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.17 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.18 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.20 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.21 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.26 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.27 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.33 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.34 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 30.5 udāraṃ ca buddhānāṃ bhagavatām abhisaṃbodhiśabdaṃ śroṣyati amuṣyāṃ diśi amuṣmin digbhāge amuṣmin lokadhātau amuko 'sau nāmnā tathāgato 'rhan samyaksaṃbuddho bahubhirbodhisattvaśrāvakāṇāṃ śatairbahubhirbodhisattvaśrāvakasahasrair bahubhirbodhisattvaśrāvakaśatasahasrair bahubhirbodhisattvaśrāvakakoṭībhir bahubhirbodhisattvaśrāvakakoṭīśatair bahubhirbodhisattvaśrāvakakoṭīsahasraiḥ bahubhirbodhisattvaśrāvakakoṭīśatasahasrair bahubhirbodhisattvaśrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayatīti /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.6 prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā parebhyaś ca vistareṇa saṃprakāśayitavyā arthato vivaritavyā manasānvavekṣitavyā yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta /
ASāh, 4, 1.15 tatkasya hetoḥ iha hi kila āsane niṣadya śakro devānāmindro devānāṃ trāyastriṃśānāṃ dharmaṃ deśayatīti /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.22 atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā /
ASāh, 6, 12.2 śāstṛkṛtyaṃ tvaṃ subhūte karoṣi yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi /
ASāh, 7, 7.9 kiṃ punarevaṃ saṃjānānaḥ evamahaṃ sarvajñajñānasamanvāgataḥ sattvebhyo dharmaṃ deśayiṣyāmi evamimān sattvān parinirvāpayiṣyāmīti /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 8.3 prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ śrotramavadadhāti satkṛtya śṛṇoti kathāṃ nopacchinatti /
ASāh, 7, 10.3 tatkasya hetoḥ pūrvam api teṣāṃ buddhānāṃ bhagavatāmantikādasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām agauravatā abhūt /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.14 tena te duṣprajñasaṃvartanīyena karmaṇā abhisaṃskṛtena saṃcitenācitenopacitena imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti pratikṣipya ca apakramiṣyanti /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 14.5 ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //
ASāh, 8, 14.2 yā deśyamānāpi na parihīyate adeśyamānāpi na parihīyate /
ASāh, 8, 14.2 yā deśyamānāpi na parihīyate adeśyamānāpi na parihīyate /
ASāh, 8, 14.3 deśyamānāpi na vardhate /
ASāh, 8, 14.4 adeśyamānāpi na vardhate /
ASāh, 8, 14.10 evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 8, 14.10 evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 10, 1.2 kaḥ punarvādo ya enāmevaṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 10, 1.3 udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 1.8 śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 8.4 kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 10, 9.5 kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.8 kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā vā enāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati /
ASāh, 10, 14.1 subhūtirāha acintyamidaṃ bhagavan deśyate /
ASāh, 10, 16.4 āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran /
ASāh, 10, 16.6 bahavaḥ subhūte antarāyā imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhaviṣyati /
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 10, 18.3 ye caināṃ prajñāpāramitāṃ kulaputrāḥ kuladuhitaraścodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tāṃśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.2 sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 20.7 ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye /
ASāh, 10, 20.7 ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.16 tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti jñātāste śāriputra tathāgatena /
ASāh, 10, 21.2 cirayānasamprasthitāste śāriputra bodhisattvā mahāsattvā veditavyāḥ ya imāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante //
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.17 yatra saṃmukhībhūtāstathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti tatra saṃmukhībhūtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām antikātpunarevaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 11, 1.100 punaraparaṃ subhūte asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām api bahūni pratibhānānyutpatsyante yāni cittavikṣepaṃ kariṣyanti /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 6.7 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ śikṣyamāṇāyāmantaśaḥ likhyamānāyām /
ASāh, 11, 9.13 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ likhyamānāyāṃ śikṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyām /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 19.3 buddhaparigraheṇodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti lekhayiṣyantyantaśo likhiṣyantīti /
ASāh, 12, 1.8 ye 'pi te likhanti udgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti deśayantyupadiśantyuddiśanti svādhyāyanti sarve te tathāgatasyārhataḥ samyaksaṃbuddhasyānubhāvena adhiṣṭhānena samanvāhāreṇa /
Lalitavistara
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 1, 74.1 atha khalu te bodhisattvāste ca mahāśrāvakā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan tatsādhu bhagavan taṃ lalitavistaraṃ nāma dharmaparyāyaṃ deśayatu //
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 5, 2.2 atha bodhisattvastāṃ mahatīṃ devaparṣadamevamāha ayaṃ maitreyo bodhisattvo yuṣmākaṃ dharmaṃ deśayiṣyati /
LalVis, 7, 96.6 sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
Mahābhārata
MBh, 6, 4, 4.1 dharmyaṃ deśaya panthānaṃ samartho hyasi vāraṇe /
MBh, 12, 335, 71.2 pāñcālena kramaḥ prāpto rāmeṇa pathi deśite //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
MMadhKār, 18, 6.1 ātmetyapi prajñapitam anātmetyapi deśitam /
MMadhKār, 18, 6.2 buddhair nātmā na cānātmā kaścid ityapi deśitam //
MMadhKār, 25, 24.2 na kvacit kasyacit kaścid dharmo buddhena deśitaḥ //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Bodhicaryāvatāra
BoCA, 2, 29.2 tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ //
BoCA, 2, 31.2 yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham //
BoCA, 2, 65.1 tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ /
BoCA, 9, 7.1 lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ /
BoCA, 9, 73.2 saṃtānasyaikyamāśritya kartā bhokteti deśitam //
BoCA, 9, 168.1 kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām /
Divyāvadāna
Divyāv, 1, 87.0 atyayamatyayato deśaya //
Divyāv, 1, 272.0 asmākaṃ ca nāmnā dakṣiṇāṃ deśaya //
Divyāv, 2, 347.0 tena khalu samayena bhagavānanekaśatāyā bhikṣupariṣadaḥ purastānniṣaṇṇo dharmaṃ deśayati //
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 402.0 tato 'syāyuṣmatā pūrṇena dharmo deśitaḥ śaraṇagamanaśikṣāpadeśeṣu ca pratiṣṭhāpitaḥ //
Divyāv, 2, 607.0 tau saṃlakṣayataḥ bhagavān sūrpārake nagare dharmaṃ deśayati //
Divyāv, 2, 661.0 bhagavatā tasyā dharmo deśitaḥ //
Divyāv, 2, 693.0 atyayamatyayato deśaya //
Divyāv, 2, 695.0 tenātyayamatyayato deśitam //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 6, 4.0 bhagavāṃścānyatamasmin pradeśe purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇo dharmaṃ deśayati //
Divyāv, 9, 113.0 bhagavato 'ciraṃ dharmaṃ deśayato bhojanakālo 'tikrāntaḥ //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 110.1 api tu ahamevaṃ śrāvakāṇāṃ dharmaṃ deśayāmi praticchannakalyāṇā bhikṣavo viharata vivṛtapāpā iti //
Divyāv, 18, 261.1 dharmaṃ deśayati //
Divyāv, 20, 8.1 sa dharmaṃ deśayati ādau kalyāṇaṃ madhye paryavasāne kalyāṇam //
Kātyāyanasmṛti
KātySmṛ, 1, 388.2 pratyakṣaṃ deśayet sākṣyaṃ parokṣaṃ na kathaṃcana //
Laṅkāvatārasūtra
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
LAS, 1, 1.5 yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam /
LAS, 1, 1.11 pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha //
LAS, 1, 3.2 deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ //
LAS, 1, 9.2 deśetu dharmaṃ virajaṃ jinaputraiḥ parīvṛtaḥ /
LAS, 1, 12.3 deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ //
LAS, 1, 38.1 cinteti kimidaṃ ko'yaṃ deśitaṃ kena vā śrutam /
LAS, 1, 44.56 taṃ deśayanti /
LAS, 1, 44.57 tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṃ tathāgato 'rhan samyaksaṃbuddho deśayatu /
LAS, 2, 11.2 ahaṃ te deśayiṣyāmi pratyātmagatigocaram //
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 115.2 tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān //
LAS, 2, 119.3 citrārthe nāmayedraṅgān deśayāmi tathā hyaham //
LAS, 2, 121.1 kṛtvā dharmeṣvavasthānaṃ tattvaṃ deśemi yoginām /
LAS, 2, 121.3 deśemi jinaputrāṇāṃ neyaṃ bālānāṃ deśanā //
LAS, 2, 122.2 deśanāpi tathā citrā deśyate 'vyabhicāriṇī /
LAS, 2, 124.2 yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram //
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 131.2 ye deśayanti vai nāthāḥ pratyātmagatigocaram //
LAS, 2, 132.10 punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati /
LAS, 2, 132.17 tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṃ deśayati /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 132.72 tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 132.78 aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt /
LAS, 2, 137.15 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 139.47 deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām /
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 143.1 atha khalu mahāmatirbodhisattvo'nāgatāṃ janatāṃ samālokya punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.12 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 9.3, 5.0 evaṃ punarabhiprāyavaśena deśayitvā ko guṇaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.1, 1.0 tathā hi deśyamāne pudgalanairātmyaṃ praviśanti //
Śikṣāsamuccaya
ŚiSam, 1, 40.2 tathāryadaśadharmasūtre 'pi deśitaṃ //
Acintyastava
Acintyastava, 1, 2.2 viditaṃ deśitaṃ tadvad dhīmadbhyaḥ karuṇāvaśāt //
Acintyastava, 1, 22.2 tenāntadvayanirmukto dharmo 'yaṃ deśitas tvayā //
Acintyastava, 1, 51.2 deśayāmāsa saddharmaṃ sarvadṛṣṭicikitsakam //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 20.1 pṛthak pṛthak vā miśrau vā vivāhau pūrvadeśitau /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 5.0 iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti jayatītyādi //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 20.1 yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti sa ca sarvo nikhilena śrūyate sma //
SDhPS, 1, 95.1 sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 1, 97.1 yaduta śrāvakāṇāṃ caturāryasatyasamprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 1, 98.1 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśayati sma //
SDhPS, 1, 102.1 so 'pi dharmaṃ deśitavān ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 1, 104.1 yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 1, 105.1 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśitavān //
SDhPS, 2, 10.1 tathāgata eva śāriputra tathāgatasya dharmān deśayed yān dharmāṃstathāgato jānāti //
SDhPS, 2, 11.1 sarvadharmānapi śāriputra tathāgata eva deśayati //
SDhPS, 2, 98.1 ekamevāhaṃ śāriputra yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānam //
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 3, 47.1 so 'pi śāriputra padmaprabhastathāgato 'rhan samyaksaṃbuddhastrīṇyeva yānānyārabhya dharmaṃ deśayiṣyati //
SDhPS, 3, 48.2 api tu praṇidhānavaśena dharmaṃ deśayiṣyati //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 208.1 anenāpi śāriputra paryāyeṇaivaṃ veditavyaṃ yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati //
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
SDhPS, 4, 3.2 tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṣkurmaḥ //
SDhPS, 5, 153.1 teṣāṃ sattvānāṃ tathāgata upāyakauśalyena trīṇi yānāni deśayati //
SDhPS, 5, 168.1 atha khalu tathāgatastasmai dharmaṃ deśayati //
SDhPS, 5, 183.2 tenopāyaśatairnityaṃ dharmaṃ deśeti prāṇinām //
SDhPS, 5, 191.1 upāyakuśalaḥ śāstā saddharmaṃ deśayatyasau /
SDhPS, 5, 191.2 anuttarāṃ buddhabodhiṃ deśayatyagrayānike //
SDhPS, 5, 204.2 jino 'tha deśayettasmai viśrāmo 'yaṃ na nirvṛtiḥ //
SDhPS, 6, 44.1 sa ca bhagavān vaihāyasamantarīkṣe sthitvā abhīkṣṇaṃ dharmaṃ deśayiṣyati bahūni ca bodhisattvaśatasahasrāṇi bahūni ca śrāvakaśatasahasrāṇi vineṣyati //
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 83.1 deśayatu bhagavān nirvṛtim //
SDhPS, 7, 86.1 deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 114.1 deśayatu bhagavān nirvṛtim //
SDhPS, 7, 117.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 140.1 deśayatu bhagavān nirvṛtim //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 178.1 deśayatu bhagavān nirvṛtim //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 200.1 tat sādhu bhagavāṃstathāgato 'rhan samyaksaṃbuddho 'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu yadvayamapi tathāgatasyānuśikṣemahi //
SDhPS, 7, 229.1 daśasu dikṣu nānābuddhakṣetreṣu bahūnāṃ śrāvakabodhisattvakoṭīnayutaśatasahasrāṇāṃ dharmaṃ deśayanti //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 8, 90.2 atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhir bhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam /
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 28.1 tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitā ye daśasu dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṃ dharmaṃ deśayanti //
SDhPS, 11, 33.1 teṣu teṣu buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṃ dharmaṃ deśayamānāḥ saṃdṛśyante sma //
SDhPS, 11, 71.1 tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ //
SDhPS, 11, 175.1 vistareṇa ca dharmaṃ deśayiṣyati //
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
SDhPS, 11, 227.2 vistīrṇaṃ deśayiṣyāmi dharmaṃ duḥkhapramocanam //
SDhPS, 12, 2.1 vayamimaṃ bhagavan dharmaparyāyaṃ tathāgatasya parinirvṛtasya sattvānāṃ deśayiṣyāmaḥ saṃprakāśayiṣyāmaḥ //
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
SDhPS, 13, 15.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati //
SDhPS, 13, 17.1 na ca paṇḍakasya dharmaṃ deśayati na ca tena sārdhaṃ saṃstavaṃ karoti na ca pratisaṃmodayati //
SDhPS, 13, 19.1 sacetpunarmātṛgrāmasya dharmaṃ deśayati sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati kaḥ punar vādaḥ strīsaṃrāgeṇa //
SDhPS, 13, 19.1 sacetpunarmātṛgrāmasya dharmaṃ deśayati sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati kaḥ punar vādaḥ strīsaṃrāgeṇa //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 57.1 sa āgatāgatānāṃ dhārmaśrāvaṇikānām anuparigrāhikayā anabhyasūyayā dharmaṃ deśayati //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 52.1 kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
SDhPS, 18, 95.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 118.1 yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 143.1 punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati //
SDhPS, 18, 145.1 sa tām avabudhya tannidānaṃ māsamapi dharmaṃ deśayiṣyati caturmāsamapi saṃvatsaramapi dharmaṃ deśayiṣyati //
SDhPS, 18, 145.1 sa tām avabudhya tannidānaṃ māsamapi dharmaṃ deśayiṣyati caturmāsamapi saṃvatsaramapi dharmaṃ deśayiṣyati //
SDhPS, 18, 151.1 yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati sarvaṃ tad bhūtaṃ deśayiṣyati //
SDhPS, 18, 151.1 yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati sarvaṃ tad bhūtaṃ deśayiṣyati //