Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 18, 30.1 cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭamatipātitam /
Su, Sū., 45, 85.3 yattu sasneham ajalaṃ mathitam gholam ucyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Nid., 10, 14.2 sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ sraveta sahasā sarujā ca nityam //
Su, Cik., 2, 77.2 viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva ca //
Su, Cik., 15, 36.1 vātakṣīṇe marmahate mathite 'bhihate tathā /
Su, Cik., 38, 33.2 pātre talena mathnīyāttadvat snehaṃ śanaiḥ śanaiḥ //
Su, Cik., 38, 35.1 gambhīre bhājane 'nyasminmathnīyāttaṃ khajena ca /
Su, Cik., 38, 81.2 yuktāḥ khajena mathitabastayaḥ śodhanāḥ smṛtāḥ //
Su, Utt., 6, 12.1 netramutpāṭyata iva mathyate 'raṇivacca yat /
Su, Utt., 26, 8.2 kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet //
Su, Utt., 39, 255.1 pañcasāramidaṃ peyaṃ mathitaṃ viṣamajvare /