Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 16, 1.0 agnaye mathyamānāyānubrūhīty āhādhvaryuḥ //
AB, 1, 16, 3.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmāt sāvitrīm anvāheti //
AB, 1, 16, 4.0 savitā vai prasavānām īśe savitṛprasūtā evainaṃ tan manthanti tasmāt sāvitrīm anvāha //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 16.0 hastābhyāṃ hy enam manthanti //
AB, 2, 9, 8.0 amathnād anyam pari śyeno 'drer itīta iva ca hy eṣa ita iva ca medhaḥ samāhṛto bhavati //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau vā aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 40, 6.0 agnim ātithye manthanty agniṃ cāturmāsyeṣv ātithyam evānu cāturmāsyāny agniṣṭomam apiyanti //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
Atharvaprāyaścittāni
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 3, 1, 23.0 aindrāgno 'gnau mathyamāne //
AVPr, 5, 1, 5.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti paścād gārhapatyalakṣaṇasyāraṇī nidhāya mathitvā //
AVPr, 5, 1, 15.0 teṣv alabhyamāneṣu bhasmanāraṇiṃ saṃspṛśya mathitvāvadadhyāt //
AVPr, 5, 1, 17.0 ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
AVPr, 5, 2, 1.0 uparuddhe cen mathyamāno na jāyeta yatra dīpyamānaṃ parāpaśyet tata āhṛtyāgnihotraṃ juhuyāt //
AVPr, 5, 2, 12.0 āpadi mathitvā vihṛtyāgnihotraṃ juhuyāt //
AVPr, 5, 3, 10.0 adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ //
AVPr, 6, 1, 13.3 dūredṛśaṃ gṛhapatim atharyum iti mathitvāvadadhyāt //
AVPr, 6, 1, 14.0 āśv anupraṇītaś ced anugacched etayaiva mathitvāvadadhyāt //
Atharvaveda (Paippalāda)
AVP, 5, 10, 6.2 mathnantv anyo anyasmā iṣudhīṃs tvad dhanus tvat //
AVP, 12, 22, 5.1 mantha darbha sapatnān me mantha me pṛtanāyataḥ /
AVP, 12, 22, 5.1 mantha darbha sapatnān me mantha me pṛtanāyataḥ /
AVP, 12, 22, 5.2 mantha me sarvān durhārdo mantha me dviṣato maṇe //
AVP, 12, 22, 5.2 mantha me sarvān durhārdo mantha me dviṣato maṇe //
Atharvaveda (Śaunaka)
AVŚ, 2, 30, 1.2 evā mathnāmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 5, 8, 4.2 aviṃ vṛka iva mathnīta sa vo jīvan mā moci prāṇam asyāpi nahyata //
AVŚ, 7, 50, 5.2 aviṃ vṛko yathā mathad evā mathnāmi te kṛtam //
AVŚ, 7, 50, 5.2 aviṃ vṛko yathā mathad evā mathnāmi te kṛtam //
AVŚ, 7, 70, 2.2 indreṣitā devā ājyam asya mathnantu mā tat saṃ pādi yad asau juhoti //
AVŚ, 8, 8, 1.1 indro manthatu manthitā śakraḥ śūraḥ puraṃdaraḥ /
AVŚ, 10, 9, 26.2 yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 11, 1, 1.2 saptaṛṣayo bhūtakṛtas te tvā manthantu prajayā saheha //
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 18.1 amedhyābhyādhāne samāropyāgniṃ mathitvā pavamāneṣṭiḥ //
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 9.0 athāha agnaye mathyamānāyānubrūhīti //
BaudhŚS, 16, 1, 5.1 te yadi gṛhapater araṇyoḥ saṃjānate mathitvā gārhapatyam āhavanīyam uddharanti //
BaudhŚS, 16, 1, 7.0 yady u vai pṛthak saṃjānate gṛhapatir eva prathamo manthate //
BaudhŚS, 16, 1, 8.1 tad evetare paryupaviśya mathitvā mathitvaiva gārhapatyaṃ saṃnivapanti //
BaudhŚS, 16, 1, 8.1 tad evetare paryupaviśya mathitvā mathitvaiva gārhapatyaṃ saṃnivapanti //
BaudhŚS, 16, 1, 11.1 atha yadi paścād apara āgacchati mathitvaiva gārhapatye 'rdhaṃ nivapaty āhavanīye 'rdhaṃ grāmād vrataśrapaṇam āhṛtyāpyarjati //
BaudhŚS, 16, 3, 38.0 tad udgātur dakṣiṇa ūrau manthati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 1, 18, 12.1 anugato manthyaḥ śrotriyāgārād vāhāryaḥ //
BhārGS, 3, 1, 8.0 yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya praṇavenāharati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 1.0 agnaye mathyamānāyānubrūhīti //
BhārŚS, 7, 10, 2.0 trir anūktāyāṃ prathamāyāṃ pradakṣiṇaṃ trir manthati gāyatraṃ chando 'nuprajāyasvety etair mantraiḥ //
Chāndogyopaniṣad
ChU, 6, 6, 1.1 dadhnaḥ somya mathyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 9.0 mathyamāne stomaṃ yuñjyāt //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 2, 1.0 manthiṣyatsv araṇī ālabhyāraṇyor iti gāyet //
DrāhŚS, 12, 2, 2.0 mathyamāne 'gniṃ nara ityetayor anyatarat //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 17.0 api vānyaṃ mathitvābhyādadhyāt //
Gopathabrāhmaṇa
GB, 2, 1, 19, 12.0 atha yad agniṃ manthanti prajāpatir vai vaiśvadevam //
GB, 2, 1, 21, 13.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 21, 14.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 23, 15.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 23, 16.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 26, 3.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 26, 4.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 26, 5.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 10.0 agniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
HirGS, 1, 22, 4.1 anugato manthyaḥ śrotriyāgārād vāhāryaḥ //
HirGS, 1, 26, 7.1 udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 47, 7.4 tasmāt sa mathitād iva saṃtaptād iva jāyate //
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
Jaiminīyabrāhmaṇa
JB, 1, 1, 3.0 tad yad etad agnīn manthanti prāṇāñ janayanti //
JB, 1, 1, 4.0 tad yāvad vai manthanti na tarhi prāṇiti //
JB, 1, 1, 6.0 tasya vai mathyamānasya bhasmāvaśīyate //
JB, 1, 46, 18.0 sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 61, 22.0 tam u haike gārhapatya eva mathitvopasamādadhati //
JB, 1, 61, 25.0 tam u haike 'nugamayya manthanti //
JB, 1, 143, 23.0 tasmād vairājasya stotre 'gniṃ manthanti //
Jaiminīyaśrautasūtra
JaimŚS, 23, 4.0 agniṃ nara iti mathyamāne rāśimarāyam //
Kauśikasūtra
KauśS, 2, 7, 9.0 indro manthatu iti //
KauśS, 2, 7, 11.0 aśvatthabadhakayor agniṃ manthati //
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 5, 3, 13.0 dūṣyā dūṣir asīti darvyā triḥ sārūpavatsenāpodakena mathitena gulphān pariṣiñcati //
KauśS, 8, 1, 19.0 agne jāyasveti manthantāv anumantrayate //
KauśS, 8, 8, 18.0 śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca samprokṣya brahmaudanikam agniṃ mathitvā //
KauśS, 8, 9, 37.2 yajuṣā mathite agnau yajuṣopasamāhite /
KauśS, 9, 2, 1.1 manthāmi tvā jātavedaḥ sujātaṃ jātavedasam /
KauśS, 9, 2, 2.1 prathamayā manthati //
KauśS, 9, 4, 35.1 yady udvāyād bhasmanāraṇiṃ saṃspṛśya tūṣṇīṃ mathitvoddīpya //
KauśS, 9, 5, 4.2 mathite vyāhṛtīr juhuyāt pūrṇahomau yathartvijau //
Kauṣītakibrāhmaṇa
KauṣB, 5, 1, 16.0 atha yad agnir mathyate //
KauṣB, 5, 4, 2.0 yam evāmuṃ vaiśvadeve manthanti //
KauṣB, 5, 4, 4.0 atha yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 7.0 atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 7.0 sa yady agnir mathyate yad vaiśvadevasya tantraṃ tat tantram //
KauṣB, 5, 10, 8.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
KauṣB, 8, 1, 3.0 āsanne haviṣyātithye 'gniṃ manthanti //
KauṣB, 8, 1, 15.0 tvām agne puṣkarād adhīti mathitavantaṃ tṛcaṃ mathyamānāyānvāha //
KauṣB, 8, 1, 15.0 tvām agne puṣkarād adhīti mathitavantaṃ tṛcaṃ mathyamānāyānvāha //
Khādiragṛhyasūtra
KhādGS, 3, 5, 2.0 dakṣiṇapūrvabhāge parivārya tatrottarārdhe mathitvāgniṃ praṇayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 1.0 agnaye mathyamānāyānuvācayati //
KātyŚS, 5, 2, 2.0 manthati gāyatreṇeti pratimantraṃ triḥ pradakṣiṇam //
KātyŚS, 6, 3, 25.0 agniṃ manthaty ā homāt karoti //
Kāṭhakasaṃhitā
KS, 6, 2, 24.0 tasmāddhastābhyām agnir mathyamāno jāyate //
KS, 6, 6, 34.0 yadi prātar ahute 'gnihotre 'paro 'gnir anugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
KS, 6, 6, 39.0 anyatraivāvasāyāgniṃ mathitvoddhṛtya juhuyāt //
KS, 8, 10, 22.0 tasyāraṇī ādāyāgniṃ mathitvādhatta //
KS, 8, 12, 18.0 yo dakṣiṇo brahmavarcasāyaivaiṣa mathyate //
KS, 8, 12, 21.0 aharahar asya mantheyuḥ //
KS, 15, 5, 4.0 svayaṃ mathyate //
KS, 19, 4, 27.0 prajāpatir etam agre 'manthat //
KS, 19, 10, 29.0 mathitvā gataśrer avadadhyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 10, 1.0 na purā sūryasyodetor manthitavai //
MS, 1, 6, 10, 3.0 udyatsu raśmiṣu mathyaḥ //
MS, 1, 6, 11, 9.0 sa mathya eva //
MS, 1, 8, 9, 42.1 yasyāgnir anugacchet tebhya evāvakṣāṇebhyo 'dhi manthitavyaḥ //
MS, 1, 8, 9, 44.0 yadi na tādṛśāni vāvakṣāṇāni syur bhasmanāraṇī saṃspṛśya manthitavyaḥ //
MS, 1, 10, 7, 39.0 saṃvatsareṇāgniṃ manthanti //
MS, 1, 10, 7, 41.0 prajanano vā eṣa mathyate //
MS, 2, 1, 3, 18.0 tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām //
MS, 2, 6, 6, 7.0 svayaṃ mathyate //
MS, 2, 13, 7, 5.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
MS, 3, 9, 6, 16.0 paśum upākṛtyāgniṃ manthanti //
Mānavagṛhyasūtra
MānGS, 1, 17, 2.1 araṇibhyām agniṃ mathitvā tasminn āyuṣyahomāñjuhoti //
MānGS, 2, 1, 16.0 araṇibhyām agniṃ mathitvā hiraṇyaśakalaṃ ca nyupya prāgudayād upasthakṛto bhūriti jvalantamādadhāti //
Pañcaviṃśabrāhmaṇa
PB, 12, 10, 12.0 dakṣiṇa ūrāv udgātur agniṃ manthanti dakṣiṇato hi retaḥ sicyate //
PB, 12, 10, 13.0 upākṛte 'hiṅkṛte manthanti jātam abhihiṅkaroti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 11.1 jyotiṣkān kuryān mānuṣīṇāṃ ghṛtena sadyomathitena pra soma devavītaya ity etenainān jvalayet /
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 1.1 śamīgarbhād agniṃ manthati /
TB, 1, 1, 9, 9.10 apodūhya bhasmāgniṃ manthati //
TB, 1, 1, 9, 10.2 taṃ mathitvā prāñcam uddharati /
Taittirīyasaṃhitā
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
TS, 2, 2, 4, 8.1 hriyeteti tāny evāvakṣāṇāni saṃnidhāya manthet /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 5, 1, 9, 34.1 yo gataśrīḥ syān mathitvā tasyāvadadhyāt //
TS, 6, 2, 1, 61.0 yad agnāv agnim mathitvā praharati tenaivāgnaya ātithyaṃ kriyate //
TS, 6, 2, 1, 63.0 yaddhavir āsādyāgnim manthati havyāyaivāsannāya sarvā devatā janayati //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 5, 1.6 yad agnāv agnim mathitvā praharati prajānām prajananāya /
TS, 6, 3, 5, 1.8 yat paśum ālabhyāgnim manthed rudrāya yajamānam //
TS, 6, 3, 5, 2.5 yat paśum ālabhyāgnim manthati havyāyaivāsannāya sarvā devatā janayati /
TS, 6, 3, 5, 2.6 upākṛtyaiva manthyaḥ /
TS, 6, 3, 5, 3.8 agnaye mathyamānāyānu brūhīty āha /
TS, 6, 3, 5, 3.10 savitṛprasūta evainam manthati /
TS, 6, 3, 5, 4.6 agniḥ purā bhavaty agnim mathitvā praharati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 3, 6, 4.0 śrotriyāgārānmathitvā vāgnimādāya punar aupāsanam ādadhīta //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 10, 10, 2.0 agniṃ manthati //
VaikhŚS, 10, 10, 3.0 mathitvopākuryād ity eke //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 10, 6.0 yadi mathyamāno na jāyeta tatsthāne hiraṇyaṃ vyāhṛtībhir juhuyāt //
Vaitānasūtra
VaitS, 2, 1, 14.2 atharvā tvā prathamo nir amanthad agne /
VaitS, 2, 1, 14.3 tvām agne puṣkarād adhy atharvā nir amanthata /
VaitS, 2, 1, 14.8 dhanaṃjayaṃ raṇe raṇa iti mathyamānam anumantrayate //
VaitS, 3, 14, 18.1 upāvaroheti mathyamānam anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 2.6 gāyatreṇa tvā chandasā manthāmi /
VSM, 5, 2.7 traiṣṭubhena tvā chandasā manthāmi /
VSM, 5, 2.8 jāgatena tvā chandasā manthāmi //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 9.1 prādurbhūteṣu raśmiṣu gārhapatyaṃ mathitvā dadhāti /
VārŚS, 1, 4, 2, 12.2 mayi gṛhṇāmīti mathiṣyan japati //
VārŚS, 1, 4, 2, 13.1 sahāgne 'gninā jāyasva saha rayyā saha poṣeṇa saha prajayā saha brahmavarcaseneti manthati //
VārŚS, 1, 4, 3, 5.1 samayādhvaṃ gate tvāhavanīye mathyam āhāryaṃ vā //
VārŚS, 1, 5, 4, 43.1 dakṣiṇāgnir yadi mathyaḥ samāropayet //
VārŚS, 1, 5, 4, 47.3 ity upāvarohya manthet //
VārŚS, 1, 6, 4, 10.1 purūravā asīty abhimantrya gāyatram asīti paryāyais trir abhimathyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 3, 2, 1, 51.1 udgātur ūrāv agniṃ manthanti //
VārŚS, 3, 3, 1, 45.0 svayaṃ mathyate //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
Āpastambagṛhyasūtra
ĀpGS, 5, 17.1 anugato manthyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 14.1 tathānvāhāryapacanaṃ yadi mathitvāhito bhavati //
ĀpŚS, 6, 28, 13.1 araṇyor vopāvarohya manthet //
ĀpŚS, 7, 1, 12.0 yūpasakāśe vāgniṃ mathitvā tasmiñjuhuyāt //
ĀpŚS, 7, 12, 10.0 prajānantaḥ pratigṛhṇanti pūrva iti pañca hutvāgniṃ manthati //
ĀpŚS, 7, 12, 11.0 api vāgniṃ mathitvopākuryāt //
ĀpŚS, 7, 13, 1.1 agnaye mathyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 13, 1.2 mathyamānāyānubrūhīti vā //
ĀpŚS, 7, 13, 2.1 prathamāyāṃ trir anūktāyāṃ triḥ pradakṣiṇam agniṃ manthati /
ĀpŚS, 7, 13, 3.0 tato yathāprāśu manthati //
ĀpŚS, 7, 13, 4.0 yadi mathyamāno na jāyeta rākṣoghnīr anubrūyāt //
ĀpŚS, 18, 11, 5.1 tat svayaṃmathitam ātape viṣajanti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
ŚBM, 2, 1, 4, 8.4 anudite hi mathitvā tam udite prāñcam uddharanti /
ŚBM, 2, 1, 4, 8.5 sa ya udita āhavanīyam manthet sa ha tat paryāpnuyāt //
ŚBM, 2, 1, 4, 9.5 purā hāyuṣo mriyate yo 'nudite manthati /
ŚBM, 2, 1, 4, 9.13 yaśo ha bhavati ya evaṃ vidvān udite manthati //
ŚBM, 2, 1, 4, 16.4 tasmād yatrāgnim manthiṣyant syāt tad aśvam ānetavai brūyāt /
ŚBM, 2, 2, 2, 15.1 tad yatrainam ado manthanti taj jātam abhiprāṇiti /
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 4, 6, 8, 3.3 yatra prājāpatyena paśunā yakṣyamāṇā bhavanti mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 5.2 gṛhapatir eva prathamo manthate madhyam prati śālāyāḥ /
ŚBM, 4, 6, 8, 5.4 mathitvopasamādhāyaikaikam evolmukam ādāyopasamāyanti gṛhapater gārhapatyam /
ŚBM, 4, 6, 8, 8.3 mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 10.2 gṛhapatir eva prathamo manthate 'thetare paryupaviśya manthante /
ŚBM, 4, 6, 8, 10.2 gṛhapatir eva prathamo manthate 'thetare paryupaviśya manthante /
ŚBM, 4, 6, 8, 13.9 mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 15.9 mathitvopasamādhāyoddhṛtyāhavanīyaṃ dīkṣante /
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 6, 6, 4, 13.2 araṇī vāva sa gacchaty araṇibhyāṃ hi sa āhṛto bhavaty araṇibhyām evainam mathitvopasamādhāya prāyaścittī karoti //
Ṛgveda
ṚV, 1, 71, 4.1 mathīd yad īṃ vibhṛto mātariśvā gṛhe gṛhe śyeto jenyo bhūt /
ṚV, 1, 93, 6.1 ānyaṃ divo mātariśvā jabhārāmathnād anyam pari śyeno adreḥ /
ṚV, 1, 127, 7.1 dvitā yad īṃ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ /
ṚV, 1, 127, 11.3 mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā //
ṚV, 1, 148, 1.1 mathīd yad īṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam /
ṚV, 3, 9, 5.2 ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari //
ṚV, 3, 23, 2.1 amanthiṣṭām bhāratā revad agniṃ devaśravā devavātaḥ sudakṣam /
ṚV, 3, 29, 1.2 etāṃ viśpatnīm ā bharāgnim manthāma pūrvathā //
ṚV, 3, 29, 5.1 manthatā naraḥ kavim advayantam pracetasam amṛtaṃ supratīkam /
ṚV, 3, 29, 6.1 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā /
ṚV, 5, 11, 6.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
ṚV, 6, 15, 17.1 imam u tyam atharvavad agnim manthanti vedhasaḥ /
ṚV, 6, 16, 13.1 tvām agne puṣkarād adhy atharvā nir amanthata /
ṚV, 6, 48, 5.2 sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi //
ṚV, 8, 48, 6.1 agniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ /
ṚV, 10, 24, 4.1 yuvaṃ śakrā māyāvinā samīcī nir amanthatam /
Buddhacarita
BCar, 13, 60.1 kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khananvindati cāpi toyam /
Carakasaṃhitā
Ca, Sū., 11, 24.1 mathyamanthanamanthānasaṃyogād agnisaṃbhavaḥ /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Mahābhārata
MBh, 1, 15, 2.2 mathyamāne 'mṛte jātam aśvaratnam anuttamam //
MBh, 1, 15, 4.2 kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me /
MBh, 1, 15, 12.1 devair asurasaṃghaiśca mathyatāṃ kalaśodadhiḥ /
MBh, 1, 15, 12.2 bhaviṣyatyamṛtaṃ tatra mathyamāne mahodadhau //
MBh, 1, 15, 13.2 manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ //
MBh, 1, 16, 12.2 devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām /
MBh, 1, 16, 15.4 vāsuker mathyamānasya niḥsṛtena viṣeṇa ca /
MBh, 1, 16, 15.11 mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham /
MBh, 1, 16, 15.23 mathyamāne 'mṛtasyārthe bhūyo vai devadānavaiḥ //
MBh, 1, 16, 18.2 udadher mathyamānasya mandareṇa surāsuraiḥ //
MBh, 1, 18, 1.2 etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā /
MBh, 1, 35, 3.2 atha devāsurāḥ sarve mamanthur varuṇālayam //
MBh, 1, 49, 9.2 amṛte mathite tāta devāñśaraṇam īyivān //
MBh, 1, 74, 12.6 mama mathnāti hṛdayam agnikāma ivāraṇim /
MBh, 1, 145, 11.1 mathyamāneva duḥkhena hṛdayena pṛthā tataḥ /
MBh, 1, 160, 37.4 vadanaṃ padmapatrākṣaṃ māṃ mathnātīva manmathaḥ //
MBh, 1, 202, 18.1 mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ /
MBh, 1, 206, 20.1 tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana /
MBh, 1, 217, 13.2 virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ /
MBh, 4, 21, 56.2 vakṣasyānīya vegena mamanthainaṃ vicetasam //
MBh, 5, 47, 78.2 śete sa kṛṣṇena hataḥ parāsur vāteneva mathitaḥ karṇikāraḥ //
MBh, 6, 4, 33.2 pañcāśad api ye śūrā mathnanti mahatīṃ camūm /
MBh, 6, 45, 33.2 papāta bhīmasenasya bhīṣmeṇa mathito rathāt //
MBh, 6, 45, 62.1 tataḥ sainyeṣu bhagneṣu mathiteṣu ca sarvaśaḥ /
MBh, 7, 26, 23.2 sārohāsturagāḥ petur mathitāḥ pārthamārgaṇaiḥ //
MBh, 7, 40, 5.1 karṇikāram ivoddhūtaṃ vātena mathitaṃ nagāt /
MBh, 7, 97, 22.1 kūbarair mathitaiścāpi dhvajaiścāpi nipātitaiḥ /
MBh, 7, 128, 19.1 putreṇa tava sā senā pāṇḍavī mathitā raṇe /
MBh, 8, 61, 7.2 divyasya vā toyarasasya pānāt payodadhibhyāṃ mathitāc ca mukhyāt /
MBh, 8, 66, 16.1 tad uttameṣūn mathitaṃ viṣāgninā pradīptam arciṣmad abhikṣiti priyam /
MBh, 8, 68, 23.1 rathair vareṣūn mathitaiś ca yodhaiḥ saṃsyūtasūtāśvavarāyudhadhvajaiḥ /
MBh, 9, 3, 4.2 balānāṃ mathyamānānāṃ śrutvā ninadam uttamam //
MBh, 10, 8, 72.2 gajāśvamathitaiścānyair mahī kīrṇābhavat prabho //
MBh, 12, 59, 101.1 mamanthur dakṣiṇaṃ corum ṛṣayastasya mantrataḥ /
MBh, 12, 59, 104.1 bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthuste maharṣayaḥ /
MBh, 12, 68, 23.1 na vṛṣāḥ sampravarteranna mathyeraṃśca gargarāḥ /
MBh, 12, 74, 9.1 naiṣām ukṣā vardhate nota usrā na gargaro mathyate no yajante /
MBh, 12, 82, 6.1 araṇīm agnikāmo vā mathnāti hṛdayaṃ mama /
MBh, 12, 306, 33.2 mathnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām //
MBh, 12, 306, 49.1 yo ghṛtārthī kharīkṣīraṃ mathed gandharvasattama /
MBh, 12, 311, 1.3 araṇīṃ tvatha saṃgṛhya mamanthāgnicikīrṣayā //
MBh, 12, 311, 8.2 araṇīṃ mamantha brahmarṣistasyāṃ jajñe śuko nṛpa //
MBh, 12, 316, 56.2 badhyate mathyate caiva karmabhir manthavat sadā //
MBh, 12, 329, 12.1 naiṣām ukṣā vardhate nota vāhā na gargaro mathyate saṃpradāne /
MBh, 13, 126, 18.2 śikharaṃ tasya śailasya mathitaṃ dīptadarśanam //
MBh, 13, 126, 30.3 kṛṣṇavartmā yugāntābho yenāyaṃ mathito giriḥ //
MBh, 13, 127, 30.2 yugāntasadṛśaṃ dīptaṃ yenāsau mathito giriḥ //
MBh, 13, 127, 36.1 taṃ dṛṣṭvā mathitaṃ śailaṃ śailarājasutā tataḥ /
MBh, 13, 127, 45.1 tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ /
Rāmāyaṇa
Rām, Bā, 44, 17.2 manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ //
Rām, Su, 16, 20.1 mathitāmṛtaphenābham arajo vastram uttamam /
Rām, Su, 39, 15.1 tad vanaṃ mathitair vṛkṣair bhinnaiśca salilāśayaiḥ /
Rām, Su, 44, 26.1 tatastaṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūbaram /
Rām, Su, 54, 20.1 tasyoruvegānmathitāḥ pādapāḥ puṣpaśālinaḥ /
Rām, Yu, 22, 30.1 harayo mathitā nāgai rathajālaistathāpare /
Rām, Yu, 32, 8.2 prāsādāgrāṇi coccāni mamanthustoraṇāni ca //
Rām, Yu, 40, 31.2 amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī //
Rām, Yu, 42, 8.2 mamanthū rākṣasān bhīmānnāmāni ca babhāṣire //
Rām, Yu, 42, 10.1 rākṣasā mathitāḥ kecid vānarair jitakāśibhiḥ /
Rām, Yu, 42, 19.1 parighair mathitaḥ kecid bhiṇḍipālair vidāritāḥ /
Rām, Yu, 54, 10.2 mamantha paramāyatto vanānyagnir ivotthitaḥ //
Rām, Yu, 77, 37.1 sa hatāśvād avaplutya rathānmathitasāratheḥ /
Rām, Yu, 83, 13.2 dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ //
Rām, Yu, 84, 20.1 gajāt tu mathitāt tūrṇam apakramya sa vīryavān /
Rām, Utt, 20, 13.2 samudram amṛtārthaṃ vai mathiṣyāmi rasālayam //
Rām, Utt, 26, 31.2 gajendrākrīḍamathitā nadīvākulatāṃ gatā //
Saundarānanda
SaundĀ, 2, 65.2 niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ //
SaundĀ, 12, 19.2 araṇyāṃ mathyamānāyāmagnerdhūma ivotthitaḥ //
SaundĀ, 12, 34.2 mathnīyānnāraṇiṃ kaścit tadbhāve sati mathyate //
SaundĀ, 12, 34.2 mathnīyānnāraṇiṃ kaścit tadbhāve sati mathyate //
Śira'upaniṣad
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
Agnipurāṇa
AgniPur, 3, 6.2 tato mathitumārabdhāḥ yataḥ pucchaṃ tataḥ surāḥ //
AgniPur, 3, 7.2 mathyamāne 'rṇave so 'drir anādhāro hy apo 'viśat //
AgniPur, 3, 8.2 kṣīrābdhermathyamānācca viṣaṃ hālāhalaṃ hy abhūt //
AgniPur, 18, 12.1 prajārtham ṛṣayo 'thāsya mamanthurdakṣiṇaṃ karaṃ /
Amaruśataka
AmaruŚ, 1, 32.2 śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 24.1 pāṇibhyāṃ mathyamānena ghrāṇāt tena hared asṛk /
AHS, Sū., 28, 41.1 karṇe 'mbupūrṇe hastena mathitvā tailavāriṇī /
AHS, Cikitsitasthāna, 7, 56.1 yā sarvauṣadhisampūrṇān mathyamānāt surāsuraiḥ /
AHS, Cikitsitasthāna, 8, 161.2 piba saptadinaṃ mathitāluḍitān yadi marditum icchasi pāyuruhān //
AHS, Cikitsitasthāna, 15, 29.1 agnau vilāpya mathitaṃ khajena yavapallake /
AHS, Cikitsitasthāna, 15, 33.1 jātaṃ mathitvā tatsarpis trivṛtsiddhaṃ ca tadguṇam /
AHS, Kalpasiddhisthāna, 4, 21.2 khajena mathito vastir vātaghno balavarṇakṛt //
AHS, Kalpasiddhisthāna, 4, 51.1 vyāyāmamathitoraskakṣīṇendriyabalaujasām /
AHS, Utt., 15, 4.2 araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ //
AHS, Utt., 24, 5.1 kṣīrāvaśiṣṭaṃ tacchītaṃ mathitvā sāram āharet /
AHS, Utt., 26, 57.2 viśliṣṭadehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam /
AHS, Utt., 35, 1.3 mathyamāne jalanidhāvamṛtārthaṃ surāsuraiḥ /
AHS, Utt., 39, 20.2 tataḥ khajena mathitaṃ nidadhyād ghṛtabhājane //
Bodhicaryāvatāra
BoCA, 4, 47.1 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 277.2 vipannayantraiḥ śrūyante mathitāḥ kupitair iti //
BKŚS, 28, 78.2 dantineva mahāndhena mathitā puṇḍarīkiṇī //
Daśakumāracarita
DKCar, 1, 1, 37.2 kiṃca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati /
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
Harivaṃśa
HV, 2, 20.1 prajārtham ṛṣayo 'thāsya mamanthur dakṣiṇaṃ karam /
HV, 2, 20.2 venasya pāṇau mathite saṃbabhūva mahān ṛṣiḥ //
HV, 4, 22.1 yasmiṃś ca kāraṇe pāṇir venasya mathitaḥ purā /
HV, 5, 15.2 tato 'sya savyam ūruṃ te mamanthur jātamanyavaḥ //
HV, 5, 16.1 tasmiṃs tu mathyamāne vai rājña ūrau prajajñivān /
HV, 5, 20.2 araṇīm iva saṃrabdhā mamanthus te maharṣayaḥ //
Kirātārjunīya
Kir, 5, 30.1 yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe /
Kir, 12, 51.1 mathitāmbhaso rayavikīrṇamṛditakadalīgavedhukāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 27.2 manthānaṃ mandaraṃ kṛtvā mamanthuḥ kṣīrasāgaram //
KūPur, 1, 1, 28.1 mathyamāne tadā tasmin kūrmarūpī janārdanaḥ /
Liṅgapurāṇa
LiPur, 1, 81, 6.1 ṣaḍaṅgasahitān vedānmathitvā tena nirmitam /
LiPur, 2, 25, 8.2 mathitvā vahnibījena śaktinyāsaṃ hṛdaiva tu //
Matsyapurāṇa
MPur, 4, 44.2 venamanyāyinaṃ viprā mamanthus tatkarād abhūt /
MPur, 10, 7.1 mamanthur brāhmaṇāstasya balāddehamakalmaṣāḥ /
MPur, 10, 7.2 tatkāyānmathyamānāttu nipeturmlecchajātayaḥ //
MPur, 28, 12.1 tanme mathnāti hṛdayam agnikalpamivāraṇam /
MPur, 51, 9.1 sa mṛto'tharvaṇaḥ putro mathitaḥ puṣkarodadhiḥ /
MPur, 51, 33.1 mathito yastvaraṇyāṃ tu so'gnirāpa samindhanam /
MPur, 139, 24.2 mattapralāpeṣu ca kokilānāṃ sacāpabāṇo madano mamantha //
MPur, 150, 41.2 sa ratho daṇḍamathitairvyāghrairardhair vikṛṣyate //
MPur, 170, 30.2 rajastamovargabhavāyanau yamau mamantha tāvūrutalena vai prabhuḥ //
MPur, 175, 48.2 mamanthaikena darbheṇa sutasya prabhavāraṇim //
Meghadūta
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Suśrutasaṃhitā
Su, Sū., 18, 30.1 cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭamatipātitam /
Su, Sū., 45, 85.3 yattu sasneham ajalaṃ mathitam gholam ucyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Nid., 10, 14.2 sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ sraveta sahasā sarujā ca nityam //
Su, Cik., 2, 77.2 viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva ca //
Su, Cik., 15, 36.1 vātakṣīṇe marmahate mathite 'bhihate tathā /
Su, Cik., 38, 33.2 pātre talena mathnīyāttadvat snehaṃ śanaiḥ śanaiḥ //
Su, Cik., 38, 35.1 gambhīre bhājane 'nyasminmathnīyāttaṃ khajena ca /
Su, Cik., 38, 81.2 yuktāḥ khajena mathitabastayaḥ śodhanāḥ smṛtāḥ //
Su, Utt., 6, 12.1 netramutpāṭyata iva mathyate 'raṇivacca yat /
Su, Utt., 26, 8.2 kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet //
Su, Utt., 39, 255.1 pañcasāramidaṃ peyaṃ mathitaṃ viṣamajvare /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Viṣṇupurāṇa
ViPur, 1, 9, 76.3 mathyatām amṛtaṃ devāḥ sahāye mayy avasthite //
ViPur, 1, 9, 78.1 mathyamāne ca tatrābdhau yat samutpadyate 'mṛtam /
ViPur, 1, 9, 82.2 tato mathitum ārabdhā maitreya tarasāmṛtam //
ViPur, 1, 9, 90.1 mathyamāne tatas tasmin kṣīrābdhau devadānavaiḥ /
ViPur, 1, 13, 7.2 prajārtham ṛṣayas tasya mamanthur dakṣiṇaṃ karam //
ViPur, 1, 13, 8.1 venasya pāṇau mathite saṃbabhūva mahāmune /
ViPur, 1, 13, 10.2 kimarthaṃ mathitaḥ pāṇir venasya paramarṣibhiḥ /
ViPur, 1, 13, 33.2 mamanthur ūruṃ putrārtham anapatyasya yatnataḥ //
ViPur, 1, 13, 34.1 mathyataś ca samuttasthau tasyoroḥ puruṣaḥ kila /
ViPur, 1, 13, 38.1 tato 'sya dakṣiṇaṃ hastaṃ mamanthus te dvijottamāḥ //
ViPur, 1, 13, 39.1 mathyamāne ca tatrābhūt pṛthur vainyaḥ pratāpavān /
ViPur, 4, 5, 20.1 aputrasya ca tasya bhūbhujaḥ śarīram arājakabhīravo munayo 'raṇyā mamanthuḥ //
ViPur, 5, 30, 31.1 mathyamāne 'mṛte jātaṃ jātarūpopamatvacam /
Śatakatraya
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 16.2 surāsurāṇām udadhiṃ mathnatāṃ mandarācalam //
BhāgPur, 2, 7, 24.2 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā tātapyamānamakaroraganakracakraḥ //
BhāgPur, 4, 13, 19.2 gatāsostasya bhūyaste mamanthurdakṣiṇaṃ karam //
BhāgPur, 4, 14, 43.2 mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ //
BhāgPur, 4, 15, 1.3 bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata //
BhāgPur, 8, 7, 5.2 mamanthuḥ paramaṃ yattā amṛtārthaṃ payonidhim //
BhāgPur, 8, 7, 6.1 mathyamāne 'rṇave so 'driranādhāro hy apo 'viśat /
BhāgPur, 8, 7, 13.2 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram //
BhāgPur, 8, 7, 16.1 mathyamānāt tathā sindhor devāsuravarūthapaiḥ /
BhāgPur, 8, 7, 17.2 jaitrair dorbhir jagadabhayadair dandaśūkaṃ gṛhītvā mathnan mathnā pratigiririvāśobhatātho dhṛtādriḥ //
BhāgPur, 8, 8, 1.3 mamanthustarasā sindhuṃ havirdhānī tato 'bhavat //
BhāgPur, 8, 8, 32.1 athodadhermathyamānāt kāśyapairamṛtārthibhiḥ /
Bhāratamañjarī
BhāMañj, 1, 103.2 mathyamāno 'driṇā pūrvaṃ dadau caṇḍīśamaṇḍanam //
BhāMañj, 13, 1121.2 mamanthāpsarasaṃ paśyan ghṛtācīmagracāriṇīm //
BhāMañj, 19, 12.1 mamanthurasya te savyamūruṃ krodhānalākulāḥ /
BhāMañj, 19, 13.2 tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam //
Garuḍapurāṇa
GarPur, 1, 1, 24.1 surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam /
GarPur, 1, 6, 6.1 ūruṃ mamanthuḥ putrārthe tato 'sya tanayo 'bhavat /
GarPur, 1, 6, 7.2 tato 'sya dakṣiṇaṃ pāṇiṃ mamanthuḥ sahasā dvijāḥ //
Kathāsaritsāgara
KSS, 1, 1, 16.1 mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ /
KSS, 3, 3, 42.1 tena śokātibhāreṇa mathyamānasya tasya saḥ /
KSS, 3, 5, 105.1 asau mathitum ambhodhiṃ mā mām unmūlayiṣyati /
KSS, 4, 2, 186.2 bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ //
Rasaprakāśasudhākara
RPSudh, 8, 1.2 rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai //
Rasaratnasamuccaya
RRS, 16, 109.2 sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām //
Rasaratnākara
RRĀ, V.kh., 6, 56.1 khalve kṛtvā tridinamathitaṃ kākamācyā dravet /
RRĀ, V.kh., 19, 102.2 tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane //
Rasārṇava
RArṇ, 6, 65.1 surāsurairmathyamāne kṣīrode mandarādriṇā /
RArṇ, 10, 18.1 mathyamānasya kalkena sambhaveddhi gatitrayam /
Ānandakanda
ĀK, 1, 7, 148.1 devāsurair mathyamānāt tasmāt kṣīrāmbudhestadā /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.36 oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā /
ĀK, 1, 12, 201.36 oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā /
ĀK, 1, 13, 10.1 mathyamānānmahāmbhodher amṛtena sahodbhavam /
ĀK, 1, 14, 2.2 kṣīrodadhau mathyamāne manthanīkṛtamandaraiḥ /
ĀK, 1, 15, 322.1 tato devā ditisutā mamanthurhṛṣṭamānasāḥ /
ĀK, 1, 15, 511.2 surāsurair mathyamānādabdheramṛtabindavaḥ //
ĀK, 2, 5, 1.3 devāsurasamūhena mathyamāne mahodadhau //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 3.2 devāḥ surasamājena mathyamāne mahodadhau /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.1 dhautaṃ yanmathitaṃ vastraṃ gandhavadgandhakaṃ smṛtam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 2.2 vedarāśau mathyamāne gāyatrī samajāyata //
Haribhaktivilāsa
HBhVil, 5, 366.1 mahākāṣṭhasthito vahnir mathyamānaḥ prakāśate /
Mugdhāvabodhinī
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
Rasasaṃketakalikā
RSK, 3, 10.1 samudre mathyamāne tu vāsukervadanāddrutaḥ /
RSK, 3, 13.1 purā devaiśca daityaiśca mathito ratnasāgaraḥ /
Rasārṇavakalpa
RAK, 1, 326.1 kṣīrodasāgare deve mathyamāne varānane /
Uḍḍāmareśvaratantra
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 17, 4.0 agniṃ mathitvā prāñcaṃ praṇīya //