Occurrences

Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 18, 13, 4.0 tena heṣṭvā mṛgayām abhiprayayau //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 33.0 prāṅ vodaṅ vābhiprayāya pradakṣiṇam āvṛtyopayāti //
Jaiminīyabrāhmaṇa
JB, 1, 26, 9.0 sa tato dhūmam eva rathaṃ samāsthāya vāyoḥ salokatām abhiprayāti //
JB, 1, 27, 1.0 sa tato reṣmāṇam eva rathaṃ samāsthāyādityasya salokatām abhiprayāti //
JB, 1, 28, 1.0 sa tato raśmīn eva rathaṃ samāsthāya candramasaḥ salokatām abhiprayāti //
JB, 1, 29, 1.0 sa tataḥ svadhām eva hiraṇmayīṃ nāvaṃ samāruhya prajāpateḥ salokatām abhiprayāti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 7, 6.0 prāyaṇīyena ha vai devāḥ svargaṃ lokam abhiprayāya diśo na prajajñuḥ //
Kāṭhakasaṃhitā
KS, 9, 17, 22.0 aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmam abhiprayān //
KS, 9, 17, 24.0 ojasaivainaṃ vīryeṇābhiprayāti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 1, 16.0 aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmam abhiprayān //
MS, 2, 1, 1, 18.0 ojasaivainaṃ vīryeṇābhiprayāti //
MS, 2, 1, 1, 26.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ janatām abhiprayān //
MS, 2, 1, 1, 28.0 ojasaivaināṃ vīryeṇābhiprayāti //
MS, 2, 1, 2, 34.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāmam abhiprayān //
MS, 2, 1, 2, 36.0 saṃvatsareṇaivainam abhiprayāti //
Mānavagṛhyasūtra
MānGS, 1, 13, 7.3 iti prāṅ abhiprayāya pradakṣiṇam āvartayati //
Āpastambagṛhyasūtra
ĀpGS, 22, 15.1 uttareṇa yajuṣādhiruhyottarayā prācīm udīcīṃ vā diśam abhiprayāya yathārthaṃ yāyāt //
Āpastambaśrautasūtra
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 7.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatiḥ svargaṃ lokam abhiprāyāt /
ŚBM, 6, 7, 4, 7.5 tathaivaitad yajamāno viṣṇukramair eva svargaṃ lokam abhiprayāti vātsapreṇāvasyati //
Buddhacarita
BCar, 8, 86.1 narapatiratha tau śaśāsa tasmād drutamita eva yuvāmabhiprayātam /
Mahābhārata
MBh, 1, 32, 25.3 anante 'bhiprayāte tu vāsukiḥ sa mahābalaḥ /
MBh, 1, 67, 29.1 paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ /
MBh, 4, 39, 12.1 abhiprayāmi saṃgrāme yad ahaṃ yuddhadurmadān /
MBh, 4, 48, 15.2 tasya pārṣṇiṃ grahīṣyāmo javenābhiprayāsyataḥ //
MBh, 8, 45, 65.2 draṣṭuṃ kuruśreṣṭham abhiprayātuṃ provāca vṛṣṇipravaraṃ tadānīm //
MBh, 12, 103, 24.1 abhiprayātāṃ samitiṃ jñātvā ye pratiyāntyatha /
Rāmāyaṇa
Rām, Ay, 22, 18.2 abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava //
Rām, Ay, 28, 20.2 abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn //
Rām, Yu, 4, 4.2 abhiprayāma sugrīva sarvānīkasamāvṛtāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 16.0 vyadhve dvitīyam upayanty abhiprayānti //
KaṭhĀ, 3, 4, 20.0 upaprāpya tṛtīyam upayanty abhiprayānti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 9.2 sārdhaṃ tvayā saptabhirarṇakaiśca janastapaḥ satyamabhiprayāti //