Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Skandapurāṇa
Āryāsaptaśatī
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 1, 10.1 yas tvaṃ śīto atho rūraḥ saha kāsāvīvipaḥ /
Atharvaveda (Śaunaka)
AVŚ, 10, 10, 23.1 sarve garbhād avepanta jāyamānād asūsvaḥ /
AVŚ, 18, 1, 23.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.2 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.3 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 1.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
Kauśikasūtra
KauśS, 7, 9, 1.1 bhadrāya karṇaḥ krośatu bhadrāyākṣi vi vepatām /
Mānavagṛhyasūtra
MānGS, 2, 1, 14.1 anaḍvāhaṃ plavamanvārabhadhvaṃ yenāvepatsaramā rapantī /
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 15.0 taṃ brūyād vepamānaḥ prameṣyasa iti vepamāna eva pramīyate //
PB, 6, 6, 15.0 taṃ brūyād vepamānaḥ prameṣyasa iti vepamāna eva pramīyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 41.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 3.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 2.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
Ṛgveda
ṚV, 1, 80, 11.1 ime cit tava manyave vepete bhiyasā mahī /
ṚV, 1, 155, 6.1 caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat /
ṚV, 3, 32, 4.1 ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan /
ṚV, 5, 36, 3.1 cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ /
ṚV, 8, 6, 29.2 yato vipāna ejati //
ṚV, 9, 71, 3.1 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī /
ṚV, 9, 73, 2.1 samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan /
ṚV, 10, 11, 6.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
Carakasaṃhitā
Ca, Cik., 3, 324.2 śvasanvivarṇaḥ svinnāṅgo vepate līyate muhuḥ //
Lalitavistara
LalVis, 11, 24.2 vepanti gātrāṇi mi paśyato imaṃ dhyāyantu tejo nu pradīpakalpam //
Mahābhārata
MBh, 2, 61, 82.1 tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān /
MBh, 3, 13, 54.1 strīdharmiṇī vepamānā rudhireṇa samukṣitā /
MBh, 3, 23, 18.2 hayā mama mahārāja vepamānā ivābhavan //
MBh, 3, 54, 16.2 devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt //
MBh, 3, 63, 4.1 sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā /
MBh, 3, 70, 30.1 tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ /
MBh, 3, 74, 24.2 prāñjalir vepamānā ca bhītā vacanam abravīt //
MBh, 3, 144, 4.2 papāta sahasā bhūmau vepantī kadalī yathā //
MBh, 3, 172, 11.1 vepamānāḥ prāñjalayas te sarve pihitānanāḥ /
MBh, 3, 191, 18.1 sa muhūrtaṃ dhyātvā bāṣpapūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt /
MBh, 3, 244, 3.1 tān abravīt sa rājendro vepamānān kṛtāñjalīn /
MBh, 3, 244, 8.1 tān vepamānān vitrastān bījamātrāvaśeṣitān /
MBh, 4, 19, 29.2 mukham ānīya vepantyā ruroda paravīrahā //
MBh, 5, 47, 60.2 darpasyānte vihite vepamānaḥ paścānmandastapsyati dhārtarāṣṭraḥ //
MBh, 5, 81, 55.1 vepamānaśca kaunteyaḥ prākrośanmahato ravān /
MBh, 5, 174, 17.2 sa vepamāna utthāya mātur asyāḥ pitā tadā /
MBh, 5, 174, 20.1 abravīd vepamānaśca kanyām ārtāṃ suduḥkhitaḥ /
MBh, 6, BhaGī 11, 35.2 etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī /
MBh, 7, 9, 6.1 sa labdhvā śanakaiḥ saṃjñāṃ vepamāno mahīpatiḥ /
MBh, 7, 108, 34.2 vepamāna iva krodhād vyādideśātha durjayam //
MBh, 7, 162, 19.2 kathaṃcid avahañ śrāntā vepamānāḥ śarārditāḥ /
MBh, 7, 165, 70.1 rajasvalā vepamānā vīkṣamāṇā diśo daśa /
MBh, 8, 3, 6.1 samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ /
MBh, 8, 3, 10.2 dhyātvā ca suciraṃ kālaṃ vepamāno muhur muhuḥ //
MBh, 8, 28, 52.2 padbhyām utkṣipya vepantaṃ pṛṣṭham āropayacchanaiḥ //
MBh, 8, 31, 3.1 vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ /
MBh, 8, 61, 3.2 tayā hataḥ patito vepamāno duḥśāsano gadayā vegavatyā //
MBh, 8, 61, 6.1 asiṃ samuddhṛtya śitaṃ sudhāraṃ kaṇṭhe samākramya ca vepamānam /
MBh, 9, 1, 15.2 vepamānastato rājñaḥ praviveśa niveśanam //
MBh, 9, 1, 42.1 labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ /
MBh, 9, 1, 49.2 visarjayāmāsa śanair vepamānaḥ punaḥ punaḥ //
MBh, 9, 15, 48.1 vivṛtākṣaśca kaunteyo vepamānaśca manyunā /
MBh, 9, 41, 14.1 tata enaṃ vepamānā vivarṇā prāñjalistadā /
MBh, 9, 41, 18.1 tathāgatāṃ tu tāṃ dṛṣṭvā vepamānāṃ kṛtāñjalim /
MBh, 9, 41, 21.1 ubhayoḥ śāpayor bhītā vepamānā punaḥ punaḥ /
MBh, 10, 8, 36.3 sphurato vepamānāṃśca śamiteva paśūnmakhe //
MBh, 10, 8, 101.2 vepamānān kṣitau bhītānnaiva kāṃścid amuñcatām //
MBh, 10, 11, 3.1 tam aśruparipūrṇākṣaṃ vepamānam acetasam /
MBh, 11, 15, 2.1 tām abhyagacchad rājendro vepamānaḥ kṛtāñjaliḥ /
MBh, 12, 1, 32.1 so 'bravīnmātaraṃ dhīmān vepamānaḥ kṛtāñjaliḥ /
MBh, 12, 3, 29.2 bhūmau nipatitaṃ dīnaṃ vepamānaṃ kṛtāñjalim //
MBh, 12, 31, 33.1 tena caiva viniṣpiṣṭo vepamāno nṛpātmajaḥ /
MBh, 12, 49, 20.2 papāta śirasā tasmai vepantī cābravīd idam //
MBh, 12, 117, 29.2 ṛṣiṃ śaraṇam āpede vepamāno bhayāturaḥ //
MBh, 13, 20, 50.1 atha sā vepamānāṅgī nimittaṃ śītajaṃ tadā /
MBh, 13, 53, 42.1 vepamānau virāhārau pañcāśadrātrakarśitau /
MBh, 13, 145, 8.2 visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca //
MBh, 13, 145, 19.1 tataḥ praṇemur devāste vepamānāḥ sma śaṃkaram /
MBh, 14, 93, 20.2 tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām //
MBh, 15, 6, 18.2 ityuktvā dharmarājānaṃ vepamānaḥ kṛtāñjalim /
MBh, 15, 21, 6.1 tato rājā prāñjalir vepamāno yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ /
MBh, 15, 22, 2.2 kathaṃcinniryayau dhīmān vepamānaḥ kṛtāñjaliḥ //
MBh, 15, 23, 10.1 prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva /
MBh, 15, 38, 10.1 sa mām uvāca vepantīṃ varaṃ matto vṛṇīṣva ha /
MBh, 15, 46, 16.1 manye pṛthā vepamānā kṛśā dhamanisaṃtatā /
Rāmāyaṇa
Rām, Bā, 62, 13.1 bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām /
Rām, Bā, 63, 4.1 tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim /
Rām, Ay, 23, 6.1 atha sītā samutpatya vepamānā ca taṃ patim /
Rām, Ay, 54, 1.1 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ /
Rām, Ay, 69, 3.2 pratasthe bharato yatra vepamānā vicetanā //
Rām, Ay, 86, 15.1 vepamānā kṛśā dīnā saha devyā sumitrayā /
Rām, Ay, 108, 8.2 vepamāna ivovāca rāmaṃ bhūtadayāparam //
Rām, Ay, 109, 18.2 satataṃ vepamānāṅgīṃ pravāte kadalī yathā //
Rām, Ār, 45, 45.1 tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ /
Rām, Ār, 58, 30.1 bhakṣitau vepamānāgrau sahastābharaṇāṅgadau /
Rām, Ki, 44, 11.1 vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti /
Rām, Su, 19, 2.1 duḥkhārtā rudatī sītā vepamānā tapasvinī /
Rām, Su, 22, 10.1 tām abhikramya saṃrabdhā vepamānāṃ samantataḥ /
Rām, Su, 23, 5.1 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ /
Rām, Su, 23, 8.1 sā vepamānā patitā pravāte kadalī yathā /
Rām, Su, 23, 9.1 tasyāḥ sā dīrghavipulā vepantyāḥ sītayā tadā /
Rām, Su, 25, 37.2 vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam //
Rām, Yu, 23, 6.1 evam uktvā tu vaidehī vepamānā tapasvinī /
Rām, Yu, 25, 19.1 evam uktā tu saramā sītayā vepamānayā /
Rām, Yu, 31, 4.2 parvatāgrāṇi vepante patanti dharaṇīdharāḥ //
Rām, Yu, 39, 9.1 vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva /
Rām, Utt, 5, 12.2 ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ //
Rām, Utt, 26, 20.1 evam uktābravīd rambhā vepamānā kṛtāñjaliḥ /
Rām, Utt, 26, 32.1 sā vepamānā lajjantī bhītā karakṛtāñjaliḥ /
Rām, Utt, 26, 34.1 sā tu niśvasamānā ca vepamānātha sāñjaliḥ /
Saundarānanda
SaundĀ, 4, 33.1 sā vepamānā parisasvaje taṃ śālaṃ latā vātasamīriteva /
SaundĀ, 10, 39.2 nandasya rāgeṇa tanur vivepe jale cale candramasaḥ prabheva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 77.2 vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ //
AHS, Nidānasthāna, 9, 11.1 tatra vātād bhṛśārtyārto dantān khādati vepate /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 217.2 anayaṃ vepamānāṅgīm āliṅgyotsaṅgam aṅganām //
BKŚS, 28, 27.2 sāsūyā saviṣādeva vepamānedam abravīt //
Daśakumāracarita
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 2, 379.1 hatavidhvastaṃ ca tadgṛham anuvicaran vepamānamadhuragātrīṃ viśālalocanām abhiniśāmya tadāliṅganasukham anububhūṣus tām ādāya garbhagṛham avikṣam //
DKCar, 2, 6, 289.1 upagṛhya ca vepamānāṃ saṃmīlitākṣīṃ madaṅgasparśasukhenodbhinnaromāñcāṃ tādṛśīmeva tām anavatārayann atiṣṭham //
Divyāvadāna
Divyāv, 2, 184.0 anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati //
Divyāv, 2, 185.0 sa tena dṛṣṭaḥ pṛṣṭaśca bhoḥ puruṣa kasmādevaṃ vepase sa kathayati ahamapi na jāne //
Kūrmapurāṇa
KūPur, 2, 34, 55.2 dṛṣṭvā saṃtrastahṛdayo vepamāno munīśvaraḥ /
Liṅgapurāṇa
LiPur, 2, 5, 103.1 saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva /
Matsyapurāṇa
MPur, 150, 206.2 prayātau vepamānau tu padā śastravivarjitau //
Suśrutasaṃhitā
Su, Nid., 1, 78.1 prakrāman vepate yastu khañjann iva ca gacchati /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Ka., 4, 43.2 caturthe vepate mūḍhaḥ khādan dantān jahātyasūn //
Su, Utt., 39, 263.1 baiḍālaṃ vā śakṛdyojyaṃ vepamānasya dhūpanam /
Su, Utt., 61, 11.2 vepamāno daśan dantān śvasan phenaṃ vamann api //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 2.2 vepamānaṃ padaikena sīdantaṃ śūdratāḍitam //
Bhāratamañjarī
BhāMañj, 10, 106.1 so 'bravīdatha putraste vepamāno mahītale /
BhāMañj, 13, 386.1 na bhāṣate vepate ca lakṣitaḥ kṣmāṃ nirīkṣate /
BhāMañj, 13, 1496.2 vepamānāḥ svavṛttāntaṃ nahuṣāya nyavedayan //
BhāMañj, 13, 1521.1 vepamānau nirāhārau dūrādhvaśramakarṣitau /
Garuḍapurāṇa
GarPur, 1, 158, 11.2 tatra vātābhisṛtyārto dantān khādati vepate //
GarPur, 1, 160, 6.2 hṛdaye vepamāne tu tatratatrātitīvraruk //
Gītagovinda
GītGov, 11, 18.2 saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrchati sthiratamaḥpuñje nikuñje priyaḥ //
Kathāsaritsāgara
KSS, 3, 5, 90.2 vaṅgāvajayavitrāsavepamānam ivāmbudhim //
KSS, 3, 5, 105.2 itīva tadgajādhūtavano 'vepata mandaraḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 10.0 vepituṃ pravṛttaṃ yatkaracaraṇaṃ ādikarmaiva bhayavyañjakaṃ vyādhyādivailakṣaṇyasūcanāt //
Skandapurāṇa
SkPur, 12, 37.2 grāheṇa grasyamānaṃ taṃ vepamānamavasthitam //
Āryāsaptaśatī
Āsapt, 2, 636.1 sumahati manyunimitte mayaiva vihite'pi vepamānoruḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 37.1 dīrghā kṛśā vātagatir viṣamā vepate dharā /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 30.0 aniñjamānena cittena acalamānena avepamānena kāyenāsthāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 70.1 vepamānāṅgayaṣṭistu kareṇāpihitānanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 59.1 vepate patitā bhūmau kheditā vaḍavā yathā /
SkPur (Rkh), Revākhaṇḍa, 32, 8.2 vepamānaḥ suraśreṣṭhaḥ kṛtāñjaliruvāca ha //
SkPur (Rkh), Revākhaṇḍa, 36, 5.1 śāpāhato vepamāna indrasya caraṇau śubhau /
SkPur (Rkh), Revākhaṇḍa, 37, 5.2 vepamānārditāḥ sarve brahmāṇamupatasthire //
SkPur (Rkh), Revākhaṇḍa, 85, 11.1 gataḥ pitāmahaṃ somo vepamāno 'mṛtāṃśumān /
SkPur (Rkh), Revākhaṇḍa, 85, 53.2 gato bhṛtyastataḥ śīghraṃ vepamānaḥ suvihvalaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 57.2 vepamānā tato bālā jagāma śaraṇaṃ muneḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 58.2 vepamānā tataḥ sādhvī surāndṛṣṭvā muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 11.2 vepamānā mahārāja śṛṇu yatte vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 122, 22.2 vepamānaḥ sa bhītaśca praskhalaṃśca pade pade //