Occurrences

Atharvaveda (Śaunaka)
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 5, 22, 10.1 yat tvaṃ śīto 'tho rūraḥ saha kāsāvepayaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 39.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 10.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ somam indra camūsutam /
Ṛgveda
ṚV, 1, 39, 5.1 pra vepayanti parvatān vi viñcanti vanaspatīn /
ṚV, 3, 26, 4.2 bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatāṁ adābhyāḥ //
ṚV, 8, 7, 4.1 vapanti maruto miham pra vepayanti parvatān /
ṚV, 8, 12, 2.1 yenā daśagvam adhriguṃ vepayantaṃ svarṇaram /
ṚV, 8, 76, 10.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ /
Carakasaṃhitā
Ca, Sū., 17, 61.2 praṇāśayati saṃjñāṃ ca vepayatyathavā naram //
Matsyapurāṇa
MPur, 129, 17.2 devairvairānubandhācca dhāvanto bhayavepitāḥ //
MPur, 140, 66.2 cakrandustripure nāryaḥ pāvakajvālavepitāḥ //
Suśrutasaṃhitā
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 53.1 svasainyacaraṇakṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ /
BhāgPur, 3, 31, 10.1 ārabhya saptamān māsāl labdhabodho 'pi vepitaḥ /
BhāgPur, 8, 7, 10.1 surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girim aṅgapṛṣṭhataḥ /