Occurrences

Śārṅgadharasaṃhitā

Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 25.2 samenārasya patrāṇi śuddhānyamladravair muhuḥ //
ŚdhSaṃh, 2, 11, 44.1 śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
ŚdhSaṃh, 2, 11, 58.1 bhāvayedātape tīvre vimalā śudhyati dhruvam /
ŚdhSaṃh, 2, 11, 61.1 bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /
ŚdhSaṃh, 2, 11, 66.2 śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam //
ŚdhSaṃh, 2, 11, 71.1 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /
ŚdhSaṃh, 2, 11, 75.1 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam /
ŚdhSaṃh, 2, 11, 93.2 ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //
ŚdhSaṃh, 2, 11, 93.2 ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //
ŚdhSaṃh, 2, 11, 98.1 nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet /
ŚdhSaṃh, 2, 12, 17.2 tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //
ŚdhSaṃh, 2, 12, 45.2 sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam //
ŚdhSaṃh, 2, 12, 56.1 bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā /
ŚdhSaṃh, 2, 12, 59.1 śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet /
ŚdhSaṃh, 2, 12, 114.1 śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam /
ŚdhSaṃh, 2, 12, 131.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
ŚdhSaṃh, 2, 12, 149.2 pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet //
ŚdhSaṃh, 2, 12, 153.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm //
ŚdhSaṃh, 2, 12, 162.2 pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam //
ŚdhSaṃh, 2, 12, 166.2 śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake //
ŚdhSaṃh, 2, 12, 170.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ //
ŚdhSaṃh, 2, 12, 172.2 tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam //
ŚdhSaṃh, 2, 12, 175.1 tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe /
ŚdhSaṃh, 2, 12, 184.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam /
ŚdhSaṃh, 2, 12, 185.1 sūtakāddviguṇenaiva śuddhenādhomukhena ca /
ŚdhSaṃh, 2, 12, 194.2 śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 196.1 māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /
ŚdhSaṃh, 2, 12, 204.2 śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam //
ŚdhSaṃh, 2, 12, 213.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
ŚdhSaṃh, 2, 12, 218.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /
ŚdhSaṃh, 2, 12, 218.2 dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //
ŚdhSaṃh, 2, 12, 222.1 śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam /
ŚdhSaṃh, 2, 12, 224.2 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 275.2 śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam //
ŚdhSaṃh, 2, 12, 275.2 śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam //
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
ŚdhSaṃh, 2, 12, 293.1 śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /