Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 2.3 yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /
RRĀ, R.kh., 2, 2.4 no vajraṃ māritaṃ vā na ca gaganavadho nāpasūtāśca śuddhāḥ /
RRĀ, R.kh., 2, 10.1 jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /
RRĀ, R.kh., 2, 11.3 dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet //
RRĀ, R.kh., 2, 12.2 pātayet pātanāyantre samyak śuddho bhavedrasaḥ //
RRĀ, R.kh., 2, 15.1 athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /
RRĀ, R.kh., 2, 31.2 saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, R.kh., 2, 41.2 dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //
RRĀ, R.kh., 2, 41.2 dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //
RRĀ, R.kh., 3, 8.2 ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet //
RRĀ, R.kh., 4, 1.1 athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /
RRĀ, R.kh., 4, 5.1 gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam /
RRĀ, R.kh., 4, 7.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet //
RRĀ, R.kh., 4, 29.1 atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /
RRĀ, R.kh., 4, 32.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RRĀ, R.kh., 4, 32.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RRĀ, R.kh., 4, 41.1 śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /
RRĀ, R.kh., 5, 3.0 ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //
RRĀ, R.kh., 5, 6.2 tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //
RRĀ, R.kh., 5, 9.1 śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān /
RRĀ, R.kh., 5, 15.2 pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //
RRĀ, R.kh., 5, 25.2 secayettāni pratyekaṃ saptarātreṇa śudhyati //
RRĀ, R.kh., 5, 30.0 vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //
RRĀ, R.kh., 6, 10.0 adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //
RRĀ, R.kh., 6, 25.1 dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /
RRĀ, R.kh., 7, 5.2 evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //
RRĀ, R.kh., 7, 7.2 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ //
RRĀ, R.kh., 7, 9.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRĀ, R.kh., 7, 13.2 dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet //
RRĀ, R.kh., 7, 18.1 bhāvayedātape tīvre vimalā śudhyati dhruvam //
RRĀ, R.kh., 7, 24.1 tāmravarṇamayo yāti tāvacchudhyati mākṣikam /
RRĀ, R.kh., 7, 27.3 etacchuddhalohānāṃ yuktasthāne māraṇe yojyam //
RRĀ, R.kh., 7, 39.2 sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā //
RRĀ, R.kh., 7, 41.2 śudhyante nātra sandehaḥ sarveṣu paramā amī //
RRĀ, R.kh., 8, 5.2 śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī //
RRĀ, R.kh., 8, 6.2 aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //
RRĀ, R.kh., 8, 8.1 piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /
RRĀ, R.kh., 8, 9.0 saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat //
RRĀ, R.kh., 8, 16.2 śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //
RRĀ, R.kh., 8, 17.2 śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //
RRĀ, R.kh., 8, 25.1 śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ cāvoṭamākṣikam /
RRĀ, R.kh., 8, 28.2 hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam //
RRĀ, R.kh., 8, 29.1 liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /
RRĀ, R.kh., 8, 32.2 aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //
RRĀ, R.kh., 8, 37.2 tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam //
RRĀ, R.kh., 8, 50.2 śudhyate nātra sandeho māraṇaṃ kathyate'dhunā //
RRĀ, R.kh., 8, 77.2 tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //
RRĀ, R.kh., 9, 1.2 hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet //
RRĀ, R.kh., 9, 47.1 śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /
RRĀ, R.kh., 9, 66.1 maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /
RRĀ, Ras.kh., 1, 29.2 śuddhasūtaṃ samaṃ svarṇaṃ yāmam amlair vimardayet //
RRĀ, Ras.kh., 1, 30.1 prakṣālya grāhayet piṣṭīṃ piṣṭyardhaṃ śuddhagandhakam /
RRĀ, Ras.kh., 2, 60.1 triguṇaṃ śuddhasūtasya yojayec chuddhagandhakam /
RRĀ, Ras.kh., 2, 128.1 suśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 3, 193.1 sarveṣām uktayogānām anu syācchuddhagandhakam /
RRĀ, V.kh., 2, 21.1 evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /
RRĀ, V.kh., 2, 25.2 śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat //
RRĀ, V.kh., 2, 41.2 pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 44.3 ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 51.0 saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ //
RRĀ, V.kh., 2, 52.2 ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //
RRĀ, V.kh., 3, 66.2 śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /
RRĀ, V.kh., 3, 66.3 kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet //
RRĀ, V.kh., 3, 75.2 bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //
RRĀ, V.kh., 3, 76.1 atha śuddhasya gandhasya tailapātanamucyate /
RRĀ, V.kh., 3, 97.1 śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /
RRĀ, V.kh., 4, 2.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RRĀ, V.kh., 4, 2.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RRĀ, V.kh., 4, 3.2 bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam //
RRĀ, V.kh., 4, 3.2 bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam //
RRĀ, V.kh., 4, 14.2 palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet //
RRĀ, V.kh., 4, 16.1 tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam /
RRĀ, V.kh., 4, 17.1 śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet /
RRĀ, V.kh., 4, 17.2 śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet //
RRĀ, V.kh., 4, 25.2 śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam //
RRĀ, V.kh., 4, 29.1 pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam /
RRĀ, V.kh., 4, 30.2 śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //
RRĀ, V.kh., 4, 30.2 śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //
RRĀ, V.kh., 4, 71.1 śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /
RRĀ, V.kh., 4, 91.1 caturdhā vimalā śuddhā teṣvekā palamātrakam /
RRĀ, V.kh., 4, 91.2 dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //
RRĀ, V.kh., 4, 91.2 dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //
RRĀ, V.kh., 4, 95.1 śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /
RRĀ, V.kh., 4, 107.2 śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 4, 109.1 karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet /
RRĀ, V.kh., 4, 139.1 śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /
RRĀ, V.kh., 4, 159.1 śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /
RRĀ, V.kh., 5, 2.1 vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā /
RRĀ, V.kh., 5, 12.1 tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /
RRĀ, V.kh., 5, 24.2 tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet //
RRĀ, V.kh., 5, 36.1 tāmratulyaṃ śuddhahema samāvartya tu pattrayet /
RRĀ, V.kh., 5, 49.1 athānyasya ca tāmrasya nāgaśuddhasya kārayet /
RRĀ, V.kh., 5, 51.2 raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ //
RRĀ, V.kh., 6, 24.1 tasmiṃstaile pūrvanāgamathavā śuddhanāgakam /
RRĀ, V.kh., 6, 25.2 śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam //
RRĀ, V.kh., 6, 28.2 śuddhanāgapalaikena mūṣā kāryā suvartulā //
RRĀ, V.kh., 6, 29.1 palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /
RRĀ, V.kh., 6, 57.2 jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam //
RRĀ, V.kh., 6, 60.1 tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam /
RRĀ, V.kh., 6, 64.1 samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 6, 71.1 taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet /
RRĀ, V.kh., 6, 79.1 śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /
RRĀ, V.kh., 6, 83.2 śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca //
RRĀ, V.kh., 6, 85.1 dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam /
RRĀ, V.kh., 6, 104.2 sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //
RRĀ, V.kh., 6, 112.1 śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /
RRĀ, V.kh., 7, 2.2 śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet //
RRĀ, V.kh., 7, 22.2 tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 7, 57.2 tataḥ śuddhasuvarṇena sārayetsāraṇātrayam //
RRĀ, V.kh., 7, 59.1 tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak /
RRĀ, V.kh., 7, 60.1 tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet /
RRĀ, V.kh., 7, 66.2 śuddhāni nāgapatrāṇi samamānena lepayet //
RRĀ, V.kh., 7, 74.1 asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /
RRĀ, V.kh., 7, 74.2 śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //
RRĀ, V.kh., 7, 79.1 kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /
RRĀ, V.kh., 8, 33.1 asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /
RRĀ, V.kh., 8, 76.1 śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /
RRĀ, V.kh., 8, 79.1 adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /
RRĀ, V.kh., 8, 86.1 śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /
RRĀ, V.kh., 8, 92.0 tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //
RRĀ, V.kh., 8, 98.1 suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam /
RRĀ, V.kh., 8, 106.2 asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam //
RRĀ, V.kh., 8, 107.2 tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //
RRĀ, V.kh., 8, 111.1 tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam /
RRĀ, V.kh., 8, 113.1 śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam /
RRĀ, V.kh., 8, 114.1 yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /
RRĀ, V.kh., 8, 118.2 tataḥ śuddhena tāreṇa samāvartya samena tu /
RRĀ, V.kh., 8, 118.3 tattāraṃ jāyate śuddhaṃ himakundendusannibham /
RRĀ, V.kh., 8, 125.1 ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /
RRĀ, V.kh., 8, 128.0 tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat //
RRĀ, V.kh., 8, 131.3 tārārdhena samāvartya śuddhatāraṃ bhavettu tat //
RRĀ, V.kh., 8, 133.1 ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /
RRĀ, V.kh., 8, 144.1 abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /
RRĀ, V.kh., 9, 9.2 nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt //
RRĀ, V.kh., 9, 33.2 etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 47.1 gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet /
RRĀ, V.kh., 9, 60.1 bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /
RRĀ, V.kh., 9, 69.1 śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam /
RRĀ, V.kh., 9, 71.1 samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet /
RRĀ, V.kh., 9, 73.1 asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 9, 80.1 khoṭatulyaṃ śuddhahema sarvamekatra drāvayet /
RRĀ, V.kh., 9, 82.1 tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam /
RRĀ, V.kh., 9, 95.1 śuddhena sūtarājena triguṇena ca saṃyutam /
RRĀ, V.kh., 9, 101.1 mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /
RRĀ, V.kh., 9, 115.1 drutasūtena vajreṇa vajraiḥ śuddharasena vā /
RRĀ, V.kh., 9, 115.2 mṛtasūtena vajreṇa vajraiḥ śuddharasena vā //
RRĀ, V.kh., 10, 2.1 tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /
RRĀ, V.kh., 10, 12.1 evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /
RRĀ, V.kh., 11, 36.2 aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //
RRĀ, V.kh., 12, 3.1 palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet /
RRĀ, V.kh., 12, 7.2 iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //
RRĀ, V.kh., 12, 27.2 dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam //
RRĀ, V.kh., 12, 71.2 śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 13, 15.1 kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā /
RRĀ, V.kh., 13, 19.1 dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /
RRĀ, V.kh., 13, 33.0 vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //
RRĀ, V.kh., 13, 34.1 suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /
RRĀ, V.kh., 13, 47.2 ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ //
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
RRĀ, V.kh., 14, 21.2 tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam //
RRĀ, V.kh., 14, 28.1 athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /
RRĀ, V.kh., 14, 28.2 atha śuddhasya sattvasya jārayetpūrvabhāṣitam /
RRĀ, V.kh., 14, 34.1 vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam /
RRĀ, V.kh., 14, 38.1 pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam /
RRĀ, V.kh., 14, 52.2 śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai /
RRĀ, V.kh., 14, 57.2 śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //
RRĀ, V.kh., 15, 39.2 gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam //
RRĀ, V.kh., 15, 44.1 śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam /
RRĀ, V.kh., 15, 60.2 rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam //
RRĀ, V.kh., 15, 80.1 dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /
RRĀ, V.kh., 15, 80.2 iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet //
RRĀ, V.kh., 15, 96.2 mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet //
RRĀ, V.kh., 15, 102.1 athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /
RRĀ, V.kh., 15, 105.1 bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam /
RRĀ, V.kh., 15, 105.1 bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam /
RRĀ, V.kh., 15, 108.1 suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /
RRĀ, V.kh., 16, 15.1 taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam /
RRĀ, V.kh., 16, 42.1 raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /
RRĀ, V.kh., 16, 44.1 śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /
RRĀ, V.kh., 16, 55.1 pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /
RRĀ, V.kh., 16, 65.1 śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 16, 71.1 śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /
RRĀ, V.kh., 16, 75.1 tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam /
RRĀ, V.kh., 16, 77.2 śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //
RRĀ, V.kh., 16, 85.1 raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam /
RRĀ, V.kh., 16, 93.1 suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam /
RRĀ, V.kh., 16, 95.1 suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /
RRĀ, V.kh., 16, 96.2 śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 16, 98.1 suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /
RRĀ, V.kh., 16, 104.1 palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /
RRĀ, V.kh., 16, 113.1 śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /
RRĀ, V.kh., 17, 2.1 śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet /
RRĀ, V.kh., 18, 99.1 vajrabhasma śuddhahema vyomasatvamayorajaḥ /
RRĀ, V.kh., 18, 134.1 bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam /
RRĀ, V.kh., 18, 176.2 śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 19, 63.1 asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /
RRĀ, V.kh., 19, 64.0 nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat //
RRĀ, V.kh., 19, 68.1 dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /
RRĀ, V.kh., 19, 101.2 māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet //
RRĀ, V.kh., 20, 2.1 śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /
RRĀ, V.kh., 20, 15.1 ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 23.1 śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /
RRĀ, V.kh., 20, 31.2 śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā /
RRĀ, V.kh., 20, 35.2 samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam //
RRĀ, V.kh., 20, 41.1 candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 53.1 haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam /
RRĀ, V.kh., 20, 63.1 sūtābhraṃ gaṃdhakaṃ śuddhaṃ tṛṇajyotoyamūlakam /
RRĀ, V.kh., 20, 64.1 śuddhāni tāmrapatrāṇi tena kalkena lepayet /
RRĀ, V.kh., 20, 78.1 raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /
RRĀ, V.kh., 20, 90.1 saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet /
RRĀ, V.kh., 20, 97.1 śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam /
RRĀ, V.kh., 20, 98.2 tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā //
RRĀ, V.kh., 20, 99.1 bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /
RRĀ, V.kh., 20, 103.1 mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam /
RRĀ, V.kh., 20, 107.1 śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ /
RRĀ, V.kh., 20, 127.1 pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam /