Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 110.2 snāne vāsasi śuddhe ca saugandhye ratnadhāraṇe //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 14, 11.1 suśuddhairnaktakaiḥ piṇḍyā godhūmānāmathāpi vā /
Ca, Sū., 17, 74.1 hṛdi tiṣṭhati yacchuddhaṃ raktamīṣatsapītakam /
Ca, Sū., 24, 3.1 vidhinā śoṇitaṃ jātaṃ śuddhaṃ bhavati dehinām /
Ca, Nid., 8, 23.2 nāsau viśuddhaḥ śuddhastu śamayedyo na kopayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Cik., 3, 58.2 yadā tu nātiśudhyanti na vā śudhyanti sarvaśaḥ //
Ca, Cik., 3, 58.2 yadā tu nātiśudhyanti na vā śudhyanti sarvaśaḥ //
Ca, Cik., 3, 244.1 śuddhe mārge hṛte doṣe viprasanneṣu dhātuṣu /
Ca, Cik., 4, 61.1 ūrdhvage śuddhakoṣṭhasya tarpaṇādiḥ kramo hitaḥ /
Ca, Cik., 5, 48.1 śuddhasya tiktaṃ sakṣaudraṃ prayoge sarpiriṣyate /
Ca, Cik., 5, 94.1 sādhayecchuddhaśuṣkasya laśunasya catuṣpalam /
Ca, Cik., 2, 1, 50.1 srotaḥsu śuddheṣvamale śarīre vṛṣyaṃ yadā nā mitamatti kāle /