Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 43.1 tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet /
ĀK, 1, 4, 51.1 pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam /
ĀK, 1, 4, 186.1 tribhāgaṃ śodhitaṃ nāgaṃ mṛtābhraṃ daśabhāgakam /
ĀK, 1, 4, 497.2 śarīraṃ śodhayelloṇakṣārāmlādivivarjitaḥ //
ĀK, 1, 6, 14.2 pādāvaśiṣṭaṃ saṃkvāthya tajjale vastraśodhite //
ĀK, 1, 7, 19.2 evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ //
ĀK, 1, 7, 36.1 pūrvavacchodhite vajre mṛdukarma samārabhet /
ĀK, 1, 15, 43.2 chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam //
ĀK, 1, 15, 65.2 vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt //
ĀK, 1, 15, 75.1 vastreṇa śodhayetsamyaggavyakṣīreṇa bhakṣayet /
ĀK, 1, 15, 79.1 pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet /
ĀK, 1, 15, 93.1 śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam /
ĀK, 1, 15, 105.1 samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām /
ĀK, 1, 15, 182.2 pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā //
ĀK, 1, 15, 551.1 goviḍbhasmamayīṃ śayyāṃ śodhitāṃ mṛdulāṃ sudhīḥ /
ĀK, 1, 16, 41.1 tailāvaśiṣṭaṃ vipacettato vastreṇa śodhayet /
ĀK, 1, 17, 10.2 pūrayennūtanaghaṭe prātaḥ śodhyaiśca vāribhiḥ //
ĀK, 1, 19, 116.2 saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam //
ĀK, 1, 23, 111.2 tāmrābhrapātanāyogācchodhitaṃ pāradaṃ priye //
ĀK, 1, 23, 129.1 saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca /
ĀK, 1, 23, 132.1 gandhakaṃ śodhitaṃ devi tilaparṇīrasena ca /
ĀK, 1, 23, 147.1 karṣaṃ ca śodhitaṃ gandhaṃ devadālīdravaṃ kṣipet /
ĀK, 1, 23, 165.1 śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet /
ĀK, 1, 23, 593.2 dhmātaṃ prakāśamūṣāyāṃ śodhayetkācaṭaṅkaṇaiḥ //
ĀK, 1, 23, 632.2 dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ //
ĀK, 1, 24, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 60.2 śodhayettaṃ prayatnena yāvannirmalatāṃ vrajet //
ĀK, 1, 24, 77.1 śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
ĀK, 1, 24, 111.2 taṃ khoṭaṃ śodhayetkācaṭaṅkaṇadravayogataḥ //
ĀK, 1, 24, 161.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 25, 64.1 dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet /
ĀK, 1, 25, 65.1 sakāñjikena saṃpeṣya puṭayogena śodhayet /
ĀK, 1, 26, 10.1 tattadaucityayogena khalveṣvanyeṣu śodhayet /
ĀK, 2, 1, 13.2 utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ //
ĀK, 2, 1, 40.1 yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /
ĀK, 2, 1, 72.2 tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham //
ĀK, 2, 1, 81.1 agastyasya rase bhāvyā saptāhācchodhitā śilā /
ĀK, 2, 1, 106.1 mākṣikaṃ śodhayetprājño giridoṣanivṛttaye /
ĀK, 2, 1, 204.1 yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /
ĀK, 2, 2, 17.2 sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //
ĀK, 2, 6, 8.2 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ //
ĀK, 2, 7, 52.1 ṭaṅkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaṃ ca suśodhitam /
ĀK, 2, 7, 106.2 rasendraṃ śodhayeddevi palānāṃ dvisahasrakam //
ĀK, 2, 7, 109.1 svarṇaṃ pañcapalād ūrdhvaṃ palādarvāṅna śodhayet /
ĀK, 2, 7, 109.2 tathā rūpyaṃ ca tāmraṃ ca śodhayenmārayet priye //