Occurrences

Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 30.1 etena vā ṛṣaya ātmānaṃ śodhayitvā purā karmāṇy asādhayan /
BaudhDhS, 4, 5, 2.1 japahomeṣṭiyantrādyaiḥ śodhayitvā svavigraham /
BaudhDhS, 4, 5, 13.3 evaṃ sāṃtapanaḥ kṛcchraḥ śvapākam api śodhayet //
Gopathabrāhmaṇa
GB, 2, 1, 1, 1.0 atha yad brahmasadanāt tṛṇaṃ nirasyati śodhayaty evainaṃ tat //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 7, 7.0 śodhayatyevainat tat //
Taittirīyasaṃhitā
TS, 6, 1, 9, 6.0 somavikrayint somaṃ śodhayety eva brūyāt //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 2, 2, 5.0 anutthitebhyaḥ samūhyocchiṣṭaṃ śodhayitvācāntānanumānya puṇyāhaṃ vācayitvā svastisūktena tāmabhimṛśya svastidā viśaspatiriti pratisarāṃ badhnāti //
VaikhGS, 3, 15, 10.0 āpo haviṣṣv iti nyastamudakumbhaṃ śodhayitvā nityaṃ sāyaṃ prātar ādadhāti //
VaikhGS, 3, 15, 12.0 tṛtīye pañcame saptame navame cāhni śayanādikaṃ śodhayatīti //
VaikhGS, 3, 16, 2.0 nave vāstunyuṣite 'pi sūtakapretakayorvāpayitvā mṛnmayāni bhāṇḍāni purāṇāni tyaktvā navāni parigṛhyānyānparicchadānyathoktaṃ śodhayitvā bhūmiyajñeneṣṭvā nivaset //
VaikhGS, 3, 18, 3.0 snātvāgāraṃ yathoktaṃ śodhayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 11.0 darbhaiḥ srucaṃ śodhayitvādbhiḥ pūrayitvocchiṣṭabhājo jinvety uttareṇāhavanīyam apo visṛjet //
Vasiṣṭhadharmasūtra
VasDhS, 27, 13.2 ekarātropavāsaś ca śvapākam api śodhayet //
Arthaśāstra
ArthaŚ, 1, 10, 1.1 mantripurohitasakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāmātyān upadhābhiḥ śodhayet //
ArthaŚ, 2, 1, 38.2 śodhayet paśusaṃghaiśca kṣīyamāṇaṃ vaṇikpatham //
ArthaŚ, 2, 4, 28.1 navenānavaṃ śodhayet //
ArthaŚ, 2, 13, 6.1 tad yenāprāptakaṃ taccaturguṇena sīsena śodhayet //
ArthaŚ, 2, 13, 13.1 tatsīsacaturbhāgena śodhayet //
ArthaŚ, 2, 15, 23.1 navena cānavaṃ śodhayet //
ArthaŚ, 4, 9, 28.1 evam arthacarān pūrvaṃ rājā daṇḍena śodhayet /
ArthaŚ, 4, 9, 28.2 śodhayeyuśca śuddhāste paurajānapadān damaiḥ //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Carakasaṃhitā
Ca, Sū., 13, 52.1 svedyāḥ śodhayitavyāśca rūkṣā vātavikāriṇaḥ /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Cik., 5, 54.1 sasnehair bastibhir vāpi śodhayeddāśamūlikaiḥ /
Lalitavistara
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 5, 77.24 satyadharmanayaśodhitasya te pūja adya vipulā pravartate //
LalVis, 7, 41.20 yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ /
LalVis, 7, 83.8 pañca ca kanyāsahasrāṇi ratnabhadrālaṃkāraparigṛhītāni purato gacchanti sma mārgaṃ śodhayanti sma /
LalVis, 10, 1.6 aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma /
Mahābhārata
MBh, 1, 136, 9.7 pūrvam eva bilaṃ śodhya bhīmaseno mahāmatiḥ /
MBh, 1, 137, 8.1 khanakena tu tenaiva veśma śodhayatā bilam /
MBh, 1, 209, 23.1 tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ /
MBh, 3, 66, 9.3 sunandā śodhayāmāsa piplupracchādanaṃ malam //
MBh, 3, 268, 33.2 prākāraṃ śodhayantas te paraṃ vikramam āsthitāḥ //
MBh, 9, 42, 23.1 śodhayitvā tatastīrtham ṛṣayaste tapodhanāḥ /
MBh, 12, 92, 2.2 raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ //
MBh, 12, 280, 10.1 viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam /
Manusmṛti
ManuS, 5, 108.1 mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati /
ManuS, 8, 202.1 atha mūlam anāhāryaṃ prakāśakrayaśodhitaḥ /
ManuS, 9, 279.2 sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet //
ManuS, 9, 280.2 paribhāṣaṇam arhanti tac ca śodhyam iti sthitiḥ //
ManuS, 11, 161.2 ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ //
ManuS, 11, 227.1 etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ /
ManuS, 11, 227.2 anāviṣkṛtapāpāṃs tu mantrair homaiś ca śodhayet //
ManuS, 11, 259.2 mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ //
Rāmāyaṇa
Rām, Bā, 65, 14.2 kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā //
Rām, Yu, 4, 27.2 panthānaṃ śodhayanti sma vānarair bahubhiḥ saha //
Rām, Yu, 38, 15.1 śodhayitvā janasthānaṃ pravṛttim upalabhya ca /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Amarakośa
AKośa, 2, 632.2 syātpicchilaṃ tu vijilaṃ saṃmṛṣṭaṃ śodhitaṃ same //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 30.1 śodhayec chodhanaiḥ kāle yathāsannaṃ yathābalam /
AHS, Sū., 14, 6.1 na śodhayati yad doṣān samān nodīrayaty api /
AHS, Sū., 15, 4.2 sāro mādhūkaḥ saindhavaṃ tārkṣyaśailaṃ truṭyau pṛthvīkā śodhayanty uttamāṅgam //
AHS, Sū., 18, 49.2 durbalaḥ śodhitaḥ pūrvam alpadoṣaḥ kṛśo naraḥ //
AHS, Sū., 18, 53.1 saṃdhukṣitāgniṃ vijitakaphavātaṃ ca śodhayet /
AHS, Sū., 18, 59.1 snehasvedais tathotkliṣṭaḥ śodhyate śodhanair malaḥ /
AHS, Sū., 23, 29.2 ūrdhvavartmani saṃgṛhya śodhyaṃ vāmena cetarat //
AHS, Sū., 26, 19.2 dantalekhanakaṃ tena śodhayed dantaśarkarām //
AHS, Cikitsitasthāna, 11, 41.2 viśeṣād uttarān vastīñchukrāśmaryāṃ tu śodhite //
AHS, Cikitsitasthāna, 13, 24.2 śodhayed balataḥ śuddhaḥ sakṣaudraṃ tiktakaṃ pibet //
AHS, Cikitsitasthāna, 13, 29.2 śodhayet trivṛtā snigdhaṃ vṛddhau snehaiścalātmake //
AHS, Cikitsitasthāna, 14, 89.1 sasnehair vastibhiścainaṃ śodhayed dāśamūlikaiḥ /
AHS, Cikitsitasthāna, 15, 61.2 durbalaṃ tvanuvāsyādau śodhayet kṣīravastibhiḥ //
AHS, Cikitsitasthāna, 16, 5.1 snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet /
AHS, Cikitsitasthāna, 20, 22.2 ūrdhvādhaḥśodhite kuryāt pañcakolayutaṃ kramam //
AHS, Kalpasiddhisthāna, 3, 10.2 snigdhaṃ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet //
AHS, Utt., 2, 71.1 tatra dhātryāḥ payaḥ śodhyaṃ pittaśleṣmaharauṣadhaiḥ /
AHS, Utt., 22, 39.1 vidarbhe dantamūlāni maṇḍalāgreṇa śodhayet /
AHS, Utt., 24, 33.1 khalatau palite valyāṃ haridromni ca śodhitam /
AHS, Utt., 25, 50.1 vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā /
AHS, Utt., 25, 50.1 vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā /
AHS, Utt., 25, 51.2 śodhyamānā na śudhyanti śodhyāḥ syuste 'gnikarmaṇā //
AHS, Utt., 25, 51.2 śodhyamānā na śudhyanti śodhyāḥ syuste 'gnikarmaṇā //
AHS, Utt., 30, 35.1 śalyajāṃ tilamadhvājyair lepayecchinnaśodhitām /
AHS, Utt., 32, 10.1 pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet /
AHS, Utt., 34, 10.1 kumbhīkāyāṃ hared raktaṃ pakvāyāṃ śodhite vraṇe /
AHS, Utt., 35, 38.1 dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam /
Daśakumāracarita
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Divyāvadāna
Divyāv, 10, 27.1 tatastena gṛhapatinā kośakoṣṭhāgārāṇi śodhayitvā dhānyaprastha upasaṃhṛtaḥ //
Harivaṃśa
HV, 6, 41.1 pṛthunā pravibhaktā ca śodhitā ca vasuṃdharā /
Kātyāyanasmṛti
KātySmṛ, 1, 130.1 adhikān śodhayed arthān nyūnāṃś ca pratipūrayet /
KātySmṛ, 1, 212.1 śodhite likhite samyag iti nirdoṣa uttare /
KātySmṛ, 1, 232.1 samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet /
KātySmṛ, 1, 238.2 divyena śodhayet tatra rājā dharmāsanasthitaḥ //
KātySmṛ, 1, 451.2 tam aṣṭabhāgahīnaṃ śodhye deyaṃ ghṛtāplutam //
KātySmṛ, 1, 499.1 ekāntenaiva vṛddhiṃ tu śodhayed yatra carṇikam /
KātySmṛ, 1, 573.2 āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ //
KātySmṛ, 1, 758.2 amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam //
KātySmṛ, 1, 788.2 hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā //
KātySmṛ, 1, 851.2 ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha //
Kūrmapurāṇa
KūPur, 2, 22, 1.2 gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ /
Liṅgapurāṇa
LiPur, 1, 26, 35.1 śodhya bhasma yathānyāyaṃ praṇavenāgnihotrajam /
LiPur, 1, 27, 8.2 dravyāṇi śodhayetpaścātkṣālanaprokṣaṇādibhiḥ //
LiPur, 1, 27, 38.2 śaṃkhena mṛnmayenātha śodhitena śubhena vā //
LiPur, 1, 79, 14.1 dadhnā ca snāpayedrudraṃ śodhayecca yathāvidhi /
LiPur, 2, 18, 42.2 dhyātvāgninā ca śodhyāṅgaṃ viśodhya ca pṛthakpṛthak //
LiPur, 2, 20, 32.2 śodhyā evaṃvidhāścaiva tattvānāṃ ca viśuddhaye //
LiPur, 2, 20, 43.2 bodhayed eva yogena sarvatattvāni śodhya ca //
LiPur, 2, 21, 38.2 ghṛtena hutvā duḥsvapnaṃ prabhāte śodhayenmalam //
LiPur, 2, 22, 2.2 dvitīyena tathābhyukṣya tṛtīyena ca śodhayet //
LiPur, 2, 22, 3.1 caturthenaiva vibhajenmalamekena śodhayet /
LiPur, 2, 22, 38.2 aṃbhasā śodhite pātre sthāpayet pūrvavat pṛthak /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 45, 13.1 ghṛtena ca pṛthak pātre śodhitena pṛthakpṛthak /
Matsyapurāṇa
MPur, 139, 33.1 geyaṃ pravṛttaṃ tvatha śodhayanti kecitpriyāṃ tatra ca sādhayanti /
Nāradasmṛti
NāSmṛ, 2, 20, 36.2 viṣasya tu yavān sapta dadyācchodhye ghṛtaplutān //
NāSmṛ, 2, 20, 37.2 tam aṣṭabhāgahīnaṃ tu śodhye dadyād ghṛtaplutam //
NāSmṛ, 2, 20, 40.2 śodhayainaṃ naraṃ pāpāt satyenāsyāmṛtībhava //
Nāṭyaśāstra
NāṭŚ, 2, 29.2 asthikīlakapālāni tṛṇagulmāṃśca śodhayet //
NāṭŚ, 2, 30.1 śodhayitvā vasumatīṃ pramāṇaṃ nirdiśettataḥ /
Suśrutasaṃhitā
Su, Sū., 34, 5.2 dūṣayantyarayastacca jānīyācchodhayettathā /
Su, Śār., 5, 47.2 śodhayitvā mṛtaṃ samyagdraṣṭavyo 'ṅgaviniścayaḥ //
Su, Cik., 1, 55.2 pūtimāṃsapraticchannān mahādoṣāṃśca śodhayet //
Su, Cik., 1, 58.1 sarṣapasnehayuktena dhīmāṃstailena śodhayet /
Su, Cik., 1, 67.2 śodhayedropayeccāpi yuktaḥ śodhanaropaṇaiḥ //
Su, Cik., 1, 70.1 pakvaṃ bhinatti bhinnaṃ ca śodhayedropayettathā /
Su, Cik., 1, 88.2 tathaiva khalu duḥśodhyāñśodhayet kṣārakarmaṇā //
Su, Cik., 8, 22.2 tṛtīye divase muktvā yathāsvaṃ śodhayedbhiṣak //
Su, Cik., 12, 13.1 phāṇitībhāvam āpannaṃ guḍaṃ śodhitam eva ca /
Su, Cik., 13, 34.1 śodhayanti naraṃ pītā majjānastasya mātrayā /
Su, Cik., 16, 7.2 taṃ pācayitvā śastreṇa bhindyādbhinnaṃ ca śodhayet //
Su, Cik., 19, 10.1 pakvāṃ vā bhedayedbhinnāṃ śodhayet kṣaudrasarpiṣā /
Su, Cik., 20, 49.1 vidhānenārbudoktena śodhayitvā ca ropayet /
Su, Cik., 20, 57.1 dhātryāḥ stanyaṃ śodhayitvā bāle sādhyāhipūtanā /
Su, Cik., 22, 9.1 medoje svedite bhinne śodhite jvalano hitaḥ /
Su, Cik., 22, 22.1 śastreṇa dantavaidarbhe dantamūlāni śodhayet /
Su, Cik., 22, 28.1 śodhayitvā daheccāpi kṣāreṇa jvalanena vā /
Su, Cik., 33, 43.1 virūkṣya snehasātmyaṃ tu bhūyaḥ saṃsnehya śodhayet /
Su, Cik., 33, 44.1 prāgapītaṃ naraṃ śodhyaṃ pāyayetauṣadhaṃ mṛdu /
Su, Cik., 34, 10.5 anupravṛtte cālpadoṣe jīrṇauṣadhaṃ bahudoṣam ahaḥśeṣaṃ daśarātrādūrdhvam upasaṃskṛtadehaṃ snehasvedābhyāṃ bhūyaḥ śodhayet /
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Cik., 35, 19.2 nirūhaśodhitānmārgān samyak sneho 'nugacchati /
Su, Cik., 38, 89.1 vandhyānāṃ śatapākena śodhitānāṃ yathākramam /
Su, Ka., 2, 50.1 dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam /
Su, Ka., 3, 8.2 ṛcchanti teṣāmapahṛtya doṣān duṣṭaṃ jalaṃ śodhayituṃ yateta //
Su, Ka., 5, 23.1 saptame tvavapīḍena śirastīkṣṇena śodhayet /
Su, Ka., 5, 26.1 tṛtīye śodhitaṃ tīkṣṇair yavāgūṃ pāyayeddhitām /
Su, Ka., 5, 47.1 labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet /
Su, Ka., 7, 42.2 pāṭayitvā yathādoṣaṃ vraṇavac cāpi śodhayet //
Su, Utt., 18, 10.2 tataścāpāṅgataḥ snehaṃ srāvayitvākṣi śodhayet //
Su, Utt., 21, 55.2 śodhayetkarṇaviṭkaṃ tu bhiṣak samyak śalākayā //
Su, Utt., 39, 164.2 śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ //
Su, Utt., 41, 34.1 yavagodhūmaśālīṃśca rasair bhuñjīta śodhitaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇupurāṇa
ViPur, 6, 7, 103.1 tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ /
Viṣṇusmṛti
ViSmṛ, 23, 44.2 apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 9.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
BhāgPur, 11, 14, 33.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
Garuḍapurāṇa
GarPur, 1, 22, 4.2 tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet //
Kathāsaritsāgara
KSS, 3, 5, 84.2 dūṣitaṃ tṛṇatoyādi pratiyogair aśodhayat //
Kṛṣiparāśara
KṛṣiPar, 1, 11.2 āḍhakaṃ salilasyāpi vṛṣṭijñānāya śodhayet //
KṛṣiPar, 1, 158.1 bījasya puṭikāṃ kṛtvā vidhānyaṃ tatra śodhayet /
KṛṣiPar, 1, 188.2 na ca sārapradānaṃ tu tṛṇamātraṃ tu śodhayet //
Mātṛkābhedatantra
MBhT, 3, 7.2 śodhitān matsyamāṃsādīn saṃmukhe sthāpayed budhaḥ //
MBhT, 3, 13.1 mantreṇa śodhitaṃ dravyaṃ bhakṣaṇād amṛtaṃ bhavet /
MBhT, 5, 22.2 vallīrasena taddravyaṃ śodhayed bahuyatnataḥ //
MBhT, 6, 38.2 pañcatattvaṃ samānīya śodhayec chāstravittamaḥ //
Rasamañjarī
RMañj, 3, 10.1 gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /
RMañj, 3, 12.2 śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /
RMañj, 3, 69.2 vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
RMañj, 5, 4.2 sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //
RMañj, 5, 44.2 ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare //
RMañj, 6, 99.2 cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //
Rasaprakāśasudhākara
RPSudh, 1, 22.2 śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ //
RPSudh, 4, 7.2 hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //
RPSudh, 4, 24.2 tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //
RPSudh, 4, 26.1 anenaiva prakāreṇa śodhayedrajataṃ sadā /
RPSudh, 4, 36.1 sīsakena samaṃ tāmraṃ rajatenaiva śodhayet /
RPSudh, 5, 45.2 śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet //
RPSudh, 5, 46.1 kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu /
RPSudh, 7, 30.2 vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //
RPSudh, 8, 6.1 pāradaṃ rasakagaṃdhatālakaṃ tutthaṭaṃkaṇayutaṃ suśodhitam /
RPSudh, 8, 14.1 bhāgaikaḥ syātpāradaḥ śodhitaśca elīyaḥ syātpippalī śreyasī ca /
RPSudh, 8, 14.2 ākallo vai gaṃdhakaḥ sārṣapeṇa tailenātho śodhito buddhimadbhiḥ //
RPSudh, 11, 6.2 ṣoḍaśāṃśena dātavyaṃ drute tāmraṃ suśodhite //
RPSudh, 11, 11.2 navasārastathā sūtaḥ śodhito'gnisahaḥ khalu //
Rasaratnasamuccaya
RRS, 2, 15.1 sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
RRS, 2, 111.2 lohapātre vinikṣipya śodhayedatiyatnataḥ //
RRS, 3, 75.2 tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
RRS, 5, 39.1 śodhayed andhayantre ca triṃśadutpalakaiḥ pacet /
RRS, 11, 66.1 suśodhito rasaḥ samyagāroṭa iti kathyate /
RRS, 14, 5.1 tālakaṃ śodhayedagre kūṣmāṇḍakṣārapācanāt /
RRS, 14, 6.1 gandhakaṃ śodhayeddugdhe rasakaṃ naravāriṇā /
RRS, 15, 62.1 vajrakṛṣṇābhrajaṃ sattvaṃ śodhitaṃ kācaṭaṅkaṇam /
RRS, 15, 66.1 śodhitaṃ retitaṃ kāntasatvaṃ ca ghṛtamarditam /
RRS, 16, 88.1 śodhitaṃ saptadhā caiva dvimāṣaṃ tryūṣaṇaṃ pṛthak /
Rasaratnākara
RRĀ, R.kh., 2, 21.2 taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //
RRĀ, R.kh., 3, 24.1 śākavṛkṣasya pakvāni phalānyādāya śodhayet /
RRĀ, R.kh., 5, 46.3 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā /
RRĀ, R.kh., 6, 18.1 taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /
RRĀ, R.kh., 7, 1.2 tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //
RRĀ, R.kh., 7, 8.2 śodhitaḥ śītavīrye ca kurute vāyuvardhanam //
RRĀ, R.kh., 7, 35.1 śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam /
RRĀ, R.kh., 8, 2.2 ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu //
RRĀ, R.kh., 8, 93.1 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ /
RRĀ, Ras.kh., 2, 72.2 lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam //
RRĀ, Ras.kh., 2, 132.2 śodhitaṃ nikṣipettasmin pūrvoktairmardayed dinam //
RRĀ, Ras.kh., 3, 107.2 tatkhoṭaṃ dhamanācchodhyaṃ kācaṭaṅkaṇayogataḥ //
RRĀ, V.kh., 2, 5.2 śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //
RRĀ, V.kh., 3, 1.1 ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /
RRĀ, V.kh., 4, 13.1 gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /
RRĀ, V.kh., 5, 35.2 tāmratulyena nāgena śodhayeddhamanena ca //
RRĀ, V.kh., 6, 1.2 tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam /
RRĀ, V.kh., 6, 53.2 marditaṃ lepayettena tāmrapātraṃ suśodhitam //
RRĀ, V.kh., 6, 89.1 evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /
RRĀ, V.kh., 6, 95.1 taṃ khāṭhaṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ /
RRĀ, V.kh., 6, 95.2 śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ //
RRĀ, V.kh., 6, 104.1 pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam /
RRĀ, V.kh., 6, 108.2 śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet //
RRĀ, V.kh., 7, 24.2 pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet //
RRĀ, V.kh., 7, 55.2 tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ //
RRĀ, V.kh., 9, 12.2 dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm //
RRĀ, V.kh., 12, 21.2 tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman //
RRĀ, V.kh., 12, 28.2 gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //
RRĀ, V.kh., 13, 9.2 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam //
RRĀ, V.kh., 13, 19.2 ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam //
RRĀ, V.kh., 16, 90.2 vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ //
RRĀ, V.kh., 18, 147.1 kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman /
RRĀ, V.kh., 20, 7.0 tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ //
Rasendracintāmaṇi
RCint, 6, 12.1 rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /
RCint, 6, 18.1 khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /
RCint, 7, 62.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /
RCint, 7, 74.0 vajravat sarvaratnāni śodhayenmārayet tathā //
RCint, 7, 119.2 ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //
RCint, 8, 58.2 śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ /
Rasendracūḍāmaṇi
RCūM, 5, 8.2 tattadaucityayogena khalveṣvanyeṣu śodhayet //
RCūM, 8, 28.2 śodhito marditaḥ sūto mriyate badhyate sukham //
RCūM, 10, 15.1 sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
RCūM, 14, 12.3 śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //
RCūM, 14, 12.3 śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //
RCūM, 15, 20.1 pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /
RCūM, 15, 30.1 sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /
RCūM, 15, 69.2 pātanā śodhayedyasmānmahāśuddharaso mataḥ //
Rasendrasārasaṃgraha
RSS, 1, 115.3 ete coparasāḥ proktāḥ śodhyā māryā vidhānataḥ //
RSS, 1, 135.1 vaikrāntaṃ vajravacchodhyaṃ dhmātaṃ taddhayamūtrake /
RSS, 1, 136.1 vaikrāntaṃ vajravacchodhyaṃ māraṇaṃ caiva tasya tat /
RSS, 1, 169.2 tāpasphoṭāṅgasaṅkocān kurute tena śodhayet //
RSS, 1, 183.1 śodhayitvā punaḥ śuṣkaṃ cūrṇayettaṇḍulākṛti /
RSS, 1, 203.3 puṭatrayaṃ pradātavyaṃ tatastu śodhitaṃ bhavet //
RSS, 1, 235.2 ete varāṭavacchodhyā bhaveyur doṣavarjitāḥ //
RSS, 1, 248.2 mṛdbhasmalavaṇārdhama śodhayetpuṭayettataḥ //
RSS, 1, 357.2 maṇimuktāpravālāni yāmaikena ca śodhayet //
RSS, 1, 363.1 ātape tridinaṃ śodhyāḥ kvāthasiktāḥ punaḥ punaḥ /
RSS, 1, 370.2 tacchodhyaṃ dolikāyantre kṣīrapūrṇe'tha pātrake //
RSS, 1, 384.1 karañjayugmayor bījaṃ bhṛṅgarājena śodhayet /
RSS, 1, 385.0 nārikelāmbunā śodhyaṃ phalaṃ bhallātakodbhavam //
Rasādhyāya
RAdhy, 1, 43.1 kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam /
RAdhy, 1, 479.2 yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 5.0 tataḥ śodhitarasasya mūrchitotthāpanam //
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 324.2, 3.0 eva ca prakāradvayena yo gandhakaḥ śodhito bhavati //
RAdhyṬ zu RAdhy, 374.2, 1.0 śodhitapāradasya catvāro vallāḥ gandhakavāriṇā ghaṭīdvayaṃ yadi kṣipyante tadā bhasmībhavanti //
RAdhyṬ zu RAdhy, 383.2, 7.0 yāvacca sā na śodhyate tāvatsā dattā satī hṛdayasya kledaṃ dhūrmaṃ recaṃ tāpaṃ nāḍisaṃkocam antardāhaṃ ca karoti //
RAdhyṬ zu RAdhy, 383.2, 8.0 ataḥ pūrvaṃ sā śodhitā amṛtasamānā bhavati //
RAdhyṬ zu RAdhy, 458.2, 14.0 tato rākṣasasūtaṣaḍgadīyāṇamadhye śodhitotkṛṣṭapāradagadīyāṇān ṣaṭ melayitvā te dvādaśagadīyāṇā mūṣāyāṃ prakṣipya gālanīyāḥ //
Rasārṇava
RArṇ, 4, 61.2 mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //
RArṇ, 4, 62.2 dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet //
RArṇ, 6, 80.2 śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //
RArṇ, 6, 136.3 śodhayitvā dhamet sattvam indragopasamaṃ patet //
RArṇ, 7, 7.2 puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //
RArṇ, 7, 21.3 lohapātre vinikṣipya śodhayettattu yatnataḥ //
RArṇ, 7, 72.2 gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā //
RArṇ, 7, 73.2 śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //
RArṇ, 7, 102.2 sabhasmalavaṇā hema śodhayet puṭapākataḥ //
RArṇ, 7, 114.2 saptadhā parivāpena śodhayanti bhujaṃgamam //
RArṇ, 8, 20.1 sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /
RArṇ, 12, 121.1 anenaiva prakāreṇa niśārdhaṃ hema śodhayet /
RArṇ, 13, 12.2 dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ //
RArṇ, 14, 42.1 dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ /
RArṇ, 15, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 68.2 śodhayet tat prayatnena yāvannirmalatāṃ vrajet //
RArṇ, 15, 73.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 87.1 śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
RArṇ, 15, 119.1 taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /
RArṇ, 15, 172.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet /
RArṇ, 17, 34.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 35.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 56.2 ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ //
RArṇ, 17, 71.1 prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /
RArṇ, 18, 2.2 prathamaṃ śodhayeddehaṃ paścāt kalkaṃ samācaret /
RArṇ, 18, 12.1 śodhitaṃ vyomatāpyābhyāṃ pātitaṃ tadanantaram /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 4.2, 14.0 etānyuttamāṅgaṃ śodhayanti mūrdhavirecanānītyarthaḥ //
SarvSund zu AHS, Sū., 16, 6.2, 3.0 evaṃ yo'pi śodhyaḥ so 'pi pūrvaṃ snehyaḥ //
Tantrasāra
TantraS, Caturdaśam āhnikam, 16.0 tata itthaṃ vicārayet bhogecchoḥ śubhaṃ na śodhayet //
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
TantraS, Caturdaśam āhnikam, 20.0 evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet //
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
Tantrāloka
TĀ, 8, 235.2 jñātvaivaṃ śodhayedbuddhiṃ sārdhaṃ puryaṣṭakendriyaiḥ //
TĀ, 8, 294.2 te puṃsi sarve tāṃstatra śodhayanmucyate bhavāt //
TĀ, 8, 417.2 tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām //
TĀ, 11, 84.2 anantarbhāvaśaktau tu sūkṣmaṃ sūkṣmaṃ tu śodhayet //
TĀ, 16, 305.1 karmāsya śodhayāmīti juhuyāddaiśikottamaḥ /
TĀ, 17, 50.2 pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam //
TĀ, 17, 51.2 dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ //
TĀ, 17, 54.2 na pṛthak śodhayettattvanāthasaṃśravaṇātparam //
TĀ, 18, 7.1 pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 30.2 māṃsaṃ mīnaṃ śodhayitvā mudrāśodhanamācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 31.1 śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 32.1 śodhitaṃ dravyamādāya viśeṣārghye vinikṣipet /
Ānandakanda
ĀK, 1, 2, 43.1 tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet /
ĀK, 1, 4, 51.1 pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam /
ĀK, 1, 4, 186.1 tribhāgaṃ śodhitaṃ nāgaṃ mṛtābhraṃ daśabhāgakam /
ĀK, 1, 4, 497.2 śarīraṃ śodhayelloṇakṣārāmlādivivarjitaḥ //
ĀK, 1, 6, 14.2 pādāvaśiṣṭaṃ saṃkvāthya tajjale vastraśodhite //
ĀK, 1, 7, 19.2 evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ //
ĀK, 1, 7, 36.1 pūrvavacchodhite vajre mṛdukarma samārabhet /
ĀK, 1, 15, 43.2 chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam //
ĀK, 1, 15, 65.2 vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt //
ĀK, 1, 15, 75.1 vastreṇa śodhayetsamyaggavyakṣīreṇa bhakṣayet /
ĀK, 1, 15, 79.1 pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet /
ĀK, 1, 15, 93.1 śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam /
ĀK, 1, 15, 105.1 samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām /
ĀK, 1, 15, 182.2 pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā //
ĀK, 1, 15, 551.1 goviḍbhasmamayīṃ śayyāṃ śodhitāṃ mṛdulāṃ sudhīḥ /
ĀK, 1, 16, 41.1 tailāvaśiṣṭaṃ vipacettato vastreṇa śodhayet /
ĀK, 1, 17, 10.2 pūrayennūtanaghaṭe prātaḥ śodhyaiśca vāribhiḥ //
ĀK, 1, 19, 116.2 saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam //
ĀK, 1, 23, 111.2 tāmrābhrapātanāyogācchodhitaṃ pāradaṃ priye //
ĀK, 1, 23, 129.1 saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca /
ĀK, 1, 23, 132.1 gandhakaṃ śodhitaṃ devi tilaparṇīrasena ca /
ĀK, 1, 23, 147.1 karṣaṃ ca śodhitaṃ gandhaṃ devadālīdravaṃ kṣipet /
ĀK, 1, 23, 165.1 śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet /
ĀK, 1, 23, 593.2 dhmātaṃ prakāśamūṣāyāṃ śodhayetkācaṭaṅkaṇaiḥ //
ĀK, 1, 23, 632.2 dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ //
ĀK, 1, 24, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 60.2 śodhayettaṃ prayatnena yāvannirmalatāṃ vrajet //
ĀK, 1, 24, 77.1 śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
ĀK, 1, 24, 111.2 taṃ khoṭaṃ śodhayetkācaṭaṅkaṇadravayogataḥ //
ĀK, 1, 24, 161.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 25, 64.1 dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet /
ĀK, 1, 25, 65.1 sakāñjikena saṃpeṣya puṭayogena śodhayet /
ĀK, 1, 26, 10.1 tattadaucityayogena khalveṣvanyeṣu śodhayet /
ĀK, 2, 1, 13.2 utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ //
ĀK, 2, 1, 40.1 yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /
ĀK, 2, 1, 72.2 tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham //
ĀK, 2, 1, 81.1 agastyasya rase bhāvyā saptāhācchodhitā śilā /
ĀK, 2, 1, 106.1 mākṣikaṃ śodhayetprājño giridoṣanivṛttaye /
ĀK, 2, 1, 204.1 yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /
ĀK, 2, 2, 17.2 sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //
ĀK, 2, 6, 8.2 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ //
ĀK, 2, 7, 52.1 ṭaṅkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaṃ ca suśodhitam /
ĀK, 2, 7, 106.2 rasendraṃ śodhayeddevi palānāṃ dvisahasrakam //
ĀK, 2, 7, 109.1 svarṇaṃ pañcapalād ūrdhvaṃ palādarvāṅna śodhayet /
ĀK, 2, 7, 109.2 tathā rūpyaṃ ca tāmraṃ ca śodhayenmārayet priye //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 4.0 dāyate śodhyate rūpam ātmīyaṃ dīyate punaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 1.2 dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //
ŚdhSaṃh, 2, 11, 86.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /
ŚdhSaṃh, 2, 11, 92.1 vajravat sarvaratnāni śodhayenmārayettathā /
ŚdhSaṃh, 2, 12, 56.2 ākārakarabho gandhaḥ kaṭutailena śodhitaḥ //
ŚdhSaṃh, 2, 12, 294.2 ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 6.0 tatastān śodhayedadha iti budhastadviśeṣajñaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ vā śodhanamasya pūrvaṃ kathitameva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 8.0 tīvragharmābhāve agnau śodhayedityapi sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 2.0 vajravacchodhyamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 yathā vajraṃ pūrvaṃ śodhitaṃ kulatthādikvāthena tathā vaikrāntamapi saṃśodhya paścānmārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 15.0 ata eva vaikrāntaṃ vajravacchodhyamiti kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 27.0 pūrvaśodhitameveti sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 11.2 sattvapāte ca tatproktaṃ śodhyam aurabhradugdhake //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 8.0 kaṭutailena śodhitagandhaka iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 tathā śaṅkhasya khaṇḍānāmiti śodhitaśaṅkhasya khaṇḍānāṃ śakalānāṃ bhāgā aṣṭau grāhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.0 śodhitamauktikacūrṇaṃ suvarṇaparimāṇāddviguṇaṃ saṃgṛhya melayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 2.0 sūtaḥ pāradaḥ sa ca śodhito grāhyastasya pādaścaturthāṃśastena samaṃ hema grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 3.0 tāpyaṃ svarṇamākṣikam etadapi śodhitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śodhitaṃ gandhakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 7.0 śuddhatāmranirmitena athavāmladravyādinā śodhitaśarāvakeṇetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 2.0 śodhitaṃ pāradaṃ palapramāṇaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 6.0 mṛtatāmrābhralohānāmiti mṛtatāmraṃ mṛtamabhrakaṃ mṛtalohamiti mṛtagrahaṇena daradaṃ hiṅgulamapi śodhitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 3.0 gandhakaṃ tālamapi śodhitaṃ grāhyam //
Abhinavacintāmaṇi
ACint, 1, 89.2 palāny aṣṭau śodhitārdrāt palaṃ ṣoḍaśakaṃ tathā //
ACint, 2, 21.1 khallamadhye tataḥ sthāpya śodhayec ca bhiṣagvaraḥ /
Bhāvaprakāśa
BhPr, 6, 8, 106.2 hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //
BhPr, 6, 8, 204.2 tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet //
BhPr, 7, 3, 164.1 svedanādikriyābhistu śodhito'sau yadā bhavet /
BhPr, 7, 3, 183.2 sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet //
BhPr, 7, 3, 219.2 tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //
BhPr, 7, 3, 228.2 śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //
BhPr, 7, 3, 248.1 vajravat sarvaratnāni śodhayenmārayettathā /
BhPr, 7, 3, 252.2 tasmādviṣaṃ prayoge tu śodhayitvā prayojayet //
Gheraṇḍasaṃhitā
GherS, 1, 20.2 maladehaṃ śodhayitvā devadehaṃ prapadyate //
GherS, 1, 43.1 apānakrūratā tāvad yāvan mūlaṃ na śodhayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 2.0 svarṇādayaḥ ete sapta dhātavo vijñeyāstān budhaḥ taddoṣaniḥsāraṇārthaṃ śodhayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 8.2 aśuddhaṃ sarvathā śodhyaṃ nāgaṃ dattvā vicakṣaṇaiḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.1 gomūtratriphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 2.2 navaratnāni caitāni śodhayenmārayedbhiṣak //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
Haribhaktivilāsa
HBhVil, 1, 213.3 vaidikasya ca mantrasya siddhādīn naiva śodhayet //
HBhVil, 1, 214.2 ekākṣare tathā mantre siddhādīn naiva śodhayet //
HBhVil, 2, 28.3 mantradīkṣāṃ prakurvīta māsarkṣādi na śodhayet //
HBhVil, 4, 72.2 tāntavaṃ malinaṃ pūrvam adbhiḥ kṣāraiś ca śodhayet /
HBhVil, 4, 75.2 śodhayitvātape kiṃcit karair unmārjayen muhuḥ //
HBhVil, 5, 68.2 nābhisthavāyunā dehaṃ sapāpaṃ śodhayed budhaḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 18, 5.0 abhivrajya gatvā gātradeśān prakṣālayati śodhayati //
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 3, 10.2, 8.1 khanijaṃ rasavādotthaṃ supattrīkṛtaśodhitam /
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 37.1 tyajecca mṛṇmayaṃ pātraṃ vastraṃ kāṣṭhaṃ ca śodhayet /
ParDhSmṛti, 10, 37.2 saṃbhārān śodhayet sarvān gobālaiś ca phalodbhavān //
ParDhSmṛti, 11, 27.2 brahmakūrcam ahorātraṃ śvapākam api śodhayet //
Rasakāmadhenu
RKDh, 1, 1, 83.2 śodhitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //
RKDh, 1, 5, 17.5 sattvamāvartitaṃ vyomnaḥ śodhitaṃ kācaṭaṃkaṇaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 10, 44.3, 3.0 mṛṣṭalohavināśinī śodhitalauhamāriṇī ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 46.3, 1.0 atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti //
RRSṬīkā zu RRS, 11, 66.2, 1.0 āroṭalakṣaṇam āha suśodhita iti //
Rasasaṃketakalikā
RSK, 2, 5.1 khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam /
RSK, 2, 26.1 kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /
RSK, 2, 38.1 muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ /
RSK, 2, 50.1 gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
RSK, 2, 60.1 tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /
RSK, 4, 42.2 śodhayedduṣṭaraktaṃ ca raso raktārisaṃjñakaḥ //
Rasārṇavakalpa
RAK, 1, 472.1 evaṃvidhaṃ saptavāraṃ śodhitaṃ ca niyojitam /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 73.3 saṃkāradhānaṃ śodhayitavyaṃ sahāvābhyāmiti //
SDhPS, 4, 75.1 atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ //
SDhPS, 4, 77.1 sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam //
SDhPS, 4, 92.1 mama ca tvayā bahu karma kṛtamimaṃ saṃkāradhānaṃ śodhayatā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 221, 18.1 tapasā śodhayātmānaṃ yathā śāpāntamāpnuyāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 31.6 tripurāṃ sindūraśaṅkhacūrṇābhyāṃ udanālapattre likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati /
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
Yogaratnākara
YRā, Dh., 47.2 rājarītistathā ghoṣaṃ tāmravacchodhayed bhiṣak //
YRā, Dh., 167.1 mākṣiko rajatahāṭakaprabhaḥ śodhito'tiguṇadaḥ susevitaḥ /
YRā, Dh., 174.2 tāpasphoṭāṅgasaṅkocānkurute tena śodhayet //
YRā, Dh., 182.2 śodhitaṃ kurute vīryaṃ kāṃtiṃ vṛddhiṃ tathāyuṣaḥ //
YRā, Dh., 311.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /
YRā, Dh., 320.2 vajravat sarvaratnāni śodhayenmārayettathā //
YRā, Dh., 350.2 atastaṃ śodhayedevaṃ gomayenāplutaḥ śuciḥ //
YRā, Dh., 380.1 hayārir viṣavacchodhyo godugdhe dolakena tu /