Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 315.1 soḍhavyo hyaparādhe 'pi sādhunā kopapāvakaḥ /
BhāMañj, 1, 396.2 kaḥ sahetāpadāvāsaṃ sāyāsaṃ janma mānuṣam //
BhāMañj, 1, 598.2 ḍimbakelīṣu vikrāntaṃ na sehe mārutātmajam //
BhāMañj, 1, 716.2 na sahante prakṛtayaḥ pārthadrohaṃ na bāndhavāḥ //
BhāMañj, 1, 951.2 vipriyaṃ kālavihitaṃ sehe gambhīrasāgaraḥ //
BhāMañj, 1, 1058.1 nādhikaṃ sehire kartuṃ kārmukaṃ girigauravam /
BhāMañj, 1, 1077.1 sahāmahe kathaṃ nāma sadācāraviparyayam /
BhāMañj, 1, 1083.2 na sehe samare karṇaḥ khalaḥ sādhuguṇāniva //
BhāMañj, 1, 1227.2 brahmasvavipralopaṃ ca na sehe mānināṃ varaḥ //
BhāMañj, 5, 226.2 tatkaḥ saheta viṣamāṃ marmavicchedinīṃ giram //
BhāMañj, 5, 575.1 yadi duryodhano rājā sahate kāryagauravāt /
BhāMañj, 6, 41.2 sahate yo viluptātmā nirvāṇaṃ tasya śāśvatam //
BhāMañj, 6, 276.2 na rūpaṃ sehire draṣṭuṃ surā api divi sthitāḥ //
BhāMañj, 6, 409.2 na sehire taṃ bhūpālā māninaḥ saṃhatā api //
BhāMañj, 7, 273.2 sehire na mahīpālā draṣṭuṃ tejo mahaujasaḥ //
BhāMañj, 7, 505.2 garjitaṃ cakitāḥ sarve rājahaṃsā na sehire //
BhāMañj, 7, 576.2 na kūṇitāni netrāṇi rātrau bhūtāni sehire //
BhāMañj, 7, 625.2 na sehire pare draṣṭuṃ raṇe tapanasaṃbhavam //
BhāMañj, 7, 719.2 divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate //
BhāMañj, 7, 770.2 evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ //
BhāMañj, 8, 12.2 sahate nityamātmānaṃ manyamāno balādhikam //
BhāMañj, 8, 171.2 na sehire raṇe dīptaṃ karṇasūnoḥ parākramam //
BhāMañj, 10, 21.2 sāvalepaṃ vacaḥ śrutvā na sahante hi māninaḥ //
BhāMañj, 11, 20.2 parābhavamimaṃ tāvanna sahe marmadāraṇam //
BhāMañj, 12, 46.2 nūnaṃ raṇe 'bhūttvāṃ vīrāḥ sehire kathamanyathā //
BhāMañj, 13, 22.1 guruprabodhacakito yāvatsehe sa tadvyathām /
BhāMañj, 13, 166.2 yathārthaṃ kāñcanaṣṭhīvī na sehe taṃ śatakratuḥ //
BhāMañj, 13, 337.2 vṛṣṇīnāmāhnikaṃ rājñāṃ cintābharamahaṃ sahe //
BhāMañj, 13, 343.2 amātyā na sahante taṃ goptāraṃ kośahāriṇaḥ //
BhāMañj, 13, 359.2 janāpavādaparaśuṃ sahate śrīlatā katham //
BhāMañj, 13, 947.2 yogyā bandhuviyuktānāṃ na sahe duḥkhināṃ giraḥ //
BhāMañj, 13, 1018.2 teṣu teṣūtkaṭo yatnādekaḥ ko nu saheta tam //
BhāMañj, 15, 29.2 kauravāṇāṃ kathaṃ śrāddhe teṣāṃ vittavyayaṃ sahe //
BhāMañj, 15, 69.1 bhāvāḥ svabhāvaviśarārava eva teṣu saktaṃ mano na virahe sahate 'nutāpam /
BhāMañj, 17, 24.1 tatastamūce nṛpatirbhaktatyāgaṃ kathaṃ sahe /