Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 16, 3.1 idaṃ viṣkandhaṃ sahata idaṃ bādhate attriṇaḥ /
AVŚ, 1, 16, 3.2 anena viśvā sasahe yā jātāni piśācyāḥ //
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 2, 4, 3.1 ayaṃ viṣkandhaṃ sahate 'yaṃ bādhate attriṇaḥ /
AVŚ, 2, 4, 4.2 viṣkandhaṃ sarvā rakṣāṃsi vyāyāme sahāmahe //
AVŚ, 2, 5, 3.2 bibheda valaṃ bhṛgur na sasahe śatrūn made somasya //
AVŚ, 2, 25, 2.1 sahamāneyaṃ prathamā pṛśniparṇy ajāyata /
AVŚ, 2, 25, 3.2 garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasva ca //
AVŚ, 2, 27, 1.1 necchatruḥ prāśaṃ jayāti sahamānābhibhūr asi /
AVŚ, 2, 27, 5.1 tayāhaṃ śatrūnt sākṣa indraḥ sālāvṛkāṁ iva /
AVŚ, 3, 1, 2.1 yūyam ugrā maruta īdṛśe sthābhi preta mṛṇata sahadhvam /
AVŚ, 3, 6, 4.1 yaḥ sahamānaś carasi sāsahāna iva ṛṣabhaḥ /
AVŚ, 3, 6, 4.1 yaḥ sahamānaś carasi sāsahāna iva ṛṣabhaḥ /
AVŚ, 3, 6, 4.2 tenāśvattha tvayā vayaṃ sapatnānt sahiṣīmahi //
AVŚ, 3, 6, 6.2 evā me śatror mūrdhānaṃ viṣvag bhinddhi sahasva ca //
AVŚ, 3, 10, 12.2 tena devā vy asahanta śatrūn hantā dasyūnām abhavacchacīpatiḥ //
AVŚ, 3, 18, 5.1 aham asmi sahamānātho tvam asi sāsahiḥ /
AVŚ, 3, 18, 5.2 ubhe sahasvatī bhūtvā sapatnīṃ me sahāvahai //
AVŚ, 3, 18, 6.1 abhi te 'dhāṃ sahamānām upa te 'dhāṃ sahīyasīm /
AVŚ, 4, 10, 2.2 śaṅkhena hatvā rakṣāṃsy attriṇo vi ṣahāmahe //
AVŚ, 4, 17, 2.1 satyajitaṃ śapathayāvanīṃ sahamānāṃ punaḥsarām /
AVŚ, 4, 31, 2.1 agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi /
AVŚ, 4, 31, 3.1 sahasva manyo abhimātim asmai rujan mṛṇan pramṛṇan prehi śatrūn /
AVŚ, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahasvatā //
AVŚ, 4, 36, 3.2 kravyādo anyān dipsataḥ sarvāṃs tānt sahasā sahe //
AVŚ, 4, 36, 4.1 sahe piśācānt sahasaiṣāṃ draviṇaṃ dade /
AVŚ, 4, 37, 10.2 piśācānt sarvān oṣadhe pra mṛṇīhi sahasva ca //
AVŚ, 5, 2, 7.2 ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ //
AVŚ, 5, 14, 8.1 agne pṛtanāṣāṭ pṛtanāḥ sahasva /
AVŚ, 5, 17, 18.1 nāsya dhenuḥ kalyāṇī nānaḍvānt sahate dhuram /
AVŚ, 5, 20, 11.1 śatrūṣāṇ nīṣād abhimātiṣāho gaveṣaṇaḥ sahamāna udbhit /
AVŚ, 5, 30, 9.2 yakṣmaḥ śyena iva prāpaptad vacā sāḍhaḥ parastarām //
AVŚ, 7, 35, 1.1 prānyānt sapatnānt sahasā sahasva praty ajātān jātavedo nudasva /
AVŚ, 7, 63, 1.1 pṛtanājitaṃ sahamānam agnim ukthair havāmahe paramāt sadhasthāt /
AVŚ, 8, 2, 6.2 trāyamāṇāṃ sahamānāṃ sahasvatīm iha huve 'smā ariṣṭatātaye //
AVŚ, 8, 3, 24.2 prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣobhyo vinikṣe //
AVŚ, 8, 5, 2.1 ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ /
AVŚ, 8, 6, 7.2 bajas tānt sahatām itaḥ klībarūpāṃs tirīṭinaḥ //
AVŚ, 8, 7, 5.1 yad vaḥ sahaḥ sahamānā vīryaṃ yac ca vo balam /
AVŚ, 11, 1, 2.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devā asahanta dasyūn //
AVŚ, 12, 1, 54.1 aham asmi sahamāna uttaro nāma bhūmyām /
AVŚ, 12, 2, 46.1 sarvān agne sahamānaḥ sapatnān aiṣām ūrjaṃ rayim asmāsu dhehi //
AVŚ, 13, 2, 28.2 ketumān udyant sahamāno rajāṃsi viśvā āditya pravato vibhāsi //
AVŚ, 13, 2, 31.2 viṣṇur vicittaḥ śavasādhitiṣṭhan pra ketunā sahate viśvam ejat //
AVŚ, 17, 1, 1.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 1.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 1.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 2.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 2.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 2.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 3.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 3.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 3.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 4.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 4.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 4.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 17, 1, 5.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 5.1 viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam /
AVŚ, 17, 1, 5.2 sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam /
AVŚ, 18, 1, 48.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //