Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 20, 10.8 tvaṃ prabhāstvam abhipretaṃ tvaṃ nastrāṇam anuttamam /
MBh, 1, 99, 25.1 bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ /
MBh, 1, 162, 18.23 tat te dadyām abhipretaṃ yadyapi syāt sudurlabham /
MBh, 1, 166, 45.1 sa samudram abhipretya śokāviṣṭo mahāmuniḥ /
MBh, 3, 110, 34.1 abhipretāṃstu me kāmān samanujñātum arhasi /
MBh, 3, 178, 7.2 yad abhipretam anyat te brūhi yāvad bravīmyaham //
MBh, 3, 191, 15.2 astyasmākam abhipretaṃ bhavantaṃ kaṃcid artham abhipraṣṭum /
MBh, 4, 32, 38.2 manasaścāpyabhipretaṃ yad vaḥ śatrunibarhaṇāḥ //
MBh, 4, 32, 43.1 manasaścāpyabhipretaṃ yat te śatrunibarhaṇa /
MBh, 5, 33, 80.2 abhipretasya lābhaśca pūjā ca janasaṃsadi //
MBh, 5, 133, 29.3 puruṣārtham abhipretaṃ samāhartum ihārhasi //
MBh, 7, 172, 92.2 varūthinīm abhipretya avahāram akārayat //
MBh, 8, 27, 2.2 tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati //
MBh, 9, 52, 5.2 rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ //
MBh, 12, 105, 40.1 kṛcchrāl labdham abhipretaṃ yadā kausalya naśyati /
MBh, 12, 135, 21.2 abhipretārthasiddhyarthaṃ nyāyato yacca tat tathā //
MBh, 12, 135, 23.2 deśakālāvabhipretau tābhyāṃ phalam avāpnuyāt //
MBh, 12, 276, 13.3 nayanti caiva te samyag abhipretam asaṃśayam //
MBh, 12, 284, 22.2 abhipretāni sarvāṇi bhavanti kṛtakarmaṇām //
MBh, 12, 308, 82.2 kaṃcid artham abhipretya sā saṃkhyetyupadhāryatām //
MBh, 12, 348, 12.1 abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām /
MBh, 13, 44, 5.1 ātmābhipretam utsṛjya kanyābhipreta eva yaḥ /
MBh, 13, 44, 5.1 ātmābhipretam utsṛjya kanyābhipreta eva yaḥ /
MBh, 13, 44, 5.2 abhipretā ca yā yasya tasmai deyā yudhiṣṭhira /
MBh, 13, 120, 6.2 so 'thāraṇyam abhipretya punar eva yudhiṣṭhira /
MBh, 14, 27, 24.2 tad araṇyam abhipretya yathādhīram ajāyata //