Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Nirukta
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Spandakārikānirṇaya
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 11.1 atha ratham abhipraiti pathas pathaḥ paripatim iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 18, 10, 12.1 tad abhipraity abhiprehi vīrayasva ugraś cettā sapatnahā /
BaudhŚS, 18, 10, 12.1 tad abhipraity abhiprehi vīrayasva ugraś cettā sapatnahā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 14.0 caturhotāram abhipretyaitad iti gautamaḥ //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 11, 3, 15.0 yathābhipretamitarāṃ brahmacāryākrośet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
Jaiminīyabrāhmaṇa
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 9, 4.0 svargaṃ vai lokaṃ prāyaṇīyenābhipraiti //
KauṣB, 7, 10, 4.0 preva vā eṣo 'smāllokāccyavate yaḥ prāyaṇīyenābhipraiti //
KauṣB, 8, 11, 24.0 svargaṃ ha vā ete lokam abhiprayanti ya upasada upayanti //
Kauṣītakyupaniṣad
KU, 1, 4.12 sa eṣa visukṛto viduṣkṛto brahma vidvān brahmaivābhipraiti /
KU, 1, 4.19 sa brahmālaṅkāreṇālaṃkṛto vidvān brahmābhipraiti //
Nirukta
N, 1, 6, 11.0 utādhītaṃ vinaśyati ity apy adhyātaṃ vinaśyaty adhyātam abhipretam //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 11.0 preyam agād ity urv antarikṣaṃ prehīti cāhavanīyam abhipraiti //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 7.1 viṣṇo stūpo 'sīty abhipretānām ekaṃ stambam utsṛjati //
ĀpŚS, 19, 15, 8.1 abhiprayāyaṃ ced abhicinuyur uttaravedideśam etair mantrair abhimṛśet //
Śatapathabrāhmaṇa
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 4, 3.0 sa brahmālaṅkāreṇālaṃkṛto brahma vidvān brahmābhipraiti //
ŚāṅkhĀ, 3, 4, 14.0 sa eṣa visukṛto viduṣkṛto brahma vidvān brahmaivābhipraiti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 3.1 tān ādityaḥ parjanyaḥ purobalāko bhūtvābhiprait /
ṢB, 1, 2, 6.1 yat parjanyaḥ purobalāko bhūtvābhiprait tena pumān /
Arthaśāstra
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ vā yadi bhavet tat kathaṃ kartavyam iti //
ArthaŚ, 1, 15, 29.1 tasmāt karmasu ye yeṣvabhipretāstaiḥ saha mantrayeta //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Aṣṭasāhasrikā
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 32.0 karmaṇā yam abhipraiti sa sampradānam //
Aṣṭādhyāyī, 3, 4, 59.0 avyaye 'yathābhipretākhyāne kṛñaḥ ktvāṇamulau //
Carakasaṃhitā
Ca, Sū., 5, 14.2 svasthavṛttimabhipretya guṇataḥ sampravakṣyate //
Ca, Sū., 26, 10.1 agre tu tāvad dravyabhedam abhipretya kiṃcid abhidhāsyāmaḥ /
Ca, Sū., 26, 12.0 anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Nid., 1, 38.3 narāḥ śāntimabhipretya tathā jīrṇajvare ghṛtam //
Ca, Vim., 8, 145.3 āsthāpanamabhipretya tānvidyātsārvayaugikān //
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 5, 4.1 tamuvāca bhagavānātreyaḥ aparisaṃkhyeyā lokāvayavaviśeṣāḥ puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ tānekamanā nibodha samyagupavarṇyamānānagniveśa /
Lalitavistara
LalVis, 7, 68.4 iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ //
LalVis, 7, 68.4 iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ //
Mahābhārata
MBh, 1, 20, 10.8 tvaṃ prabhāstvam abhipretaṃ tvaṃ nastrāṇam anuttamam /
MBh, 1, 99, 25.1 bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ /
MBh, 1, 162, 18.23 tat te dadyām abhipretaṃ yadyapi syāt sudurlabham /
MBh, 1, 166, 45.1 sa samudram abhipretya śokāviṣṭo mahāmuniḥ /
MBh, 3, 110, 34.1 abhipretāṃstu me kāmān samanujñātum arhasi /
MBh, 3, 178, 7.2 yad abhipretam anyat te brūhi yāvad bravīmyaham //
MBh, 3, 191, 15.2 astyasmākam abhipretaṃ bhavantaṃ kaṃcid artham abhipraṣṭum /
MBh, 4, 32, 38.2 manasaścāpyabhipretaṃ yad vaḥ śatrunibarhaṇāḥ //
MBh, 4, 32, 43.1 manasaścāpyabhipretaṃ yat te śatrunibarhaṇa /
MBh, 5, 33, 80.2 abhipretasya lābhaśca pūjā ca janasaṃsadi //
MBh, 5, 133, 29.3 puruṣārtham abhipretaṃ samāhartum ihārhasi //
MBh, 7, 172, 92.2 varūthinīm abhipretya avahāram akārayat //
MBh, 8, 27, 2.2 tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati //
MBh, 9, 52, 5.2 rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ //
MBh, 12, 105, 40.1 kṛcchrāl labdham abhipretaṃ yadā kausalya naśyati /
MBh, 12, 135, 21.2 abhipretārthasiddhyarthaṃ nyāyato yacca tat tathā //
MBh, 12, 135, 23.2 deśakālāvabhipretau tābhyāṃ phalam avāpnuyāt //
MBh, 12, 276, 13.3 nayanti caiva te samyag abhipretam asaṃśayam //
MBh, 12, 284, 22.2 abhipretāni sarvāṇi bhavanti kṛtakarmaṇām //
MBh, 12, 308, 82.2 kaṃcid artham abhipretya sā saṃkhyetyupadhāryatām //
MBh, 12, 348, 12.1 abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām /
MBh, 13, 44, 5.1 ātmābhipretam utsṛjya kanyābhipreta eva yaḥ /
MBh, 13, 44, 5.1 ātmābhipretam utsṛjya kanyābhipreta eva yaḥ /
MBh, 13, 44, 5.2 abhipretā ca yā yasya tasmai deyā yudhiṣṭhira /
MBh, 13, 120, 6.2 so 'thāraṇyam abhipretya punar eva yudhiṣṭhira /
MBh, 14, 27, 24.2 tad araṇyam abhipretya yathādhīram ajāyata //
Rāmāyaṇa
Rām, Bā, 18, 17.1 abhipretam asaṃsaktam ātmajaṃ dātum arhasi /
Rām, Ay, 3, 16.1 sa prāñjalir abhipretya praṇataḥ pitur antike /
Rām, Ay, 18, 30.2 pūrvair ayam abhipreto gato mārgo 'nugamyate //
Rām, Ay, 43, 15.2 taṃ tam artham abhipretya yayau vākyam udīrayan //
Rām, Ay, 64, 19.1 tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān /
Rām, Ay, 74, 15.1 yo niveśas tv abhipreto bharatasya mahātmanaḥ /
Rām, Ār, 2, 17.1 yad abhipretam asmāsu priyaṃ varavṛtaṃ ca yat /
Rām, Ki, 28, 3.2 prāptavantam abhipretān sarvān eva manorathān //
Rām, Ki, 28, 4.1 svāṃ ca patnīm abhipretāṃ tārāṃ cāpi samīpsitām /
Rām, Ki, 39, 6.2 abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama //
Rām, Ki, 44, 8.2 svāṃ svāṃ diśam abhipretya tvaritāḥ sampratasthire //
Rām, Su, 1, 179.2 sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara //
Rām, Su, 46, 19.2 hanūmantam abhipretya jagāma raṇapaṇḍitaḥ //
Rām, Utt, 17, 11.2 abhipretastrilokeśastasmānnānyasya me pitā //
Rām, Utt, 40, 11.3 abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ //
Rām, Utt, 48, 6.1 taṃ tu deśam abhipretya kiṃcit padbhyāṃ mahāmuniḥ /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 13.2 buddhimedhābhimānādyair abhipretārthasādhanāt //
AHS, Sū., 13, 35.2 svasthavṛttam abhipretya vyādhau vyādhivaśena tu //
Bodhicaryāvatāra
BoCA, 6, 24.2 utpatsya ityabhipretya krodha utpadyate na ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 263.1 deśāntaram abhipretam atra viśramya gamyatām /
BKŚS, 24, 73.1 etat phalam abhipretya mayaitābhyāṃ pratiśrutam /
Daśakumāracarita
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
Divyāvadāna
Divyāv, 2, 164.0 yadi tavābhipretaṃ tameva gṛhāṇeti //
Divyāv, 18, 156.1 sa mātāpitṛbhyāmabhihito gaccha vatsa yathābhipretaṃ kuru //
Divyāv, 18, 303.1 sa rājñābhihito yathābhipretaṃ kuru //
Divyāv, 18, 312.1 atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum //
Divyāv, 19, 334.1 yat tavābhipretaṃ tatprayaccheti //
Kāmasūtra
KāSū, 3, 5, 3.1 pratipannām abhipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet /
KāSū, 6, 2, 4.19 tasyārthādhigame abhipretasiddhau śarīropacaye vā pūrvasaṃbhāṣita iṣṭadevatopahāraḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 14.6 rāgasyāpi vivakṣāyām abhipretam anupalabhya virāgaḥ /
KāSū, 7, 1, 1.2 tatroktaistu vidhibhir abhipretam artham anadhigacchan aupaniṣadikam ācaret /
Kātyāyanasmṛti
KātySmṛ, 1, 213.1 vādinā yad abhipretaṃ svayaṃ sādhayitum sphuṭam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 205.1 vastu kiṃcid abhipretya tattulyasyānyavastunaḥ /
Matsyapurāṇa
MPur, 136, 22.1 vidyunmālinna me rājyamabhipretaṃ na jīvitam /
Nāṭyaśāstra
NāṭŚ, 1, 62.2 tasmin sadasyabhipretān nānājātiguṇāśrayān //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 37, 1.0 sarvatra abhipretārtheṣu pravartamānasya maheśvareṇāpi apratibandhadharmitvam apratīghātaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 162.0 avyucchinnapravāho nityatvam atrābhipretaṃ yathā nityapravāhā gaṅgetī //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 179.0 parābhipretā muktātmānaḥ paramaiśvaryavikalatvād asmadādivad iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 9.0 pāpmabījaṃ pāpam evātrādharma ityabhipretam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.2 tad etat sarvam abhipretyāha tadviparītaḥ śreyān /
STKau zu SāṃKār, 3.2, 1.24 tattvāntarasyopādānatvaṃ ca prakṛtitvam ihābhipretam ityadoṣaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 8.2, 2.0 abhiprāyavaśāccittasaṃtatyanucchedam āyatyām abhipretya //
Viṣṇupurāṇa
ViPur, 6, 2, 37.1 bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 48.1, 2.1 videhānām indriyāṇām abhipretadeśakālaviṣayāpekṣo vṛttilābho vikaraṇabhāvaḥ //
Śatakatraya
ŚTr, 2, 65.1 iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 1.3 śrutavāṃstadabhipretaṃ tataḥ kim akarodvibhuḥ //
BhāgPur, 1, 12, 34.1 tadabhipretam ālakṣya bhrātaro 'cyutacoditāḥ /
BhāgPur, 1, 13, 18.1 vidurastadabhipretya dhṛtarāṣṭram abhāṣata /
BhāgPur, 1, 17, 29.1 taṃ jighāṃsum abhipretya vihāya nṛpalāñchanam /
BhāgPur, 3, 4, 5.1 tathāpi tadabhipretaṃ jānann aham ariṃdama /
BhāgPur, 3, 9, 27.1 athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ /
BhāgPur, 3, 22, 28.1 tam āyāntam abhipretya brahmāvartāt prajāḥ patim /
BhāgPur, 4, 15, 21.1 stāvakāṃstānabhipretya pṛthurvainyaḥ pratāpavān /
BhāgPur, 4, 19, 2.1 tadabhipretya bhagavānkarmātiśayamātmanaḥ /
BhāgPur, 11, 2, 26.1 videhas tān abhipretya nārāyaṇaparāyaṇān /
Hitopadeśa
Hitop, 4, 110.1 rājāha alam uttarottareṇa yathābhipretam anuṣṭhīyatām /
Kathāsaritsāgara
KSS, 1, 4, 33.1 abhipretamidaṃ bhadra yathā tava yathā mama /
KSS, 5, 2, 1.2 acintayad abhipretarājakanyāvamānitaḥ //
KSS, 5, 2, 60.2 nagarī tvadabhipretā dvīpānteṣu śrutā punaḥ //
KSS, 5, 3, 241.1 tad bhadra kim abhipretaṃ tava yat sādhayāmi te /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.2 yajurvede hi rudraikādaśinī saṃhitā śrūyate yasyāṃ bhagavanto rudrāḥ sarvābhipretasādhakāḥ paṭhyante /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 7.0 ādye pakṣe ghaṭaś cāghaṭaś ca syād ity ukte ghaṭāghaṭayor avyatirekād ghaṭasyābhāva eva ghaṭa ity abhipretam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 9.2, 2.0 laghutā asiddhibhayādvividheṣu karmasu agurutvam naimittikaṃ abhipretāḥ tu agurutvam sādo'pravṛttiḥ ākāśaguṇaḥ //
NiSaṃ zu Su, Śār., 3, 5.1, 2.0 indriyārtheṣvabhikāṅkṣā cābhipretam //
NiSaṃ zu Su, Sū., 24, 5.5, 7.0 rasasyoktam janmabalapravṛttā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ nirvāṇapadābhilāṣitvāttatputratvamāpannamiti liṅganāśaḥ jvarādīnām ityādi //
NiSaṃ zu Su, Cik., 29, 12.32, 32.0 vadatyayameva aniṣṭapratigrahādayo'bhipretāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 122.0 tatra yadyabhivyajyamāna ityartho'bhipretaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 1.0 guṇāḥ sattvarajastamāṃsi yeṣāṃ prakṛtitattvaṃ vibhavabhūte māyātattvāvasthitā ihābhipretāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Vim., 1, 19.2, 4.0 iha ca sātmyaśabdenaukasātmyam abhipretam //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 42.2, 4.0 puruṣa iha prakaraṇe ātmābhipretaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 10.0 atyantapiṇḍitam ityanena eraṇḍapatraveṣṭanādikam abhipretam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 39.2 tam āgatam abhipretya viṣṇuvarmā mahāmatiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 15.2 abhipretaṃ varaṃ deva teṣāṃ tvaṃ dada bhocyuta //
SkPur (Rkh), Revākhaṇḍa, 155, 112.1 kuruṣva yadabhipretaṃ yadi śaknoṣi mucyatām /
SkPur (Rkh), Revākhaṇḍa, 181, 61.1 kuruṣva yadabhipretaṃ tvatkṛtaṃ naḥ tadanyathā /
SkPur (Rkh), Revākhaṇḍa, 181, 64.3 sthānaṃ kuruṣvābhipretamavirodhena me matiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 2.0 visamāpte ced abhipreyān maraṇāntam ekāheṣu nāsti tasya samāpanam //