Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 19.1 jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt /
AHS, Sū., 3, 8.1 bhavaty alpendhano dhātūn sa paced vāyuneritaḥ /
AHS, Sū., 14, 5.1 yad īrayed bahir doṣān pañcadhā śodhanaṃ ca tat /
AHS, Sū., 29, 61.8 vitānaṃ pṛthulāṅgādau tathā śirasi cerayet /
AHS, Śār., 3, 49.1 annasya paktā pittaṃ tu pācakākhyaṃ pureritam /
AHS, Śār., 3, 57.1 ādau ṣaḍrasam apy annaṃ madhurībhūtam īrayet /
AHS, Nidānasthāna, 11, 11.2 kṣatoṣmā vāyuvikṣiptaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 13, 42.2 navo 'nupadravaḥ śophaḥ sādhyo 'sādhyaḥ pureritaḥ //
AHS, Nidānasthāna, 13, 54.1 vyathetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet /
AHS, Nidānasthāna, 13, 65.2 bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 14, 2.1 pāpmabhiḥ karmabhiḥ sadyaḥ prāktanair veritā malāḥ /
AHS, Cikitsitasthāna, 1, 104.1 āmasaṃgrahaṇe doṣā doṣopakrama īritāḥ /
AHS, Kalpasiddhisthāna, 1, 47.1 vamanauṣadhamukhyānām iti kalpadig īritā /
AHS, Kalpasiddhisthāna, 3, 33.2 bhukte 'bhukte vadejjīvaṃ pittaṃ vā bheṣajeritam //
AHS, Utt., 17, 15.1 vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam /
AHS, Utt., 21, 37.2 pralambaḥ picchilaḥ śopho nāsayāhāram īrayan //
AHS, Utt., 25, 52.1 śuddhānāṃ ropaṇaṃ yojyam utsādāya yad īritam /
AHS, Utt., 39, 93.1 tenābhyaktaśarīraś ca kurvann āhāram īritam /