Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 15.0 svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha //
Aitareyabrāhmaṇa
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 5, 21, 19.0 prāgnaye vācam īrayeti jātavedasyaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 6, 15, 10.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
AB, 6, 15, 12.0 airayethām airayethām ity achāvāka ukthye 'bhyasyati sa hi tatrāntyo bhavati //
AB, 6, 15, 12.0 airayethām airayethām ity achāvāka ukthye 'bhyasyati sa hi tatrāntyo bhavati //
Atharvaprāyaścittāni
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
Atharvaveda (Paippalāda)
AVP, 1, 5, 2.2 devā garbhaṃ sam airayan te vy ūrṇuvantu sūtave //
AVP, 1, 95, 1.2 bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomy un no vīrāṁ īraya bheṣajebhiḥ //
AVP, 4, 1, 8.1 āpo garbhaṃ janayantīr vatsam agre sam airayan /
AVP, 4, 27, 1.2 ānujāvaram anu rakṣanta ugrā yeṣām indraṃ vīryāyairayanta //
AVP, 5, 13, 3.1 ye samudram airayan ye ca sindhuṃ ye 'ntarikṣaṃ pṛthivīm uta dyām /
AVP, 12, 18, 6.2 tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya //
AVP, 12, 19, 5.1 cakṣuḥ sūrya punar dehi vāta prāṇaṃ sam īraya /
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 2.2 devā garbhaṃ sam airayan taṃ vy ūrṇuvantu sūtave //
AVŚ, 2, 1, 5.2 yatra devā amṛtam ānaśānāḥ samāne yonāv adhy airayanta //
AVŚ, 3, 31, 7.1 prāṇena viśvatovīryaṃ devāḥ sūryaṃ sam airayan /
AVŚ, 4, 2, 8.1 āpo vatsaṃ janayantīr garbham agre sam airayan /
AVŚ, 4, 15, 5.1 ud īrayata marutaḥ samudratas tveṣo arko nabha ut pātayātha /
AVŚ, 4, 15, 11.1 prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti /
AVŚ, 5, 30, 14.1 prāṇenāgne cakṣuṣā saṃ sṛjemaṃ sam īraya tanvā saṃ balena /
AVŚ, 6, 34, 1.1 prāgnaye vācam īraya vṛṣabhāya kṣitīnām /
AVŚ, 6, 47, 3.1 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
AVŚ, 7, 3, 1.2 sa pratyudaid dharuṇaṃ madhvo agraṃ svayā tanvā tanvam airayata //
AVŚ, 7, 22, 2.1 bradhnaḥ samīcīr uṣasaḥ sam airayan /
AVŚ, 7, 44, 1.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
AVŚ, 7, 55, 1.1 ye te panthāno 'va divo yebhir viśvam airayaḥ /
AVŚ, 8, 2, 5.1 ayaṃ jīvatu mā mṛtemaṃ sam īrayāmasi /
AVŚ, 8, 5, 14.1 kaśyapas tvām asṛjata kaśyapas tvā sam airayat /
AVŚ, 18, 1, 23.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 16, 26, 5.2 indraś ca viṣṇo yad apaspṛdhethām tredhā sahasraṃ vi tad airayethām iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 17.3 ātharvaṇāyāśvinau dadhīce 'śvyaṃ śiraḥ pratyairayatam /
Chāndogyopaniṣad
ChU, 7, 4, 1.3 atha vācam īrayati /
ChU, 7, 4, 1.4 tām u nāmnīrayati /
ChU, 7, 5, 1.4 atha vācam īrayati /
ChU, 7, 5, 1.5 tām u nāmnīrayati /
Gopathabrāhmaṇa
GB, 1, 1, 23, 13.0 na mām anīrayitvā brāhmaṇā brahma vadeyuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 10, 3, 21.0 vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 2.2 tām airayaṃś candramasi svadhābhis tāṃ dhīrāsaḥ kavayo 'nudiśyāyajanta //
MS, 1, 10, 3, 8.2 sa pratyaṅṅ aiddharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata //
MS, 2, 3, 4, 14.2 tat tvā viṣṇur anvapaśyat tat tveḍā gavy airayat //
MS, 2, 4, 4, 6.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
MS, 2, 7, 12, 11.2 parjanyo bījam īrayāno dhinotu śunāsīrā kṛṇutaṃ dhānyaṃ naḥ //
MS, 2, 13, 6, 5.2 vi gobhir adrim airayat //
MS, 4, 4, 1, 4.0 atha yat tasya gṛhṇāti yo 'nvīpam īrayati māhiṣaṃ tena tokaṃ prajanayati //
Mānavagṛhyasūtra
MānGS, 2, 11, 12.4 ā vatso jagatā saha ā dadhnaḥ kalaśam airayam /
Pañcaviṃśabrāhmaṇa
PB, 12, 3, 6.0 tisro vāca īrayati pravahnir iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.8 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajante //
TS, 2, 4, 5, 2.1 dīrghaṃ śravo divy airayanta /
TS, 3, 1, 9, 2.4 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
TS, 7, 1, 6, 8.1 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 28.2 yām airayaṃś candramasi svadhābhis tām u dhīrāso anudiśya yajante //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 3.0 graheṇa dvitīyām vācaspate 'chidrayā vācāchidrayā juhvā divi devāmṛdaṃ hotrām airayaṃ svāheti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 6.5 yā deveṣu tanvam airayanteti ca sūktaśeṣam //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
Ṛgveda
ṚV, 1, 7, 3.2 vi gobhir adrim airayat //
ṚV, 1, 48, 2.2 ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām //
ṚV, 1, 51, 11.2 ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ //
ṚV, 1, 112, 5.1 yābhī rebhaṃ nivṛtaṃ sitam adbhya ud vandanam airayataṃ svar dṛśe /
ṚV, 1, 113, 12.1 yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī /
ṚV, 1, 117, 22.1 ātharvaṇāyāśvinā dadhīce 'śvyaṃ śiraḥ praty airayatam /
ṚV, 1, 117, 24.2 tridhā ha śyāvam aśvinā vikastam uj jīvasa airayataṃ sudānū //
ṚV, 1, 157, 5.2 yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām //
ṚV, 2, 17, 1.2 viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat //
ṚV, 2, 17, 3.1 adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ /
ṚV, 2, 20, 7.1 sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīr airayad vi /
ṚV, 2, 33, 8.1 pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutim īrayāmi /
ṚV, 3, 61, 2.1 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī /
ṚV, 4, 2, 1.2 hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai //
ṚV, 4, 42, 3.2 tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca //
ṚV, 5, 20, 2.1 ye agne nerayanti te vṛddhā ugrasya śavasaḥ /
ṚV, 5, 42, 3.1 ud īraya kavitamaṃ kavīnām unattainam abhi madhvā ghṛtena /
ṚV, 5, 55, 5.1 ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ /
ṚV, 6, 56, 3.2 ny airayad rathītamaḥ //
ṚV, 6, 69, 8.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
ṚV, 6, 72, 3.2 prārṇāṃsy airayataṃ nadīnām ā samudrāṇi paprathuḥ purūṇi //
ṚV, 7, 79, 5.1 devaṃ devaṃ rādhase codayanty asmadryak sūnṛtā īrayantī /
ṚV, 7, 82, 3.1 anv apāṃ khāny atṛntam ojasā sūryam airayataṃ divi prabhum /
ṚV, 7, 88, 3.1 ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam /
ṚV, 8, 6, 13.2 apaḥ samudram airayat //
ṚV, 8, 7, 3.1 ud īrayanta vāyubhir vāśrāsaḥ pṛśnimātaraḥ /
ṚV, 8, 19, 24.1 yo havyāny airayatā manurhito deva āsā sugandhinā /
ṚV, 8, 74, 3.2 havyāny airayad divi //
ṚV, 8, 76, 3.1 vāvṛdhāno marutsakhendro vi vṛtram airayat /
ṚV, 8, 79, 6.1 vidad yat pūrvyaṃ naṣṭam ud īm ṛtāyum īrayat /
ṚV, 8, 89, 7.1 āmāsu pakvam airaya ā sūryaṃ rohayo divi /
ṚV, 8, 96, 11.1 ukthavāhase vibhve manīṣāṃ druṇā na pāram īrayā nadīnām /
ṚV, 9, 62, 26.1 tvaṃ samudriyā apo 'griyo vāca īrayan /
ṚV, 9, 72, 1.2 ud vācam īrayati hinvate matī puruṣṭutasya kati cit paripriyaḥ //
ṚV, 9, 76, 2.2 indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ //
ṚV, 9, 96, 8.2 indrāyendo pavamāno manīṣy aṃśor ūrmim īraya gā iṣaṇyan //
ṚV, 9, 97, 14.1 rasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṃśum /
ṚV, 9, 97, 34.1 tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām /
ṚV, 9, 97, 56.2 drapsāṁ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti //
ṚV, 10, 11, 6.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
ṚV, 10, 39, 2.1 codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīr īrayataṃ tad uśmasi /
ṚV, 10, 39, 9.1 yuvaṃ ha rebhaṃ vṛṣaṇā guhā hitam ud airayatam mamṛvāṃsam aśvinā /
ṚV, 10, 59, 10.1 sam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ /
ṚV, 10, 65, 2.2 antarikṣam mahy ā paprur ojasā somo ghṛtaśrīr mahimānam īrayan //
ṚV, 10, 98, 8.2 viśvebhir devair anumadyamānaḥ pra parjanyam īrayā vṛṣṭimantam //
ṚV, 10, 111, 1.2 indraṃ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ //
ṚV, 10, 169, 3.1 yā deveṣu tanvam airayanta yāsāṃ somo viśvā rūpāṇi veda /
ṚV, 10, 187, 1.1 prāgnaye vācam īraya vṛṣabhāya kṣitīnām /
Ṛgvedakhilāni
ṚVKh, 4, 10, 3.2 yatra devā amṛtam ānaśānās tṛtīye dhāmann abhy airayanta /
Buddhacarita
BCar, 8, 59.2 vilocanebhyaḥ salilāni tatyajurmadhūni puṣpebhya iveritā latāḥ //
Carakasaṃhitā
Ca, Sū., 5, 38.1 yatheritānāṃ doṣāṇāṃ samyakpītasya lakṣaṇam /
Ca, Sū., 6, 22.1 vasante nicitaḥ śleṣmā dinakṛdbhābhirīritaḥ /
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Mahābhārata
MBh, 1, 3, 139.2 varṣanta iva jīmūtāḥ savidyutpavaneritāḥ //
MBh, 1, 17, 22.2 vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge //
MBh, 1, 56, 12.3 puṇyākhyānasya vaktavyaḥ kṛṣṇadvaipāyaneritaḥ /
MBh, 1, 64, 33.2 saṃhitām īrayanti sma padakramayutāṃ tu te //
MBh, 1, 64, 37.5 nānāśāstreṣu mukhyaiśca śuśrāva svanam īritam /
MBh, 1, 96, 28.5 dahan yathā kṛṣṇagatiḥ kakṣaṃ vāteritaḥ prabhuḥ //
MBh, 1, 109, 8.1 saṃsaktastu tayā mṛgyā mānuṣīm īrayan giram /
MBh, 1, 125, 13.1 ityevam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ /
MBh, 1, 164, 3.1 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam /
MBh, 1, 218, 27.1 athāpare śarair viddhāścakravegeritāstadā /
MBh, 2, 40, 7.1 yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati /
MBh, 2, 63, 16.3 daiverito nūnam ayaṃ purastāt paro 'nayo bharateṣūdapādi //
MBh, 3, 18, 17.1 tasya varma vibhidyāśu sa bāṇo matsuteritaḥ /
MBh, 3, 31, 22.2 īrayatyaṅgam aṅgāni tathā rājann imāḥ prajāḥ //
MBh, 3, 46, 36.2 nirdaheyur mama sutān kiṃ punar manyuneritāḥ //
MBh, 3, 54, 27.3 vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam //
MBh, 3, 67, 22.2 śrāvayāṃcakrire viprā damayantyā yatheritam //
MBh, 3, 112, 11.1 taccāpi hatvā parivartate 'sau vāterito vṛkṣa ivāvaghūrṇaḥ /
MBh, 3, 133, 8.2 sarasvatīm īraya vedajuṣṭām ekākṣarāṃ bahurūpāṃ virājam /
MBh, 3, 155, 38.3 śrotraramyān sumadhurāñśabdān khagamukheritān //
MBh, 3, 178, 27.1 etad viśeṣaṇaṃ tāta manobuddhyor mayeritam /
MBh, 3, 281, 33.3 ato yamatvaṃ tava deva viśrutaṃ nibodha cemāṃ giram īritāṃ mayā //
MBh, 5, 42, 1.2 tato rājā dhṛtarāṣṭro manīṣī sampūjya vākyaṃ vidureritaṃ tat /
MBh, 5, 69, 2.1 īrayantaṃ bhāratīṃ bhāratānām abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām /
MBh, 5, 144, 1.3 duratyayāṃ praṇayinīṃ pitṛvad bhāskareritām //
MBh, 6, 73, 19.1 apṛcchad bāṣpasaṃruddho nisvanāṃ vācam īrayan /
MBh, 6, 76, 17.1 rejuḥ patākā rathadantisaṃsthā vāteritā bhrāmyamāṇāḥ samantāt /
MBh, 6, 88, 17.1 yathaiṣa ninado ghoraḥ śrūyate rākṣaseritaḥ /
MBh, 6, 107, 12.1 tām āpatantīṃ sahasā tasya bāhor baleritām /
MBh, 6, 109, 39.1 śaktiṃ cicheda sahasā bhagadatteritāṃ raṇe /
MBh, 6, 112, 133.2 dhūmāyamānā dṛśyante sahasā māruteritāḥ //
MBh, 6, 113, 35.1 sa cāpi kurumukhyānām ṛṣabhaḥ pāṇḍaveritān /
MBh, 6, 114, 28.2 saṃkruddho bharataśreṣṭha bhīṣmabāhubaleritām //
MBh, 6, 116, 50.2 bhīṣmasyāntād etadantāḥ stha sarve satyām etāṃ bhāratīm īrayāmi //
MBh, 7, 61, 46.1 himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān /
MBh, 7, 78, 39.1 tair vimukto ratho reje vāyvīrita ivāmbudaḥ /
MBh, 7, 131, 92.1 sa tair abhyāhato gāḍhaṃ śarair bhīmasuteritaiḥ /
MBh, 7, 138, 22.2 vaktrāṇyaśobhanta tadā narāṇāṃ vāyvīritānīva mahāmbujāni //
MBh, 7, 172, 48.1 utsahante 'nyathā kartum etad astraṃ mayeritam /
MBh, 8, 8, 38.2 mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ //
MBh, 8, 12, 57.2 pārtheritair bāṇagaṇair nirastās tair eva sārdhaṃ nṛvarair nipetuḥ //
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 24, 76.1 nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ /
MBh, 8, 46, 48.1 amarṣaṇaṃ nikṛtisamīraṇeritaṃ hṛdi śritaṃ jvalanam imaṃ sadā mama /
MBh, 8, 62, 61.2 supuṣpitaḥ parṇadharo 'tikāyo vāteritaḥ śāla ivādriśṛṅgāt //
MBh, 8, 64, 18.2 nipetur apy uttamapuṣpavṛṣṭayaḥ surūpagandhāḥ pavaneritāḥ śivāḥ //
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 9, 11, 39.2 anileneritaṃ ghoram uttasthau pārthivaṃ rajaḥ //
MBh, 10, 1, 60.2 anilenerito ghoro diśaḥ pūrayatīva hi //
MBh, 12, 12, 32.1 chinnābhram iva gantāsi vilayaṃ māruteritam /
MBh, 12, 47, 72.1 tato giraḥ puruṣavarastavānvitā dvijeritāḥ pathi sumanāḥ sa śuśruve /
MBh, 12, 85, 8.1 adātā hyapi bhūtānāṃ madhurām īrayan giram /
MBh, 12, 99, 25.1 iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ /
MBh, 12, 125, 33.2 yadi vāsti kathāyogo yo 'yaṃ praśno mayeritaḥ //
MBh, 12, 159, 18.3 tasminnākuśalaṃ brūyānna śuktām īrayed giram //
MBh, 12, 180, 18.2 icchati dhyāyati dveṣṭi vācam īrayate ca kaḥ //
MBh, 12, 204, 13.2 kṣetrajñam evānuyāti pāṃsur vāterito yathā /
MBh, 12, 221, 92.1 na jātvakāle kusumaṃ kutaḥ phalaṃ papāta vṛkṣāt pavaneritād api /
MBh, 12, 273, 37.1 vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam /
MBh, 12, 290, 80.4 atrāpi tattvaṃ paramaṃ śṛṇu samyaṅ mayeritam //
MBh, 12, 334, 1.2 śrutvaitannārado vākyaṃ naranārāyaṇeritam /
MBh, 13, 15, 16.2 brahmā rathantaraṃ sāma īrayanti bhavāntike //
MBh, 13, 27, 80.1 vāyvīritābhiḥ sumahāsvanābhir drutābhir atyarthasamucchritābhiḥ /
MBh, 13, 133, 31.2 eṣa dharmo mayā prokto vidhātrā svayam īritaḥ //
MBh, 14, 15, 34.2 tatheti kṛcchrād iva vācam īrayaj janārdanaṃ sampratipūjya pārthiva //
MBh, 14, 35, 8.2 kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ /
Manusmṛti
ManuS, 11, 35.2 tasmai nākuśalaṃ brūyān na śuṣkāṃ giram īrayet //
Rāmāyaṇa
Rām, Ār, 18, 21.2 tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā //
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ki, 27, 40.2 praṇate caiva sugrīve na mayā kiṃcid īritam //
Rām, Su, 4, 6.2 rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ //
Rām, Su, 33, 34.1 sa śrutvā vānarendrastu lakṣmaṇeneritaṃ vacaḥ /
Rām, Su, 35, 66.2 salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptam ivānileritam //
Rām, Su, 37, 10.1 nityam utsāhayuktāśca vācaḥ śrutvā mayeritāḥ /
Rām, Su, 62, 24.2 vinadanto mahānādaṃ ghanā vāteritā yathā //
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 47, 38.2 sugrīvam āsādya bibheda vegād guheritā krauñcam ivograśaktiḥ //
Rām, Utt, 4, 1.1 śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ /
Rām, Utt, 7, 18.1 tathā bāṇā vinirmuktāḥ śārṅgānnārāyaṇeritāḥ /
Saundarānanda
SaundĀ, 5, 23.2 havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti //
SaundĀ, 8, 8.2 mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ //
SaundĀ, 9, 32.1 yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā /
SaundĀ, 13, 36.1 manuṣyahariṇān ghnanti kāmavyādheritā hṛdi /
SaundĀ, 16, 86.1 etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni /
SaundĀ, 17, 57.1 cicheda kārtsnyena tataḥ sa pañca prajñāsinā bhāvanayeritena /
SaundĀ, 18, 5.2 vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ //
Agnipurāṇa
AgniPur, 12, 10.1 samarpitāstu devakyā vivāhasamayeritāḥ /
AgniPur, 12, 28.1 jarāsandhasya te putryau jarāsandhastadīritaḥ /
AgniPur, 19, 28.3 hiraṇyaromakaḥ saumye pratisargo 'yamīritaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 19.1 jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt /
AHS, Sū., 3, 8.1 bhavaty alpendhano dhātūn sa paced vāyuneritaḥ /
AHS, Sū., 14, 5.1 yad īrayed bahir doṣān pañcadhā śodhanaṃ ca tat /
AHS, Sū., 29, 61.8 vitānaṃ pṛthulāṅgādau tathā śirasi cerayet /
AHS, Śār., 3, 49.1 annasya paktā pittaṃ tu pācakākhyaṃ pureritam /
AHS, Śār., 3, 57.1 ādau ṣaḍrasam apy annaṃ madhurībhūtam īrayet /
AHS, Nidānasthāna, 11, 11.2 kṣatoṣmā vāyuvikṣiptaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 13, 42.2 navo 'nupadravaḥ śophaḥ sādhyo 'sādhyaḥ pureritaḥ //
AHS, Nidānasthāna, 13, 54.1 vyathetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet /
AHS, Nidānasthāna, 13, 65.2 bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 14, 2.1 pāpmabhiḥ karmabhiḥ sadyaḥ prāktanair veritā malāḥ /
AHS, Cikitsitasthāna, 1, 104.1 āmasaṃgrahaṇe doṣā doṣopakrama īritāḥ /
AHS, Kalpasiddhisthāna, 1, 47.1 vamanauṣadhamukhyānām iti kalpadig īritā /
AHS, Kalpasiddhisthāna, 3, 33.2 bhukte 'bhukte vadejjīvaṃ pittaṃ vā bheṣajeritam //
AHS, Utt., 17, 15.1 vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam /
AHS, Utt., 21, 37.2 pralambaḥ picchilaḥ śopho nāsayāhāram īrayan //
AHS, Utt., 25, 52.1 śuddhānāṃ ropaṇaṃ yojyam utsādāya yad īritam /
AHS, Utt., 39, 93.1 tenābhyaktaśarīraś ca kurvann āhāram īritam /
Bhallaṭaśataka
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 480.1 ityādi bhagavadgītāmātraṃ daṇḍakam īrayan /
Harivaṃśa
HV, 28, 22.2 mahaty ṛkṣabile vāṇīṃ śuśrāva pramaderitām //
HV, 28, 23.2 krīḍāpayantyā maṇinā mā rodīr ity atheritām //
Kirātārjunīya
Kir, 1, 26.1 itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām /
Kir, 2, 50.1 aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ /
Kir, 6, 2.2 pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ //
Kir, 11, 73.1 grasamānam ivaujāṃsi sadasā gauraveritam /
Kir, 14, 26.1 itīritākūtam anīlavājinaṃ jayāya dūtaḥ pratitarjya tejasā /
Kir, 14, 47.2 mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ //
Kāmasūtra
KāSū, 2, 5, 39.2 nilīyeta daśeccaiva tatra tatra maderitā //
Kātyāyanasmṛti
KātySmṛ, 1, 181.2 anuktam etan manyante tad anyārtham itīritam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.9 ekāc iti kim pra agnaye vācam īraya /
Kūrmapurāṇa
KūPur, 1, 1, 11.2 imāṃ kathāmanubrūyāt sākṣānnārāyaṇeritām //
KūPur, 1, 1, 19.1 kāpilaṃ mānavaṃ caiva tathaivośanaseritam /
KūPur, 1, 4, 47.2 etat prādhānikaṃ kāryaṃ yanmayā bījamīritam /
KūPur, 1, 15, 53.2 sahaiva tvanujaiḥ sarvairnāśayāśu mayeritaḥ //
KūPur, 1, 15, 112.2 cakāra mohaśāstrāṇi keśavo 'pi śiveritaḥ //
KūPur, 1, 15, 208.1 itīrito 'tha bhairavo gaṇeśadevapuṅgavaiḥ /
KūPur, 1, 41, 27.1 alātacakravad yānti vātacakreritā dvijāḥ /
KūPur, 1, 51, 32.1 ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ /
KūPur, 2, 14, 88.1 etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ /
KūPur, 2, 29, 20.1 guhyād guhyatamaṃ jñānaṃ yatīnāmetadīritam /
KūPur, 2, 29, 45.2 pitāmahena vibhunā munīnāṃ pūrvamīritam //
KūPur, 2, 31, 17.1 evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham /
KūPur, 2, 31, 19.1 itīrite 'tha bhagavān praṇavātmā sanātanaḥ /
KūPur, 2, 34, 4.2 prayāgaṃ prathitaṃ tīrthaṃ tasya māhātmyamīritam //
KūPur, 2, 37, 29.2 vyabhicāraratā nāryaḥ saṃtyājyāḥ patineritāḥ /
KūPur, 2, 37, 32.1 evamukte mahādevaḥ satyameva mayeritam /
KūPur, 2, 37, 85.1 itīritā bhagavatā marīcipramukhā vibhum /
KūPur, 2, 38, 4.1 narmadā sarvatīrthānāṃ mukhyā hi bhavateritā /
KūPur, 2, 42, 24.1 prāyaścittaprasaṅgena tīrthamāhātmyamīritam /
KūPur, 2, 43, 1.2 etadākarṇya vijñānaṃ nārāyaṇamukheritam /
KūPur, 2, 43, 47.2 vārāho vartate kalpo yasya vistāra īritaḥ //
KūPur, 2, 44, 21.1 pradhānapuṃsorajayoreṣa saṃhāra īritaḥ /
KūPur, 2, 44, 78.1 darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam /
Laṅkāvatārasūtra
LAS, 2, 101.55 taraṃgā hyudadher yadvat pavanapratyayeritāḥ /
LAS, 2, 102.1 ālayaughastathā nityaṃ viṣayapavaneritaḥ /
Liṅgapurāṇa
LiPur, 1, 13, 13.2 ityetāṃ vaidikīṃ vidyāṃ raudrīṃ gāyatrīmīritām //
LiPur, 1, 54, 38.2 yā yā ūrdhvaṃ māruteneritā vai tāstāstvabhrāṇyagninā vāyunā ca //
LiPur, 1, 55, 7.1 akṣaḥ sahaikacakreṇa bhramate 'sau dhruveritaḥ /
LiPur, 1, 57, 7.1 alātacakravadyānti vātacakreritāni tu /
LiPur, 1, 92, 28.2 gulmāntaraprasabhabhītamṛgīsamūhaṃ vāteritaṃ tanubhṛtāmapavargadātṛ //
LiPur, 2, 4, 9.2 rūkṣākṣarāṇi śṛṇvanvai tathā bhāgavateritaḥ //
Matsyapurāṇa
MPur, 69, 56.2 kuru vratamidaṃ samyaksnehāttava mayeritam //
MPur, 70, 54.2 ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet //
MPur, 125, 9.1 viṣuvadgrahavarṇaśca sarvametaddhruveritam /
MPur, 125, 49.1 akṣaḥ sahaiva cakreṇa bhramate'sau dhruveritaḥ /
MPur, 127, 18.1 alātacakravadyānti vātacakreritāni tu /
MPur, 133, 37.2 avadātāḥ patākāstu babhūvuḥ pavaneritāḥ //
MPur, 139, 27.2 smṛtvā varāṅgī ramaṇeritāni tenaiva bhāvena ratīmavāpa //
MPur, 140, 16.1 pravṛddhavegaistaistatra surāsurakareritaiḥ /
MPur, 141, 85.1 svāyambhuvasya devasya eṣa sargo mayeritaḥ /
MPur, 146, 35.2 uvāca vākyaṃ saṃtrasto māturvai vadaneritam //
MPur, 147, 9.2 cintayaṃstapasā yukto hṛdi brahmamukheritam //
MPur, 153, 79.2 aprāptāndānavendrastu śarāñchakrabhujeritān //
MPur, 153, 174.1 tato nivārya tadbāṇajālaṃ surabhujeritam /
MPur, 154, 464.1 śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /
MPur, 171, 64.2 prādurbhāvaḥ pauṣkaraste mayā dvaipāyaneritaḥ //
MPur, 174, 13.2 vāyvīritair jalākāraiḥ kurvaṃllīlāḥ sahasraśaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 46, 484.2 bhuktamātre kaphaścāpi tasmād bhukteritaṃ kapham //
Su, Sū., 46, 528.1 viṇmūtramāhāramalaḥ sāraḥ prāgīrito rasaḥ /
Su, Nid., 9, 12.1 kṣatoṣmā vāyuvisṛtaḥ saraktaṃ pittamīrayet /
Su, Nid., 16, 26.2 dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ //
Su, Śār., 2, 23.1 kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam /
Su, Śār., 4, 53.1 utkliśyānnaṃ na nirgacchet prasekaṣṭhīvaneritam /
Su, Cik., 13, 30.2 tenābhyaktaśarīraś ca kurvītāhāramīritam //
Su, Cik., 15, 42.1 anena vidhinā droṇam upayujyānnamīritam /
Su, Cik., 24, 133.1 mukhamātraṃ samāsena sadvṛttasyaitadīritam /
Su, Cik., 31, 9.2 snehabheṣajatoyānāṃ pramāṇaṃ yatra neritam /
Su, Cik., 31, 45.2 alpadoṣeṣu yojyāḥ syurye yogāḥ samyagīritāḥ //
Su, Cik., 36, 12.2 vāterito nāsikābhyāṃ mukhato vā prapadyate //
Su, Cik., 38, 40.1 jyeṣṭhāyāḥ khalu mātrāyāḥ pramāṇamidamīritam /
Su, Ka., 1, 39.2 tatra bāṣperitaṃ karma yacca syād dāntakāṣṭhikam //
Su, Ka., 1, 66.2 tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam //
Su, Ka., 1, 75.2 viṣopasargo bāṣpādirbhūṣaṇānto ya īritaḥ //
Su, Utt., 17, 34.1 sahāśvagandhātibalāvarīśṛtaṃ hitaṃ ca nasye trivṛtaṃ yadīritam /
Su, Utt., 18, 11.1 svinnena yavapiṣṭena snehavīryeritaṃ tataḥ /
Su, Utt., 19, 5.1 sadyohate nayana eṣa vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ /
Su, Utt., 19, 19.1 tadidaṃ bahugūḍhārthaṃ cikitsābījamīritam /
Su, Utt., 20, 5.2 ete karṇagatā rogā aṣṭāviṃśatirīritāḥ //
Su, Utt., 20, 16.2 pradiṣṭaliṅgānyarśāṃsi tattvatastathaiva śophārbudaliṅgamīritam /
Su, Utt., 21, 59.2 śeṣāṇāṃ tu vikārāṇāṃ prāk cikitsitamīritam //
Su, Utt., 22, 4.2 nāsāśoṣeṇa sahitā daśaikāśceritā gadāḥ //
Su, Utt., 24, 26.1 nasyādiṣu vidhiṃ kṛtsnamavekṣetārditeritam /
Su, Utt., 37, 5.1 strīvigrahā grahā ye tu nānārūpā mayeritāḥ /
Su, Utt., 39, 51.2 doṣaḥ svalpo 'pi saṃvṛddho dehināmanileritaḥ //
Su, Utt., 39, 56.1 paro hetuḥ svabhāvo vā viṣame kaiścidīritaḥ /
Su, Utt., 39, 315.2 vātarogāpahāḥ sarve snehā ye samyagīritāḥ //
Su, Utt., 40, 128.2 nyagrodhādiṣu kuryācca puṭapākān yatheritān //
Su, Utt., 42, 61.1 kuryādariṣṭān sarvāṃśca ślokasthāne yatheritān /
Su, Utt., 44, 11.1 karoti pāṇḍuṃ vadanaṃ viśeṣāt pūrveritau tandribalakṣayau ca /
Su, Utt., 46, 11.2 ta eva tasmājjāyeta mohastābhyāṃ yatheritaḥ //
Su, Utt., 47, 73.1 śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhim /
Su, Utt., 48, 26.1 kuryāt kaṣāyaṃ ca yatheritena madhūkapuṣpādiṣu cāpareṣu /
Su, Utt., 51, 35.1 pañca ślokārdhikāstvete lehā ye samyagīritāḥ /
Su, Utt., 56, 3.1 ajīrṇamāmaṃ viṣṭabdhaṃ vidagdhaṃ ca yadīritam /
Su, Utt., 65, 31.2 yathā cikitsiteṣu brūyāt ślokasthāne yadīritam iti //
Su, Utt., 66, 13.2 rogaṃ viditvopacared rasabhedair yatheritaiḥ //
Sūryasiddhānta
SūrSiddh, 2, 3.1 pravahākhyo marut tāṃs tu svoccābhimukham īrayet /
Viṣṇupurāṇa
ViPur, 1, 7, 35.2 yeyaṃ nityasthitir brahman nityasargas tatheritaḥ /
ViPur, 1, 17, 47.2 tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham /
ViPur, 1, 19, 28.3 prahlādastattvato vetti bhārgaveṇa yad īritam //
ViPur, 2, 11, 4.2 tat kim atra raveryena vṛṣṭiḥ sūryāditīryate //
ViPur, 2, 12, 28.1 alātacakravadyānti vātacakreritāni tu /
ViPur, 2, 13, 68.2 tadā pīvānasītītthaṃ kayā yuktyā tvayeritam //
ViPur, 2, 14, 8.1 tadantare ca bhavatā yadidaṃ vākyamīritam /
ViPur, 2, 16, 24.2 itīritastena sa rājavaryastatyāja bhedaṃ paramārthadṛṣṭiḥ /
ViPur, 3, 3, 23.1 praṇavāvasthitaṃ nityaṃ bhūrbhuvaḥ svaritīryate /
ViPur, 3, 11, 91.1 agnirāpyāyayatvannaṃ pārthivaṃ pavaneritaḥ /
ViPur, 3, 15, 45.2 prīyantām iti ye viśvedevāstena itīrayet //
ViPur, 3, 18, 20.2 evaṃ budhyata budhyadhvaṃ budhyataivamitīrayan /
ViPur, 3, 18, 30.2 upekṣā śreyasī vākyaṃ rocatāṃ yanmayeritam //
ViPur, 4, 1, 70.2 itīrito 'sau kamalodbhavena bhuvaṃ samāsādya patiḥ prajānām /
ViPur, 5, 35, 13.1 bho bhoḥ kimetadbhavatā balabhadreritaṃ vacaḥ /
ViPur, 6, 2, 24.2 niyamo muniśārdūlās tenāsau sādhv itīritam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 4.0 ādau ṣaḍrasam apyannaṃ madhurībhūtam īrayet //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 19.1 aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ /
BhāgPur, 1, 14, 24.2 pṛcchati sma suhṛn madhye saṃsmaran nāraderitam //
BhāgPur, 3, 7, 23.2 tvayerito yato varṇās tadvibhūtīr vadasva naḥ //
BhāgPur, 3, 8, 20.2 yo dehabhājāṃ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ //
BhāgPur, 3, 11, 31.2 plāvayanty utkaṭāṭopacaṇḍavāteritormayaḥ //
BhāgPur, 3, 15, 35.1 teṣām itīritam ubhāv avadhārya ghoraṃ taṃ brahmadaṇḍam anivāraṇam astrapūgaiḥ /
BhāgPur, 3, 17, 5.1 vavau vāyuḥ suduḥsparśaḥ phūtkārān īrayan muhuḥ /
BhāgPur, 3, 17, 26.1 sa varṣapūgān udadhau mahābalaś caran mahormīñchvasaneritān muhuḥ /
BhāgPur, 3, 19, 18.1 pravavur vāyavaś caṇḍās tamaḥ pāṃsavam airayan /
BhāgPur, 3, 26, 38.1 vāyoś ca sparśatanmātrād rūpaṃ daiveritād abhūt /
BhāgPur, 4, 4, 14.1 yad dvyakṣaraṃ nāma gireritaṃ nṛṇāṃ sakṛt prasaṅgād agham āśu hanti tat /
BhāgPur, 4, 10, 22.2 śuśrāva śabdaṃ jaladheriveritaṃ nabhasvato dikṣu rajo 'nvadṛśyata //
BhāgPur, 4, 13, 4.2 ijyamāno bhaktimatā nāradeneritaḥ kila //
BhāgPur, 8, 7, 11.1 tathāsurān āviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan /
BhāgPur, 8, 8, 15.2 digibhāḥ pūrṇakalaśaiḥ sūktavākyairdvijeritaiḥ //
BhāgPur, 11, 3, 10.2 dahann ūrdhvaśikho viṣvag vardhate vāyuneritaḥ //
BhāgPur, 11, 5, 26.2 vṛṣākapir jayantaś ca urugāya itīryate //
BhāgPur, 11, 7, 43.1 tejo'bannamayair bhāvair meghādyair vāyuneritaiḥ /
BhāgPur, 11, 20, 17.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
Bhāratamañjarī
BhāMañj, 1, 367.1 ṣaṣṭiṃ varṣasahasrāṇi tairbhuktvā bahudheritaḥ /
BhāMañj, 6, 463.2 śikhaṇḍī khaṇḍaparaśuprabhāvaṃ phalguṇeritaḥ //
BhāMañj, 7, 612.1 tataḥ kirīṭipramukhair drauṇikṛperitaiḥ /
BhāMañj, 8, 191.2 nāyaṃ prāpnoti pārthasya kaṇṭhaṃ nāgastvayeritaḥ //
BhāMañj, 13, 183.1 surāpaiśceryate pāpaṃ pītvāgnisadṛśīṃ surām /
Bījanighaṇṭu
BījaN, 1, 74.0 śyāmāliṅgitadeho 'sau khadyoto jyotir īritaḥ hrauṃ //
BījaN, 1, 76.0 sugrīvo 'pi yamaś caṇḍo nīlādyair vāṇa īritaḥ drāṃ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 100.2 dehalohakaraṃ netryaṃ girisindūram īritam //
Garuḍapurāṇa
GarPur, 1, 19, 6.2 śeṣo 'rkaḥ phaṇipaś candras takṣako bhauma īritaḥ //
GarPur, 1, 19, 16.2 svāhā pādayuge caiva yugahā nyāsa īritaḥ //
GarPur, 1, 19, 26.2 haṃmantraṃ gātravinyastaṃ viṣādiharamīritam //
GarPur, 1, 36, 16.2 parorajasi sāvadoṃ turīyapadamīritam //
GarPur, 1, 46, 36.1 rājaghnaṃ kopadaṃ pūrve phalato dvāramīritam /
GarPur, 1, 51, 4.2 nityaṃ naimittikaṃ kāmyaṃ vimalaṃ dānamīritam //
GarPur, 1, 65, 87.2 nābhiḥ svaraśca sasattvaṃ ca trayaṃ gambhīramīritam //
GarPur, 1, 129, 15.1 sidedholkāya ca gāyattrī nyāsoṅguṣṭhādir īritaḥ /
GarPur, 1, 160, 12.1 kṣatottho vāyunā kṣiptaḥ sa raktaḥ pittamīrayan /
GarPur, 1, 162, 40.2 navo 'nupadravaḥ śothaḥ sādhyo 'sādhyaḥ pureritaḥ //
GarPur, 1, 163, 11.2 vyathate 'ṅgaṃ haretsaṃjñāṃ nidrāṃ ca śvāsamīrayet //
GarPur, 1, 163, 22.1 bāhyahetoḥ kṣatāt kruddhvaḥ saraktaṃ pittamīrayan /
Kathāsaritsāgara
KSS, 3, 4, 92.1 so 'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ /
Kālikāpurāṇa
KālPur, 55, 29.2 raktavarṇaṃ tu yogajñairājñācakramitīryate //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 88.2 padbhyāṃ karābhyāṃ jānubhyāṃ praṇāmo 'ṣṭāṅga īritaḥ //
KAM, 1, 162.2 aśitānaśitā yasmād āpo vidvadbhir īritāḥ /
Mātṛkābhedatantra
MBhT, 6, 13.1 rāhuḥ śivaḥ samākhyātas triguṇā śaktir īritā /
MBhT, 6, 18.1 tatra yad yat kṛtaṃ sarvam anantaphalam īritam /
MBhT, 7, 8.1 śrīguror ānandanāthānte athātaḥ śaktir īritā /
MBhT, 12, 15.1 pāṣāṇe śivapūjāyāṃ dviguṇaṃ phalam īritam /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 27.2 jayaḥ phalaṃ vācyaśeṣaṃ patyā skandhāntareritam //
Narmamālā
KṣNarm, 1, 6.1 hāsāyātītakāyasthacaritaṃ kartumīritaḥ /
Rasamañjarī
RMañj, 1, 36.1 sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /
Rasaprakāśasudhākara
RPSudh, 6, 88.2 dehalohakaro netryo girisindūra īritaḥ //
Rasaratnasamuccaya
RRS, 2, 11.2 sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //
RRS, 3, 146.2 dehalohakaraṃ netryaṃ girisindūramīritam //
RRS, 3, 149.0 śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ //
RRS, 4, 52.2 viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //
RRS, 4, 57.2 bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //
RRS, 5, 76.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
RRS, 8, 96.2 prakāśanaṃ ca varṇasya tadudghāṭanam īritam //
RRS, 9, 16.3 jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //
RRS, 9, 36.2 pacyate rasagolādyaṃ vālukāyantram īritam //
RRS, 9, 40.2 niruddhaṃ vipacetprāgvan nālikāyantram īritam //
RRS, 10, 1.2 pācanī vahnimitrā ca rasavādibhirīryate //
RRS, 11, 4.1 truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā /
RRS, 11, 5.1 ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /
RRS, 11, 7.1 niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /
RRS, 11, 63.3 mahābandhābhidhaśceti pañcaviṃśatir īritāḥ //
Rasaratnākara
RRĀ, V.kh., 2, 54.1 sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /
RRĀ, V.kh., 18, 97.2 samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //
Rasendracintāmaṇi
RCint, 3, 169.2 sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ //
RCint, 3, 170.2 vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ //
RCint, 8, 61.2 arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam //
Rasendracūḍāmaṇi
RCūM, 4, 77.2 salilasya parikṣepaḥ so'bhiṣeka itīritaḥ //
RCūM, 4, 81.2 agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam //
RCūM, 4, 91.2 iyatītyucyate yāsau grāsamānamitīritam //
RCūM, 4, 112.2 prakāśanaṃ ca varṇasya tadudghāṭanamīritam //
RCūM, 5, 2.2 yantryate pārado yasmāttasmādyantramitīritam //
RCūM, 5, 67.1 pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam /
RCūM, 5, 78.1 pacyate rasagolādyaṃ vālukāyantramīritam /
RCūM, 5, 94.2 niruddhaṃ vipacetprājño nālikāyantramīritam //
RCūM, 5, 96.2 pātanī vahnimitrā ca rasavādibhir īryate //
RCūM, 5, 107.2 tayā viracitā mūṣā vajradrāvaṇikeritā //
RCūM, 10, 11.2 sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //
RCūM, 11, 106.2 dehalohakaraṃ netryaṃ girisindūramīritam //
RCūM, 11, 108.1 śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /
RCūM, 12, 47.2 viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //
RCūM, 12, 51.2 bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //
RCūM, 14, 82.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
RCūM, 14, 82.2 yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam //
Rasendrasārasaṃgraha
RSS, 1, 5.1 sādhyeṣu bheṣajaṃ sarvamīritaṃ tattvavedinā /
Rājanighaṇṭu
RājNigh, Gr., 10.2 kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni //
RājNigh, Guḍ, 80.2 mahājaṭā jaṭārudrā nāmnāṃ viṃśatir īritā //
RājNigh, Āmr, 76.1 dāḍimaṃ dvividham īritam āryair amlam ekam aparaṃ madhuraṃ ca /
RājNigh, Āmr, 263.2 tasyāyaṃ kavituḥ kṛtau naraharer āmrādir ekādaśo vargaḥ svargasabhābhiṣagbhir abhidhācūḍāmaṇāv īritaḥ //
RājNigh, 12, 39.2 vāhlīkaṃ ghusṛṇaṃ vareṇyam aruṇaṃ kāleyakaṃ jāguḍaṃ kāntaṃ vahniśikhaṃ ca kesaravaraṃ gauraṃ karākṣīritam //
RājNigh, 13, 34.2 ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //
RājNigh, Pānīyādivarga, 120.2 yatkurvanti tadutpannaṃ madhu chāttrakam īritam //
RājNigh, Pānīyādivarga, 154.2 ukteṣvantarbhavantīti nānyaistu pṛthagīritāḥ //
RājNigh, Manuṣyādivargaḥ, 110.2 tat khaṇḍaṃ kharparaṃ prāhuḥ kapālaṃ ca tad īritam //
RājNigh, Rogādivarga, 42.2 śoṣaṇaḥ ṣoḍaśāṃśaśca kvāthabhedā itīritāḥ //
RājNigh, Rogādivarga, 43.2 vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire //
RājNigh, Rogādivarga, 98.2 catuṣkabhedā ityete kramāt pañcadaśeritāḥ //
RājNigh, Sattvādivarga, 23.2 evaṃ kṣaye'pi tāvantas tataḥ pañcāśad īritāḥ //
RājNigh, Sattvādivarga, 103.2 parimāṇaṃ tathonmānamiti dvitayam īryate //
Skandapurāṇa
SkPur, 12, 17.2 tenoktā sā tadā tatra bhāvayantī tadīritam /
Tantrāloka
TĀ, 3, 292.1 taṃ cārādhayate bhāvitādṛśānugraheritaḥ /
TĀ, 4, 253.1 saṃkocatāratamyena pāśavaṃ jñānamīritam /
TĀ, 6, 144.1 agnivegeritā loke jane syurlayakevalāḥ /
TĀ, 26, 57.2 santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 30.2 kalākeśaṃ maheśāni bindumastakamīritam /
Ānandakanda
ĀK, 1, 2, 71.1 raṃ bījaṃ laṃ bhavet kīlam antyārṇaḥ śaktirīritaḥ /
ĀK, 1, 2, 94.2 āsanasya ṛṣirmeruḥ sutalaṃ chanda īritam //
ĀK, 1, 15, 11.1 etattailasya paramā mātrā hyasyaivam īritā /
ĀK, 1, 15, 64.1 mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam /
ĀK, 1, 15, 312.1 yasya yasya ca rogasya yadyadbheṣajamīritam /
ĀK, 1, 15, 380.4 evaṃvidhasya kalpasya trividhaṃ mantramīritam //
ĀK, 1, 15, 416.1 śatadhā stanyadhautaṃ tacchatadhautamitīritam /
ĀK, 1, 19, 80.2 mādhavāriṣṭamārdvīkāsavaśīthur itīritāḥ //
ĀK, 1, 19, 118.2 ayameva tu sāndraś cel lehyaṃ ṣāḍava īritaḥ //
ĀK, 1, 25, 81.1 agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam /
ĀK, 1, 25, 91.1 iyatītyucyate yo'sau grāsamānamitīritam /
ĀK, 1, 25, 110.1 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /
ĀK, 1, 25, 112.1 prakāśanaṃ ca varṇasya tadutpāṭanamīritam /
ĀK, 1, 26, 91.1 niruddhaṃ vipacedetannālikāyantramīritam /
ĀK, 1, 26, 111.2 mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam //
ĀK, 2, 1, 256.2 dehalohakaraṃ netryaṃ girisindūramīritam //
ĀK, 2, 7, 15.1 ghanāgnisahasūtrāṅgaṃ kāṃsyamuttamamīritam /
Āryāsaptaśatī
Āsapt, 2, 214.2 nūpuram apāsya padayoḥ kiṃ na priyam īritaṃ priyayā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 4.2 vyutthānaṃ ca bhavec chāntabhedābhāsam itīryate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 8.0 ity uktaṃ yogino yat tan na durghaṭam itīryate //
ŚSūtraV zu ŚSūtra, 3, 1.1, 9.0 viśvasvabhāvabhūtaṃ tat tāttvikaṃ rūpam īritam //
ŚSūtraV zu ŚSūtra, 3, 2.1, 10.0 pratyabhijñā bhavaty eṣā tadā satyaṃ tvadīritam //
ŚSūtraV zu ŚSūtra, 3, 4.1, 6.0 evaṃ dhyānābhidhāno yaḥ saṃhāropāya īritaḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 16.0 siddhiḥ sā mohavaraṇān nātmajñānād itīryate //
ŚSūtraV zu ŚSūtra, 3, 19.1, 14.0 tathā sarvāsv avasthāsu yukto bhūyād itīryate //
ŚSūtraV zu ŚSūtra, 3, 29.1, 10.0 yogī hetus tato dānam ātmajñānam itīritam //
Śyainikaśāstra
Śyainikaśāstra, 2, 18.2 ātmaikavedyo nākhyeyaḥ sparśaḥ kāma itīritaḥ //
Abhinavacintāmaṇi
ACint, 1, 50.1 anirdiṣṭaḥ pramāṇānāṃ pramāṇam idam īritam /
ACint, 1, 83.3 aṣṭādaśaguṇe toye yūṣaḥ śārṅgadhareritam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 35.2 hiraṇyākṣas tu hemābhaḥ pañcānāṃ liṅgamīritam //
BhPr, 6, Karpūrādivarga, 77.1 kuṅkumaṃ pārasīkaṃ tanmadhugandhi tadīritam /
BhPr, 6, Karpūrādivarga, 120.2 ailavālukam elālu kapitthaṃ pattram īritam //
BhPr, 6, 8, 56.2 kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam //
BhPr, 6, 8, 62.2 kiṃcid rajatasāhityāt tāramākṣikamīritam //
BhPr, 6, 8, 135.2 tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam //
Gheraṇḍasaṃhitā
GherS, 2, 17.2 itarasmiṃs tathā paścād vīrāsanam itīritam //
GherS, 2, 32.2 ṛjukāyaśirogrīvaṃ kūrmāsanam itīritam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 55.1 etad eva prāṇaliṅgaṃ cātmaliṅgam itīryate /
GokPurS, 5, 26.1 vidhūtapāpasthālīti tasmāt tat sthānam īryate /
GokPurS, 11, 58.2 ity ukte 'pi kulāt so 'pi bahiṣkārya itīritaḥ //
Haribhaktivilāsa
HBhVil, 1, 31.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
HBhVil, 5, 130.3 dhārayed īritaṃ recakāditrayaṃ syāt kalādantavidyākhyamātrācyukam //
HBhVil, 5, 145.16 pīṭhātmane hṛdanto 'yaṃ mantras tārādir īritaḥ /
HBhVil, 5, 146.2 vahnipatnīsamāyuktaḥ pīṭhamantra itīritaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 24.1 itarasmiṃs tathā coruṃ vīrāsanam itīritam /
Janmamaraṇavicāra
JanMVic, 1, 148.1 duṣṭendriyavaśāc cittaṃ nṛṇāṃ yat kalmaṣeritam /
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 13.2 cullyām āropayedetat pātanāyantram īritam //
MuA zu RHT, 2, 21.1, 11.2 iyatītyucyate yāsau grāsamānamitīritam //
Rasakāmadhenu
RKDh, 1, 1, 57.1 cullyām āropayed etat pātanayantram īritam /
RKDh, 1, 1, 61.1 patanti yena tadyantraṃ siddhasārākhyam īritam /
RKDh, 1, 1, 86.3 pacyate rasagolādyaṃ vālukāyantramīritam /
RKDh, 1, 1, 145.3 cullyām āropayedetat pātanāyantramīritam //
RKDh, 1, 1, 259.2 tatsikthaṃ jalayantrādau lepe pravaramīritam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 9, 8.3, 12.0 pātanāyantramīritam //
Rasasaṃketakalikā
RSK, 2, 1.1 hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ /
Rasataraṅgiṇī
RTar, 2, 53.2 rasatantrasuniṣṇātaistad vāritaramīritam //
RTar, 2, 56.2 apunarbhavamuktaṃ tannirutthaṃ ca tadīritam //
Rasārṇavakalpa
RAK, 1, 451.2 dāridryamīryate yasya tena saiveśvarī matā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 51.2 kāpilaṃ mānavaṃ caiva tathaivośanaseritam //
SkPur (Rkh), Revākhaṇḍa, 28, 67.2 kiṃ tu tubhyaṃ guṇo hyasti dahane pavaneritaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 19.1 mantrayanti ca yāvad vai tāvaccāramukheritam /
Sātvatatantra
SātT, 3, 16.1 gṛhā bhūr astraśastre ca durgādyāḥ śriya īritāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 176.1 sahadeveritapado nakulārcitavigrahaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 177.2 ānartadeśanivasatprajeritamahatkathaḥ //
SātT, 7, 40.2 ete nāmnāṃ dvijaśreṣṭha hy aparādhā mayeritāḥ //
SātT, 9, 57.3 tasmād anantāya janārdanāya vederitānantaguṇākarāya /
Yogaratnākara
YRā, Dh., 217.2 śeṣadoṣāpanuttyartham idaṃ svedanamīritam //