Occurrences

Atharvaprāyaścittāni
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaprāyaścittāni
AVPr, 2, 7, 29.0 atha yasyāgnayo 'bhiplaveran kā tatra prāyaścittiḥ //
AVPr, 5, 4, 6.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo 'bhiplaveran //
Gopathabrāhmaṇa
GB, 1, 4, 23, 2.0 ta ādityā laghubhiḥ sāmabhiś caturbhi stomair dvābhyāṃ pṛṣṭhyābhyāṃ svargaṃ lokam abhyaplavanta //
GB, 1, 4, 23, 3.0 yad abhyaplavanta tasmād abhiplavaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 2.1 seyam ṛg idaṃ sāmābhyaplavata /
Carakasaṃhitā
Ca, Vim., 8, 87.6 tatra yadadravyabhūtaṃ tadupāyābhiplutam /
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Mahābhārata
MBh, 3, 157, 67.1 so 'ntarikṣam abhiplutya vidhūya sahasā gadām /
MBh, 4, 32, 1.2 tamasābhiplute loke rajasā caiva bhārata /
MBh, 5, 88, 89.1 tata āśvāsayāmāsa putrādhibhir abhiplutām /
MBh, 6, 44, 33.1 abhiplutam abhikruddham ekapārśvāvadāritam /
MBh, 7, 50, 61.1 nigṛhya vāsudevastaṃ putrādhibhir abhiplutam /
MBh, 7, 55, 17.1 imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām /
MBh, 7, 132, 6.1 sātvatastvabhisaṃkruddhaḥ putrādhibhir abhiplutam /
MBh, 8, 4, 2.1 duṣpraṇītena me tāta manasābhiplutātmanaḥ /
MBh, 9, 2, 8.2 na labhe vai kva cicchāntiṃ putrādhibhir abhiplutaḥ //
MBh, 9, 2, 48.2 muhur muhur muhyamānaḥ putrādhibhir abhiplutaḥ //
MBh, 9, 47, 27.3 vikhyātaṃ triṣu lokeṣu brahmarṣibhir abhiplutam //
MBh, 11, 8, 5.2 vilalāpa ciraṃ kālaṃ putrādhibhir abhiplutaḥ //
MBh, 11, 15, 10.1 cirasya dṛṣṭvā putrān sā putrādhibhir abhiplutā /
MBh, 12, 283, 6.2 madenābhiplutamanāstacca nagrāhyam ucyate //
Manusmṛti
ManuS, 4, 41.1 rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ /
Rāmāyaṇa
Rām, Su, 33, 26.2 abhipluto girestasya śikharaṃ bhayamohitaḥ //
Rām, Su, 59, 15.2 drumād drumaṃ kecid abhiplavante kṣitau nagāgrānnipatanti kecit //
Rām, Yu, 4, 10.2 abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam //
Kātyāyanasmṛti
KātySmṛ, 1, 576.1 vyasanābhiplute putre bālo vā yatna dṛśyate /
Liṅgapurāṇa
LiPur, 1, 40, 38.1 duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ tadā /
Matsyapurāṇa
MPur, 144, 46.2 duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ nṛṇām //
MPur, 150, 214.2 tatrāpaśyata devendramabhidrutamabhiplutaiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 24.1 sarveṣv avidyaivābhiplavate //
Yājñavalkyasmṛti
YāSmṛ, 2, 50.1 pitari proṣite prete vyasanābhiplute 'pi vā /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 8.2 abhiplutya svagadayā hato 'sīty āhanaddharim //
Bhāratamañjarī
BhāMañj, 7, 567.2 rathādrathamabhiplutya nijaghānāśu muṣṭinā //