Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Agastīyaratnaparīkṣā
Dhanurveda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
Atharvaveda (Paippalāda)
AVP, 1, 76, 2.1 praty enaṃ yāhi prati bhaṅdhy enaṃ vividhyann agne vitaraṃ vi bhāhi /
AVP, 10, 3, 1.2 hastīva naḍvalān bhaṅdhi bhrātṛvyāṇāṃ śriyaṃ vṛha //
AVP, 12, 22, 3.1 bhaṅdhi darbha sapatnān me bhaṅdhi me pṛtanāyataḥ /
AVP, 12, 22, 3.1 bhaṅdhi darbha sapatnān me bhaṅdhi me pṛtanāyataḥ /
AVP, 12, 22, 3.2 bhaṅdhi me sarvān durhārdo bhaṅdhi me dviṣato maṇe //
AVP, 12, 22, 3.2 bhaṅdhi me sarvān durhārdo bhaṅdhi me dviṣato maṇe //
Atharvaveda (Śaunaka)
AVŚ, 3, 6, 3.2 evā tānt sarvān nir bhaṅgdhi yān ahaṃ dveṣmi ye ca mām //
AVŚ, 8, 3, 6.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅgdhy eṣām //
AVŚ, 10, 1, 15.2 tenābhi yāhi bhañjaty anasvatīva vāhinī viśvarūpā kurūṭinī //
AVŚ, 10, 3, 13.1 yathā vāto vanaspatīn vṛkṣān bhanakty ojasā /
AVŚ, 10, 3, 13.2 evā sapatnān me bhaṅgdhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 11, 9, 5.2 bhañjann amitrāṇāṃ senāṃ bhogebhiḥ parivāraya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 6.1 bhagne kamaṇḍalau vyāhṛtibhiḥ śataṃ juhuyāj japed vā //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Kauśikasūtra
KauśS, 7, 8, 7.0 yadyasya daṇḍo bhajyeta ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 5.0 aṅgāny avadyaty abhañjan //
KātyŚS, 15, 3, 41.0 bārhaspatyam adhiśrityāśvatthī yā svayambhagnā prācy udīcī vā śākhā tatpātreṇāpidadhāti //
Ṛgveda
ṚV, 6, 68, 6.2 asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ //
ṚV, 8, 4, 5.1 pra cakre sahasā saho babhañja manyum ojasā /
ṚV, 10, 87, 4.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
Arthaśāstra
ArthaŚ, 1, 17, 23.1 kāṣṭham iva ghuṇajagdhaṃ rājakulam avinītaputram abhiyuktamātraṃ bhajyeta //
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 2, 14, 50.1 bhagnakhaṇḍaghṛṣṭānāṃ saṃyūhyānāṃ sadṛśenānumānaṃ kuryāt //
ArthaŚ, 4, 7, 6.1 śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt //
ArthaŚ, 4, 11, 17.1 udakadhāraṇaṃ setuṃ bhindatastatraivāpsu nimajjanam anudakam uttamaḥ sāhasadaṇḍaḥ bhagnotsṛṣṭakaṃ madhyamaḥ //
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
ArthaŚ, 14, 3, 58.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet abhimantrayeccaitena //
Avadānaśataka
AvŚat, 4, 2.1 śrāvastyām anyatamo mahāsārthavāho mahāsamudrād bhagnayānapātra āgataḥ /
AvŚat, 4, 2.2 sa dvir api trir api svadevatāyācanaṃ kṛtvā mahāsamudram avatīrṇo bhagnayānapātra evāgataḥ /
AvŚat, 10, 2.4 rājā prasenajit kauśalo jito bhīto bhagnaḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ /
AvŚat, 10, 3.3 tena śrutaṃ yathā rājā prasenajit kauśalo jito bhagnaḥ parāpṛṣṭhīkṛtaḥ ekaratheneha praviṣṭa iti /
AvŚat, 10, 4.7 rājānam apy ajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃs tenopasaṃkrāntaḥ /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 14.2 tadbhagnaṃ na ca jānāti sa jānāti ca nityaśaḥ //
Buddhacarita
BCar, 3, 30.2 nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ //
BCar, 4, 101.2 sva eva bhāve vinigṛhya manmathaṃ puraṃ yayurbhagnamanorathāḥ striyaḥ //
BCar, 5, 51.2 avaśā ghananidrayā nipeturgajabhagnā iva karṇikāraśākhāḥ //
BCar, 5, 58.2 aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā pratiyātanāṅganeva //
BCar, 9, 44.2 bhagnapratijñasya na tūpapannaṃ vanaṃ parityajya gṛhaṃ praveṣṭum //
BCar, 11, 17.2 yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn //
BCar, 13, 20.2 karaṅkavaktrā bahumūrtayaśca bhagnārdhavaktrāśca mahāmukhāśca //
Carakasaṃhitā
Ca, Sū., 13, 16.1 viddhabhagnāhatabhraṣṭayonikarṇaśiroruji /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Śār., 1, 50.2 bhagnānāṃ na punarbhāvaḥ kṛtaṃ nānyamupaiti ca //
Ca, Indr., 12, 35.1 chinnabhinnāni dagdhāni bhagnāni mṛditāni ca /
Mahābhārata
MBh, 1, 1, 115.1 yadāśrauṣaṃ māmakānāṃ variṣṭhān dhanaṃjayenaikarathena bhagnān /
MBh, 1, 1, 151.2 duryodhanaṃ virathaṃ bhagnadarpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 175.12 ūrū bhagnau prasahyājau gadayā bhīmavegayā /
MBh, 1, 2, 178.2 bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam //
MBh, 1, 2, 191.4 bhīmasenadrohabuddhir dhṛtarāṣṭro babhañja ha /
MBh, 1, 25, 28.2 na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ //
MBh, 1, 25, 33.2 khagottamo drutam abhipatya vegavān babhañja tām aviralapatrasaṃvṛtām //
MBh, 1, 26, 1.3 abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat //
MBh, 1, 26, 1.3 abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat //
MBh, 1, 26, 2.1 tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan /
MBh, 1, 119, 20.5 bhagnapādorupṛṣṭhāśca bhinnamastakapārśvakāḥ //
MBh, 1, 119, 21.3 kecid bhagnaśiroraskāḥ kecid bhagnakaṭītaṭāḥ /
MBh, 1, 119, 21.3 kecid bhagnaśiroraskāḥ kecid bhagnakaṭītaṭāḥ /
MBh, 1, 122, 13.11 bhagnotsāhakriyātmāno brāhmaṇaṃ paryavārayan //
MBh, 1, 128, 6.1 bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam /
MBh, 1, 136, 19.1 tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan /
MBh, 1, 136, 19.3 avyaktavanamārgaḥ san bhañjan gulmalatāgurūn /
MBh, 1, 137, 16.30 bhagnaḥ syād vāyuvegena tathā rājā yudhiṣṭhiraḥ /
MBh, 1, 138, 2.3 sa roṣita iva kruddho vane bhañjan mahādrumān /
MBh, 1, 138, 3.1 tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ /
MBh, 1, 138, 7.4 bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ //
MBh, 1, 141, 22.3 bhaṅktvā vṛkṣān mahāśākhāṃstāḍayāmāsatuḥ krudhā /
MBh, 1, 141, 23.1 babhañjatur mahāvṛkṣāṃllatāścakarṣatustataḥ /
MBh, 1, 142, 30.8 madhye bhaṅktvā sa balavān harṣayāmāsa pāṇḍavān //
MBh, 1, 151, 22.3 jānunyāropya tatpṛṣṭhaṃ mahāśabdaṃ babhañja ha /
MBh, 1, 151, 24.2 bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ //
MBh, 1, 152, 1.2 tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṃ ravam /
MBh, 1, 172, 4.2 dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt //
MBh, 1, 178, 17.1 hāhākṛtaṃ tad dhanuṣā dṛḍhena niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca /
MBh, 1, 192, 16.3 vrīḍitān dhārtarāṣṭrāṃśca bhagnadarpān upāgatān //
MBh, 1, 202, 18.1 mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ /
MBh, 1, 218, 41.1 asakṛd bhagnasaṃkalpāḥ surāśca bahuśaḥ kṛtāḥ /
MBh, 2, 22, 6.2 babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca //
MBh, 3, 19, 1.3 vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanāgatāḥ //
MBh, 3, 19, 14.2 virathaṃ viprakīrṇaṃ ca bhagnaśastrāyudhaṃ tathā //
MBh, 3, 99, 7.2 na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt //
MBh, 3, 100, 10.1 kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca /
MBh, 3, 116, 21.2 jahāra vatsaṃ krośantyā babhañja ca mahādrumān //
MBh, 3, 122, 9.2 babhañja vanavṛkṣāṇāṃ śākhāḥ paramapuṣpitāḥ //
MBh, 3, 131, 2.2 mā bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi //
MBh, 3, 133, 17.1 vidvān bandī vedavido nigṛhya vāde bhagnān apratiśaṅkamānaḥ /
MBh, 3, 133, 20.3 sametya māṃ nihataḥ śeṣyate 'dya mārge bhagnaṃ śakaṭam ivābalākṣam //
MBh, 3, 143, 10.1 drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam /
MBh, 3, 154, 48.1 babhañjatur mahāvṛkṣān ūrubhir balināṃ varau /
MBh, 3, 157, 66.1 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ /
MBh, 3, 213, 5.1 devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ /
MBh, 3, 230, 25.1 bhajyamāneṣvanīkeṣu dhārtarāṣṭreṣu sarvaśaḥ /
MBh, 3, 231, 1.2 gandharvais tu mahārāja bhagne karṇe mahārathe /
MBh, 3, 253, 16.1 tiṣṭhanti vartmāni navānyamūni vṛkṣāśca na mlānti tathaiva bhagnāḥ /
MBh, 3, 268, 29.2 bhagnonmathitavegāni yantrāṇi ca vicikṣipuḥ //
MBh, 3, 268, 35.2 stambhatoraṇabhagnāśca petus tatra niśācarāḥ //
MBh, 3, 270, 16.2 rākṣasā bhagnasaṃkalpā laṅkām abhyapatan bhayāt //
MBh, 3, 270, 17.1 te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ /
MBh, 3, 291, 27.2 tasmin puṇye śayanīye papāta mohāviṣṭā bhajyamānā lateva //
MBh, 3, 294, 40.1 śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā dīnāḥ sarve bhagnadarpā ivāsan /
MBh, 4, 32, 33.2 abhajyata balaṃ sarvaṃ traigartaṃ tadbhayāturam //
MBh, 4, 42, 19.1 śarair abhipraṇunnānāṃ bhagnānāṃ gahane vane /
MBh, 4, 42, 21.2 yathā senā na bhajyeta tathā nītir vidhīyatām //
MBh, 4, 49, 14.1 ratharṣabhāste tu ratharṣabheṇa vīrā raṇe vīratareṇa bhagnāḥ /
MBh, 4, 58, 13.1 evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha /
MBh, 4, 60, 13.1 tato gaje rājani caiva bhinne bhagne vikarṇe ca sapādarakṣe /
MBh, 5, 50, 18.1 niṣṭhuraḥ sa ca naiṣṭhuryād bhajyed api na saṃnamet /
MBh, 5, 50, 34.1 kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān /
MBh, 5, 56, 53.1 saṃgrāmād apayātānāṃ bhagnānāṃ śaraṇaiṣiṇām /
MBh, 5, 58, 27.2 bhagnāḥ palāyanta diśaḥ paryāptaṃ tannidarśanam //
MBh, 5, 72, 5.1 mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam /
MBh, 5, 125, 19.2 apyaparvaṇi bhajyeta na named iha kasyacit //
MBh, 5, 128, 6.2 nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ //
MBh, 5, 132, 38.2 apyaparvaṇi bhajyeta na named iha kasyacit //
MBh, 5, 153, 6.1 te sma yuddheṣvabhajyanta trayo varṇāḥ punaḥ punaḥ /
MBh, 5, 170, 21.1 te nivṛttāśca bhagnāśca dṛṣṭvā tal lāghavaṃ mama /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 6, 4, 29.3 bhītān bhagnāṃśca samprekṣya bhayaṃ bhūyo vivardhate //
MBh, 6, 44, 4.2 abhajyanta yugair eva yugāni bharatarṣabha //
MBh, 6, 44, 37.1 vikīrṇāntrāḥ subahavo bhagnasakthāśca bhārata /
MBh, 6, 45, 62.1 tataḥ sainyeṣu bhagneṣu mathiteṣu ca sarvaśaḥ /
MBh, 6, 53, 3.2 babhañjur bahuśo rājaṃste cābhajyanta saṃyuge //
MBh, 6, 53, 3.2 babhañjur bahuśo rājaṃste cābhajyanta saṃyuge //
MBh, 6, 53, 4.1 dravadbhir atha bhagnaiśca parivartadbhir eva ca /
MBh, 6, 53, 26.2 pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ //
MBh, 6, 55, 35.2 abhajyata mahārāja na ca dvau saha dhāvataḥ //
MBh, 6, 55, 44.1 bībhatso paśya sainyaṃ svaṃ bhajyamānaṃ samantataḥ /
MBh, 6, 58, 40.2 adṛśyantācalāgreṣu drumā bhagnaśikhā iva //
MBh, 6, 58, 47.1 bhagnadantān bhagnakaṭān bhagnasakthāṃśca vāraṇān /
MBh, 6, 58, 47.1 bhagnadantān bhagnakaṭān bhagnasakthāṃśca vāraṇān /
MBh, 6, 58, 47.1 bhagnadantān bhagnakaṭān bhagnasakthāṃśca vāraṇān /
MBh, 6, 58, 47.2 bhagnapṛṣṭhān bhagnakumbhānnihatān parvatopamān //
MBh, 6, 58, 47.2 bhagnapṛṣṭhān bhagnakumbhānnihatān parvatopamān //
MBh, 6, 58, 48.2 vimūtrān bhagnasaṃvignāṃstathā viśakṛto 'parān //
MBh, 6, 67, 30.1 bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ /
MBh, 6, 70, 24.3 te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ //
MBh, 6, 81, 22.1 dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ bhagnaṃ ca sainyaṃ dravamāṇam evam /
MBh, 6, 85, 33.1 rathair bhagnair dhvajaiśchinnaiśchatraiśca sumahāprabhaiḥ /
MBh, 6, 87, 17.1 teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu /
MBh, 6, 91, 55.1 bhagnaṃ tu svabalaṃ dṛṣṭvā bhagadattena dhīmatā /
MBh, 6, 91, 62.1 babhañja caināṃ tvarito jānunyāropya bhārata /
MBh, 6, 92, 63.1 rathaiśca bahubhir bhagnaiḥ kiṅkiṇījālamālibhiḥ /
MBh, 6, 92, 77.1 teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata /
MBh, 6, 102, 19.1 bhagnākṣopaskarān kāṃścid bhagnacakrāṃśca sarvaśaḥ /
MBh, 6, 102, 19.1 bhagnākṣopaskarān kāṃścid bhagnacakrāṃśca sarvaśaḥ /
MBh, 6, 102, 20.1 savarūthai rathair bhagnai rathibhiśca nipātitaiḥ /
MBh, 6, 102, 21.2 anukarṣair upāsaṅgaiścakrair bhagnaiśca māriṣa //
MBh, 6, 102, 25.2 abhajyata mahārāja na ca dvau saha dhāvataḥ //
MBh, 6, 102, 73.1 yathā kurūṇāṃ sainyāni babhañja yudhi pāṇḍavaḥ /
MBh, 6, 102, 73.2 tathā pāṇḍavasainyāni babhañja yudhi te pitā //
MBh, 6, 105, 18.1 dhanaṃjayaśarair bhagnaṃ dravamāṇam itastataḥ /
MBh, 6, 110, 13.1 rathāśca bahavo bhagnā hayāśca śataśo hatāḥ /
MBh, 6, 110, 15.2 rathaiśca bahudhā bhagnaiḥ samāstīryata medinī //
MBh, 6, 112, 129.2 viśīrṇāśca rathā bhūmau bhagnacakrayugadhvajāḥ //
MBh, 7, 2, 19.2 mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram //
MBh, 7, 6, 41.2 punaḥ punar abhajyanta siṃhenevetare mṛgāḥ //
MBh, 7, 13, 67.2 sindhurājabaloddhūtaḥ so 'bhajyata mahān asiḥ //
MBh, 7, 13, 68.1 bhagnam ājñāya nistriṃśam avaplutya padāni ṣaṭ /
MBh, 7, 17, 25.1 tato bhagne bale tasmin viprayāte samantataḥ /
MBh, 7, 21, 1.2 bhāradvājena bhagneṣu pāṇḍaveṣu mahāmṛdhe /
MBh, 7, 21, 3.1 sa hi vīro naraḥ sūta yo bhagneṣu nivartate /
MBh, 7, 21, 12.2 yathā tu bhagnā droṇena vāteneva mahādrumāḥ //
MBh, 7, 21, 19.1 na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ /
MBh, 7, 24, 56.1 ārujan prarujan bhañjannighnan vidrāvayan kṣipan /
MBh, 7, 26, 2.2 bhajyatāṃ bhagadattena kaunteyaḥ kṛṣṇam abravīt //
MBh, 7, 28, 44.2 tato 'parāṃstava jayakāṅkṣiṇo narān babhañja vāyur balavān drumān iva //
MBh, 7, 30, 1.2 teṣvanīkeṣu bhagneṣu pāṇḍuputreṇa saṃjaya /
MBh, 7, 31, 20.1 akṣo bhagno dhvajaśchinnaśchatram urvyāṃ nipātitam /
MBh, 7, 32, 1.2 pūrvam asmāsu bhagneṣu phalgunenāmitaujasā /
MBh, 7, 35, 32.2 vicakropaskaropasthān bhagnopakaraṇān api //
MBh, 7, 40, 18.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā rathaiḥ /
MBh, 7, 43, 16.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 43, 17.2 rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī //
MBh, 7, 44, 27.1 cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ /
MBh, 7, 46, 23.1 babhañja ca sahasrāṇi daśa rājanmahātmanām /
MBh, 7, 65, 28.2 cakrair vimathitair akṣair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 74, 2.2 bhajyatāṃ jayatāṃ caiva jagāma tad ahaḥ śanaiḥ //
MBh, 7, 75, 19.1 viniḥśvasantaste rājan bhagnadaṃṣṭrā ivoragāḥ /
MBh, 7, 82, 18.2 balaṃ te 'bhajyata vibho pāṇḍaveyaiḥ samantataḥ //
MBh, 7, 82, 36.2 balaṃ te 'bhajyata vibho yuyudhānaśarārditam //
MBh, 7, 82, 38.1 bhajyamānaṃ balaṃ rājan sātvatena mahātmanā /
MBh, 7, 88, 9.1 rathair vimathitākṣaiśca bhagnanīḍaiśca māriṣa /
MBh, 7, 91, 8.1 sābhajyatātha pṛtanā śaineyaśarapīḍitā /
MBh, 7, 97, 21.1 tatra cakrair vimathitair bhagnaiśca paramāyudhaiḥ /
MBh, 7, 97, 21.2 akṣaiśca bahudhā bhagnair īṣādaṇḍakabandhuraiḥ //
MBh, 7, 98, 52.2 avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī //
MBh, 7, 100, 34.2 varmāṇyāśu samāsādya te bhagnāḥ kṣitim āviśan //
MBh, 7, 110, 36.2 citrapuṣpadharā bhagnā vāteneva mahādrumāḥ //
MBh, 7, 112, 29.2 girisānuruhā bhagnā dvipeneva mahādrumāḥ //
MBh, 7, 113, 17.2 syandanair apaviddhaiśca bhagnacakrākṣakūbaraiḥ //
MBh, 7, 137, 21.2 ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam //
MBh, 7, 148, 17.1 tānyanīkāni bhagnāni dravamāṇāni bhārata /
MBh, 7, 148, 27.1 droṇasāyakanunnānāṃ bhagnānāṃ madhusūdana /
MBh, 7, 150, 105.1 te bhagnā vikṛtāṅgāśca chinnapṛṣṭhāśca sāyakaiḥ /
MBh, 7, 150, 106.1 sa bhagnamāyo haiḍimbaḥ karṇaṃ vaikartanaṃ tataḥ /
MBh, 7, 153, 15.1 sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ /
MBh, 7, 154, 12.2 tān prekṣya bhagnān vimukhīkṛtāṃśca ghaṭotkaco roṣam atīva cakre //
MBh, 7, 154, 40.2 te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva //
MBh, 7, 154, 42.1 tasmin saṃkrande tumule vartamāne sainye bhagne līyamāne kurūṇām /
MBh, 7, 159, 40.1 tat tathā nidrayā bhagnam avācam asvapad balam /
MBh, 7, 162, 42.2 vicitraiśca rathair bhagnair hataiśca gajavājibhiḥ //
MBh, 7, 165, 3.1 bhagnacakrai rathaiścāpi pātitaiśca mahādhvajaiḥ /
MBh, 7, 167, 13.1 bhagnanīḍair ākulāśvair āruhyānye vicetasaḥ /
MBh, 7, 167, 13.3 yugacakrākṣabhagnaiśca drutāḥ kecid bhayāturāḥ //
MBh, 7, 167, 21.2 sendrān apyeṣa lokāṃstrīn bhañjyād iti matir mama //
MBh, 7, 168, 18.2 giriprakāśān kṣitijān bhañjeyam anilo yathā //
MBh, 8, 14, 43.1 rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān /
MBh, 8, 17, 101.1 bhagnacakrai rathaiḥ kecicchinnadhvajapatākibhiḥ /
MBh, 8, 17, 101.2 sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa /
MBh, 8, 17, 111.1 bhagnākṣakūbarān kāṃścicchinnacakrāṃśca māriṣa /
MBh, 8, 18, 67.1 athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham /
MBh, 8, 19, 61.2 parvatasyeva śikharaṃ vajrabhagnaṃ mahītale //
MBh, 8, 19, 72.1 rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ /
MBh, 8, 21, 28.2 apovāha sma tān sarvān drumān bhaṅktveva mārutaḥ //
MBh, 8, 22, 6.2 bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ //
MBh, 8, 33, 3.2 te hatā vasudhāṃ petur bhagnāś cānye vidudruvuḥ //
MBh, 8, 36, 14.2 hastair vicerus te nāgā babhañjuś cāpare tathā //
MBh, 8, 41, 3.3 nivṛttaiś ca tathā pārthair bhagnaṃ śatrubalaṃ mahat //
MBh, 8, 44, 37.2 anyonyam ācchādayatām athābhajyata vāhinī //
MBh, 8, 45, 22.2 punaḥ punar atho vīrair abhajyata jayoddhataiḥ //
MBh, 8, 46, 36.2 śete 'dya pāpaḥ sa vibhinnagātraḥ kaccid bhagno dhārtarāṣṭrasya bāhuḥ //
MBh, 8, 46, 44.2 kaccit tvayā so 'dya samāśrayo 'sya bhagnaḥ parākramya suyodhanasya //
MBh, 8, 55, 68.2 bhayena mahatā bhagnaḥ putro duryodhanas tava /
MBh, 8, 56, 1.2 tato bhagneṣu sainyeṣu bhīmasenena saṃyuge /
MBh, 8, 56, 43.2 abhajyanta mahārāja yatamānā mahārathāḥ //
MBh, 8, 56, 47.1 pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ /
MBh, 8, 56, 47.1 pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ /
MBh, 8, 56, 48.2 anekaśo mahārāja babhañja puruṣarṣabhaḥ //
MBh, 8, 57, 4.2 karṇena bhagnān pāñcālān drāvayan bahu śobhate //
MBh, 8, 58, 12.1 hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ /
MBh, 8, 58, 20.1 tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ /
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 9, 1, 28.2 bhagnasaktho mahārāja śete pāṃsuṣu rūṣitaḥ //
MBh, 9, 3, 34.2 nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā //
MBh, 9, 4, 13.2 pratijñātaṃ ca tenograṃ sa bhajyeta na saṃnamet //
MBh, 9, 8, 44.3 ādravann eva bhagnāste pāṇḍavaistava sainikāḥ //
MBh, 9, 16, 64.2 rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata //
MBh, 9, 16, 67.1 tāṃstathā bhajyatastrastān kauravān bharatarṣabha /
MBh, 9, 16, 79.1 tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt /
MBh, 9, 17, 31.1 rathair bhagnair yugākṣaiśca nihataiśca mahārathaiḥ /
MBh, 9, 17, 33.1 bhagnacakrān rathān kecidavahaṃsturagā raṇe /
MBh, 9, 18, 4.1 vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva /
MBh, 9, 20, 1.3 tavābhajyad balaṃ vegād vāteneva mahādrumaḥ //
MBh, 9, 20, 32.1 duryodhanastu samprekṣya bhagnaṃ svabalam antikāt /
MBh, 9, 22, 1.3 abhajyata balaṃ tatra tava putrasya pāṇḍavaiḥ //
MBh, 9, 22, 31.2 abhajyata mahārāja pāṇḍūnāṃ sumahad balam //
MBh, 9, 22, 32.1 tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt /
MBh, 9, 24, 4.2 bhagnākṣayugacakreṣāḥ kecid āsan viśāṃ pate //
MBh, 9, 24, 23.1 tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ /
MBh, 9, 25, 14.2 girestu kūṭajo bhagno māruteneva pādapaḥ //
MBh, 9, 27, 61.2 bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ //
MBh, 9, 30, 43.2 bhaṅktvā pāñcālapāṇḍūnām utsāhaṃ bharatarṣabha //
MBh, 9, 32, 24.2 tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi //
MBh, 9, 39, 19.2 dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam //
MBh, 9, 39, 21.2 te ca tad balam āsādya babhañjuḥ sarvatodiśam //
MBh, 9, 53, 26.3 aśvatthāmā ca vikrānto bhagnasainyā diśo gatāḥ //
MBh, 9, 57, 13.1 punarāvartamānānāṃ bhagnānāṃ jīvitaiṣiṇām /
MBh, 9, 57, 14.1 suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam /
MBh, 9, 57, 44.2 ūrū duryodhanasyātha babhañja priyadarśanau //
MBh, 9, 57, 45.2 bhagnorur bhīmasenena putrastava mahīpate //
MBh, 9, 59, 14.2 suyodhanasya gadayā bhaṅktāsmyūrū mahāhave /
MBh, 9, 63, 1.2 adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ /
MBh, 9, 63, 3.3 rājñā yad uktaṃ bhagnena tasmin vyasana āgate //
MBh, 9, 63, 4.1 bhagnasaktho nṛpo rājan pāṃsunā so 'vaguṇṭhitaḥ /
MBh, 9, 63, 15.1 kiṃ nu citram atastvadya bhagnasakthasya yanmama /
MBh, 10, 1, 40.2 caraṇāṃścaiva keṣāṃcid babhañja caraṇāyudhaḥ //
MBh, 10, 4, 27.1 vilāpo bhagnasakthasya yastu rājño mayā śrutaḥ /
MBh, 10, 4, 28.2 nṛpater bhagnasakthasya śrutvā tādṛg vacaḥ punaḥ //
MBh, 10, 5, 23.1 vilāpo bhagnasakthasya yo me rājñaḥ pariśrutaḥ /
MBh, 10, 8, 92.2 atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃśca bhārata //
MBh, 10, 8, 93.1 te bhagnāḥ prapatantaśca nighnantaśca parasparam /
MBh, 10, 9, 3.1 taṃ bhagnasakthaṃ rājendra kṛcchraprāṇam acetasam /
MBh, 10, 9, 46.1 ityevam uktvā rājānaṃ bhagnasaktham acetasam /
MBh, 10, 10, 29.2 bhūmau śayānān rudhirārdragātrān vibhinnabhagnāpahṛtottamāṅgān //
MBh, 11, 11, 17.2 babhañja balavān rājā manyamāno vṛkodaram //
MBh, 11, 11, 18.2 bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt //
MBh, 12, 4, 20.2 vyapeyuste raṇaṃ hitvā rājāno bhagnamānasāḥ //
MBh, 12, 5, 3.1 kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau /
MBh, 12, 28, 46.2 dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ //
MBh, 12, 83, 54.2 arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt //
MBh, 12, 96, 13.1 bhagnaśastro vipannāśvaśchinnajyo hatavāhanaḥ /
MBh, 12, 100, 12.2 jitāṃ ca bhūmiṃ rakṣeta bhagnānnātyanusārayet //
MBh, 12, 101, 45.2 pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti //
MBh, 12, 101, 45.2 pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti //
MBh, 12, 103, 19.1 bhagnā ityeva bhajyante vidvāṃso 'pi nakāraṇam /
MBh, 12, 103, 19.1 bhagnā ityeva bhajyante vidvāṃso 'pi nakāraṇam /
MBh, 12, 117, 12.2 vyāditāsyaḥ kṣudhābhagnaḥ prārthayānastadāmiṣam //
MBh, 12, 117, 18.1 vyāghraṃ dṛṣṭvā kṣudhābhagnaṃ daṃṣṭriṇaṃ vanagocaram /
MBh, 12, 131, 9.2 apyaparvaṇi bhajyeta na nameteha kasyacit //
MBh, 12, 137, 65.2 mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate //
MBh, 12, 139, 28.2 varāhakharabhagnāsthikapālaghaṭasaṃkulam //
MBh, 12, 150, 21.2 yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ //
MBh, 12, 150, 26.1 sa mayā bahuśo bhagnaḥ prabhañjan vai prabhañjanaḥ /
MBh, 12, 151, 33.1 hatāstāścaiva bhagnāśca pāṇḍavena yaśasvinā /
MBh, 12, 160, 57.1 apare dānavā bhagnā rudraghātāvapīḍitāḥ /
MBh, 12, 166, 24.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 12, 171, 5.1 īhamāno dhanaṃ maṅkir bhagnehaśca punaḥ punaḥ /
MBh, 12, 184, 12.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
MBh, 12, 220, 77.2 sametā vibudhā bhagnāstarasā samare mayā //
MBh, 12, 263, 11.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 12, 318, 32.2 dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ //
MBh, 13, 18, 56.2 abhagnayogo niyato 'bdam ekaṃ sa prāpnuyād aśvamedhe phalaṃ yat //
MBh, 13, 40, 34.2 sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtastathā //
MBh, 13, 107, 73.1 na bhagne nāvadīrṇe vā śayane prasvapeta ca /
MBh, 13, 131, 23.1 surāpo brahmahā kṣudraścauro bhagnavrato 'śuciḥ /
MBh, 13, 140, 6.1 dānavair yudhi bhagnāḥ sma tathaiśvaryācca bhraṃśitāḥ /
MBh, 14, 73, 31.1 te bhagnamanasaḥ sarve traigartakamahārathāḥ /
Manusmṛti
ManuS, 8, 148.2 bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati //
ManuS, 8, 291.1 chinnanāsye bhagnayuge tiryakpratimukhāgate /
Rāmāyaṇa
Rām, Bā, 31, 20.2 praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ //
Rām, Bā, 31, 21.1 tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham /
Rām, Bā, 31, 21.2 dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt //
Rām, Bā, 54, 9.1 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ /
Rām, Bā, 65, 25.1 tato bhagnā nṛpatayo hanyamānā diśo yayuḥ /
Rām, Bā, 66, 17.2 tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ //
Rām, Bā, 67, 9.1 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā /
Rām, Bā, 74, 12.2 tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā //
Rām, Ay, 25, 7.1 supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale /
Rām, Ay, 71, 20.2 dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau //
Rām, Ay, 90, 20.2 mayā paśyet suduḥkhārtā hastibhagnam iva drumam //
Rām, Ay, 106, 15.2 upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva //
Rām, Ay, 110, 47.1 tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ /
Rām, Ār, 3, 15.1 tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha /
Rām, Ār, 3, 16.1 sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ /
Rām, Ār, 26, 19.1 hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ /
Rām, Ār, 33, 29.2 suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ //
Rām, Ār, 40, 19.2 viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha //
Rām, Ār, 49, 11.2 caraṇābhyāṃ mahātejā babhañja patageśvaraḥ //
Rām, Ār, 49, 14.2 maṇihemavicitrāṅgaṃ babhañja ca mahāratham /
Rām, Ār, 49, 16.1 dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam /
Rām, Ār, 59, 9.1 vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham /
Rām, Ār, 60, 28.2 dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ //
Rām, Ār, 60, 30.2 bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam //
Rām, Ār, 60, 32.2 apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ //
Rām, Ār, 61, 6.1 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ /
Rām, Ār, 63, 17.1 etad asya dhanur bhagnam etad asya śarāvaram /
Rām, Ār, 63, 17.2 ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ //
Rām, Ār, 66, 12.2 āsyenorasi dīptena bhagnajaṅgho viceṣṭase //
Rām, Ār, 67, 12.1 anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ /
Rām, Ār, 67, 22.1 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ /
Rām, Ki, 2, 10.2 babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān //
Rām, Ki, 8, 13.1 tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām /
Rām, Ki, 11, 6.2 vālinā tarasā bhagnā balaṃ prathayatātmanaḥ //
Rām, Ki, 11, 27.1 samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ /
Rām, Ki, 12, 21.1 etasminn antare bhagnaḥ sugrīvas tena vālinā /
Rām, Ki, 14, 20.1 dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ /
Rām, Ki, 16, 24.1 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ /
Rām, Ki, 23, 9.1 avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ /
Rām, Ki, 33, 12.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
Rām, Ki, 48, 21.1 te muhūrtaṃ samāśvastāḥ kiṃcid bhagnapariśramāḥ /
Rām, Ki, 65, 22.1 tataḥ śailāgraśikhare vāmo hanur abhajyata /
Rām, Su, 18, 20.1 asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ /
Rām, Su, 23, 6.2 cintayāmāsa śokena bhartāraṃ bhagnamānasā //
Rām, Su, 25, 23.2 sāgare patitā dṛṣṭā bhagnagopuratoraṇā //
Rām, Su, 39, 10.2 asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ //
Rām, Su, 39, 14.1 tatastaddhanumān vīro babhañja pramadāvanam /
Rām, Su, 40, 3.2 tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim //
Rām, Su, 41, 1.2 vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ /
Rām, Su, 43, 15.2 bhagnanīḍadhvajacchatrair bhūśca kīrṇābhavad rathaiḥ //
Rām, Su, 44, 26.1 tatastaṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūbaram /
Rām, Su, 44, 38.1 hatair nāgaiśca turagair bhagnākṣaiśca mahārathaiḥ /
Rām, Su, 45, 32.2 sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt //
Rām, Su, 45, 36.1 sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ /
Rām, Su, 52, 11.1 tāni bhagnavimānāni nipetur vasudhātale /
Rām, Su, 52, 16.1 sa rākṣasāṃstān subahūṃśca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat /
Rām, Su, 56, 92.1 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam /
Rām, Su, 56, 94.1 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā /
Rām, Su, 56, 107.1 tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ /
Rām, Su, 60, 26.1 sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ /
Rām, Yu, 3, 28.1 te mayā saṃkramā bhagnāḥ parikhāścāvapūritāḥ /
Rām, Yu, 4, 57.2 karavīrāṃśca timiśān bhañjanti sma plavaṃgamāḥ //
Rām, Yu, 15, 15.2 babhañjur vānarāstatra pracakarṣuśca sāgaram //
Rām, Yu, 22, 24.1 sugrīvo grīvayā śete bhagnayā plavagādhipaḥ /
Rām, Yu, 27, 11.1 dvidhā bhajyeyam apyevaṃ na nameyaṃ tu kasyacit /
Rām, Yu, 31, 78.1 bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ /
Rām, Yu, 33, 44.2 cakrākṣayugadaṇḍaiśca bhagnair dharaṇisaṃśritaiḥ /
Rām, Yu, 40, 34.2 nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi //
Rām, Yu, 42, 12.1 dhvajair vimathitair bhagnaiḥ kharaiśca vinipātitaiḥ /
Rām, Yu, 42, 29.1 sa bhaṅktvā tu rathaṃ tasya hanūmānmārutātmajaḥ /
Rām, Yu, 44, 7.2 akampanaśarair bhagnāḥ sarva eva pradudruvuḥ //
Rām, Yu, 44, 32.1 te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ /
Rām, Yu, 46, 25.1 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām /
Rām, Yu, 47, 53.2 avadhyatvāt tvayā bhagnā vānarebhyastu te bhayam //
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 54, 9.3 pādapāḥ puṣpitāgrāśca bhagnāḥ petur mahītale //
Rām, Yu, 54, 16.1 tān samīkṣyāṅgado bhagnān vānarān idam abravīt /
Rām, Yu, 54, 17.1 bhagnānāṃ vo na paśyāmi parigamya mahīm imām /
Rām, Yu, 54, 24.2 ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati //
Rām, Yu, 55, 9.2 babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ //
Rām, Yu, 55, 29.2 babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ //
Rām, Yu, 55, 46.2 kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto 'nilasya //
Rām, Yu, 55, 47.2 babhañja jānum āropya prahṛṣṭaḥ plavagarṣabhaḥ //
Rām, Yu, 55, 48.1 sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā /
Rām, Yu, 55, 113.1 te vānarā bhagnahatāvaśeṣāḥ paryantam āśritya tadā viṣaṇṇāḥ /
Rām, Yu, 55, 124.2 babhañja caryāgṛhagopurāṇi prākāram uccaṃ tam apātayacca //
Rām, Yu, 57, 51.2 ākṣiptāḥ kṣipyamāṇāśca bhagnaśūlāśca vānaraiḥ //
Rām, Yu, 57, 82.2 sa vāliputrorasi vajrakalpe babhūva bhagno nyapatacca bhūmau //
Rām, Yu, 57, 88.2 narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ //
Rām, Yu, 58, 9.1 parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ /
Rām, Yu, 58, 28.1 tataḥ sa śailābhinipātabhagno mahodarastena saha dvipena /
Rām, Yu, 58, 32.2 gṛhītvā hariśārdūlo babhañja ca nanāda ca //
Rām, Yu, 58, 33.1 tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā /
Rām, Yu, 59, 93.2 bhagnāgraśalyāḥ sahasā petur bāṇā mahītale //
Rām, Yu, 61, 39.1 tasmin sampīḍyamāne tu bhagnadrumaśilātale /
Rām, Yu, 63, 9.1 maindastu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave /
Rām, Yu, 63, 35.2 kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham //
Rām, Yu, 63, 36.2 abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam //
Rām, Yu, 63, 52.1 kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā /
Rām, Yu, 76, 4.2 tvara tena mahābāho bhagna eṣa na saṃśayaḥ //
Rām, Yu, 76, 26.2 babhañjuścichiduścāpi tayor bāṇāḥ sahasraśaḥ //
Rām, Yu, 81, 10.2 āplutyāplutya samare vānarendrā babhañjire //
Rām, Yu, 82, 18.1 ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ /
Rām, Yu, 84, 6.1 sugrīvastān kapīn dṛṣṭvā bhagnān vidravato raṇe /
Rām, Yu, 85, 19.1 tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ /
Rām, Yu, 86, 9.2 aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam //
Rām, Yu, 87, 8.2 dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ //
Rām, Yu, 87, 11.1 vānarāṃśca raṇe bhagnān āpatantaṃ ca rāvaṇam /
Rām, Yu, 88, 41.3 babhañja samare kruddho balavad vicakarṣa ca //
Rām, Utt, 8, 3.2 ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ //
Rām, Utt, 8, 20.2 bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ //
Rām, Utt, 11, 6.1 asakṛt tena bhagnā hi parityajya svam ālayam /
Rām, Utt, 13, 19.1 dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ /
Rām, Utt, 14, 15.1 kecit tvāyudhabhagnāṅgāḥ patitāḥ samarakṣitau /
Rām, Utt, 14, 20.2 taṃ yakṣaṃ yodhayāmāsa sa ca bhagnaḥ pradudruve //
Rām, Utt, 21, 14.2 puṣpakasya babhañjuste śīghraṃ madhukarā iva //
Rām, Utt, 21, 15.2 bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā //
Rām, Utt, 22, 13.2 saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā //
Rām, Utt, 29, 34.2 sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ //
Rām, Utt, 35, 47.2 patamānasya caitasya vāmo hanur abhajyata //
Rām, Utt, 35, 50.2 saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire //
Rām, Utt, 36, 29.2 bhagnavicchinnavidhvastān suśāntānāṃ karotyayam //
Saundarānanda
SaundĀ, 5, 20.2 nināya bhagnapramadāvihāraṃ vidyāvihārābhimataṃ vihāram //
SaundĀ, 10, 37.1 tāsāṃ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṃ babhañjuḥ /
SaundĀ, 17, 26.1 āryairbalaiḥ pañcabhireva pañca cetaḥkhilānyapratimairbabhañja /
SaundĀ, 17, 35.2 bhaktvā ghṛṇāṃ kleśavijṛmbhiteṣu mṛtyorna tatrāsa na durgatibhyaḥ //
Agnipurāṇa
AgniPur, 5, 11.1 dhanurāpūrayāmāsa līlayā sa babhañja tat /
AgniPur, 9, 16.2 vanaṃ babhañja tatpālān hatvā dantanakhādibhiḥ //
AgniPur, 12, 17.1 yamalārjunamadhye 'gād bhagnau ca yamalārjunau /
Amaruśataka
AmaruŚ, 1, 19.2 dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham //
AmaruŚ, 1, 57.2 tasminnāgatya kaṇṭhagrahaṇasarabhasasthāyini prāṇanāthe bhagnā mānasya cintā bhavati mama punarvajramayyāḥ kadā nu //
AmaruŚ, 1, 84.1 malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 68.1 baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi vā /
AHS, Śār., 6, 10.2 rajjūpānattulāpāśam anyad vā bhagnavicyutam //
AHS, Kalpasiddhisthāna, 4, 52.1 gajavājirathakṣobhabhagnajarjaritātmanām /
AHS, Utt., 27, 21.2 prātaḥ prātaḥ pibed bhagnaḥ śītalaṃ lākṣayā yutam //
AHS, Utt., 27, 27.2 kaṭījaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam //
AHS, Utt., 27, 29.2 vimokṣe bhagnasaṃdhīnāṃ vidhim evaṃ samācaret //
AHS, Utt., 27, 35.3 vyāyāmaṃ ca na seveta bhagno rūkṣaṃ ca bhojanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 43.2 bhagnotsāhā nyavartanta vīrebhya iva bhīravaḥ //
BKŚS, 11, 31.1 bhañjantī cāṅgulīḥ krodhād vadaty āraktalocanā /
BKŚS, 15, 129.2 babhañja sa ca saṃdehaḥ pathikānāṃ nyavartata //
BKŚS, 17, 75.1 vīṇāyāṃ tu prayuktāyāṃ bhagno 'yaṃ no manorathaḥ /
BKŚS, 18, 163.1 snapayantyā ca māṃ bhagnā karmakaryā pramattayā /
BKŚS, 28, 41.1 sūryo 'pi tad ahar manye bhagnākṣasyandano bhavet /
Daśakumāracarita
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 2, 3, 212.1 abhajye ca yauvarājyalakṣmyā tadanujñātayā //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 8, 131.0 sarvaśca kulāṅganājanaḥ sulabhabhaṅgibhāṣaṇarato bhagnacāritrayantraṇastṛṇāyāpi na gaṇayitvā bhartṝn dhātṛgaṇamantraṇānyaśṛṇot //
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
Divyāvadāna
Divyāv, 2, 147.0 tābhistaṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṃ kartumārabdhau //
Divyāv, 9, 31.0 yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ //
Divyāv, 13, 105.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 205.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 219.1 tasya śiro bhagnam //
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 450.1 jitā bhagnāḥ parājitāḥ parāpṛṣṭhīkṛtā āsurīṃ purīṃ praviṣṭāḥ //
Kirātārjunīya
Kir, 15, 6.2 nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 22.2 apaviddhagado bāhur bhagnaśākha iva drumaḥ //
KumSaṃ, 4, 31.2 anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī //
KumSaṃ, 5, 1.1 tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī /
Kātyāyanasmṛti
KātySmṛ, 1, 788.2 hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā //
Kūrmapurāṇa
KūPur, 2, 18, 21.2 prakṣālya bhaṅktvā tajjahyācchucau deśe samāhitaḥ //
KūPur, 2, 37, 24.1 te bhagnatapaso viprāḥ sametya vṛṣabhadhvajam /
Laṅkāvatārasūtra
LAS, 2, 130.1 aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet /
Liṅgapurāṇa
LiPur, 1, 97, 28.1 vaḍavāyā mukhaṃ bhagnaṃ gṛhītvā vai kareṇa tu /
LiPur, 1, 100, 33.2 tat pratidhvastakalaśaṃ bhagnayūpaṃ satoraṇam //
Matsyapurāṇa
MPur, 133, 9.1 udyānāni ca bhagnāni nandanādīni yāni ca /
MPur, 135, 73.1 kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ /
MPur, 137, 1.3 puraṃ praviviśurbhītāḥ pramathairbhagnagopuram //
MPur, 137, 2.1 śīrṇadaṃṣṭrā yathā nāgā bhagnaśṛṅgā yathā vṛṣāḥ /
MPur, 149, 14.1 bhagnadantā bhinnakumbhāśchinnadīrghamahākarāḥ /
MPur, 149, 15.1 bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ /
MPur, 150, 240.1 prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ /
MPur, 153, 1.3 hariṃ devaḥ sahasrākṣo mene bhagnaṃ durāhave //
MPur, 153, 37.2 karṣatainaṃ śitaiḥ śūlairbhañjatainaṃ ca marmasu //
MPur, 153, 113.2 babhañja pṛṣṭhataḥ kāṃścitkareṇāveṣṭya dānavaḥ //
MPur, 153, 154.2 tataste bhagnasaṃkalpāḥ prayayuryatra tārakaḥ //
MPur, 162, 17.2 babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ //
MPur, 162, 18.1 sabhāyāṃ bhajyamānāyāṃ hiraṇyakaśipuḥ svayam /
MPur, 163, 13.2 huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā //
MPur, 163, 14.1 rarāja bhagnā sā śaktirmṛgendreṇa mahītale /
MPur, 163, 49.2 vāyuvegena hanyante bhajyante praṇamanti ca //
Nāradasmṛti
NāSmṛ, 2, 6, 23.2 grahītur ābhaved bhagnaṃ naṣṭaṃ cānyatra saṃplavāt //
NāSmṛ, 2, 12, 17.1 śālīnasyāpi dhṛṣṭastrīsaṃyogād bhajyate dhvajaḥ /
NāSmṛ, 2, 14, 23.1 pade pramūḍhe bhagne vā viṣamatvāj janāntike /
NāSmṛ, 2, 20, 34.1 bhagnaṃ ca dāritaṃ caiva dhūpitaṃ miśritaṃ tathā /
Suśrutasaṃhitā
Su, Sū., 18, 30.1 cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭamatipātitam /
Su, Sū., 29, 48.1 napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 7.1 śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 46, 361.1 bhagnaviśliṣṭasandhīnāṃ kṛśānāmalparetasām /
Su, Nid., 1, 55.2 viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṃ vaman //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Cik., 3, 4.2 vyāyāmaṃ ca na seveta bhagno rūkṣānnam eva ca //
Su, Cik., 3, 14.1 śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ /
Su, Cik., 3, 24.1 bhagnāṃ vā sandhimuktāṃ vā sthāpayitvāṅgulīṃ samām /
Su, Cik., 3, 25.1 abhyajya sarpiṣā pādaṃ talabhagnaṃ kuśottaram /
Su, Cik., 3, 28.1 āñchedūrdhvamadho vāpi kaṭibhagnaṃ tu mānavam /
Su, Cik., 3, 29.1 parśukāsvatha bhagnāsu ghṛtābhyaktasya tiṣṭhataḥ /
Su, Cik., 3, 34.1 ubhe tale same kṛtvā talabhagnasya dehinaḥ /
Su, Cik., 3, 45.1 bhagnaṃ karṇaṃ tu badhnīyāt samaṃ kṛtvā ghṛtaplutam /
Su, Cik., 3, 48.1 atha jaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam /
Su, Cik., 3, 50.2 bhagnasandhivimokṣeṣu vidhimenaṃ samācaret //
Su, Cik., 3, 70.1 bhagnaṃ sandhimanāviddhamahīnāṅgamanulbaṇam /
Su, Cik., 15, 36.2 bhagne śramābhipanne ca sarvathaivopayujyate //
Su, Cik., 22, 29.1 samūlaṃ daśanaṃ tasmād uddharedbhagnamasthiram /
Su, Cik., 24, 31.1 sekaḥ śramaghno 'nilahṛdbhagnasandhiprasādhakaḥ /
Su, Ka., 4, 43.1 tṛtīye ca śiroduḥkhaṃ kaṇṭhagrīvaṃ ca bhajyate /
Su, Ka., 5, 43.1 naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ /
Su, Ka., 6, 24.1 bhagnaskandhaṃ vivṛtākṣaṃ mṛtyor daṃṣṭrāntaraṃ gatam /
Varāhapurāṇa
VarPur, 27, 23.1 tatra bhagneṣu deveṣu svayaṃ rudro'ndhakaṃ yayau /
Viṣṇupurāṇa
ViPur, 3, 9, 15.1 atithiryasya bhagnāśo gṛhātpratinivartate /
ViPur, 3, 11, 68.1 atithiryasya bhagnāśo gṛhādyātyanyatomukhaḥ /
ViPur, 3, 11, 111.1 nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca /
ViPur, 4, 4, 90.1 janakagṛhe ca māheśvaraṃ cāpam anāyāsena babhañja //
ViPur, 5, 6, 7.1 yaśodā śakaṭārūḍhabhagnabhāṇḍakapālikāḥ /
ViPur, 5, 6, 17.2 bhagnāvuttuṅgaśākhāgrau tena tau yamalārjunau //
ViPur, 5, 6, 19.1 bhagnaskandhau nipatitau bhagnaśākhau mahītale /
ViPur, 5, 6, 19.1 bhagnaskandhau nipatitau bhagnaśākhau mahītale /
ViPur, 5, 14, 12.1 tasya darpabalaṃ bhaṅktvā gṛhītasya viṣāṇayoḥ /
ViPur, 5, 15, 2.1 damite kāliye nāge bhagne tuṅgadrumadvaye /
ViPur, 5, 20, 15.1 tataḥ pūrayatā tena bhajyamānaṃ balāddhanuḥ /
ViPur, 5, 20, 16.1 anuyuktau tatastau tu bhagne dhanuṣi rakṣibhiḥ /
ViPur, 5, 20, 17.2 bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau //
ViPur, 5, 20, 33.2 kṣiptaṃ tu śakaṭaṃ yena bhagnau ca yamalārjunau //
ViPur, 5, 28, 24.2 babhañja dantānkupito yaiḥ prakāśaṃ jahāsa saḥ //
ViPur, 5, 33, 4.3 bhagnaṃ ca dhvajamālokya hṛṣṭo harṣāntaraṃ yayau //
ViPur, 5, 34, 24.3 pothito gadayā bhagno garutmāṃśca garutmatā //
Viṣṇusmṛti
ViSmṛ, 43, 44.1 bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ /
ViSmṛ, 61, 17.1 prakṣālya bhaṅktvā tajjahyācchucau deśe prayatnataḥ /
ViSmṛ, 67, 33.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
ViSmṛ, 70, 8.1 na gajabhagnakṛte //
Yājñavalkyasmṛti
YāSmṛ, 2, 299.1 chinnanasyena yānena tathā bhagnayugādinā /
Śatakatraya
ŚTr, 1, 85.1 bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
ŚTr, 1, 90.2 tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatraiva yānty āpadaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 170.1 nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 12.1 citradhātuvicitrādrīn ibhabhagnabhujadrumān /
BhāgPur, 1, 17, 24.2 adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava //
BhāgPur, 3, 2, 33.1 varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ /
BhāgPur, 3, 3, 4.2 tadbhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastrabhṛtaḥ svaśastraiḥ //
BhāgPur, 3, 3, 13.2 suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan //
BhāgPur, 3, 9, 10.1 ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ /
BhāgPur, 4, 5, 14.1 kecid babhañjuḥ prāgvaṃśaṃ patnīśālāṃ tathāpare /
BhāgPur, 4, 6, 52.1 devānāṃ bhagnagātrāṇām ṛtvijāṃ cāyudhāśmabhiḥ /
BhāgPur, 4, 14, 30.2 bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura cukrudhuḥ //
BhāgPur, 8, 6, 36.1 tāṃstathā bhagnamanaso bhagnabāhūrukandharān /
BhāgPur, 10, 4, 35.2 haṃsyanyāsaktavimukhānbhagnacāpānayudhyataḥ //
BhāgPur, 11, 9, 7.2 babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyor aśeṣayat //
Bhāratamañjarī
BhāMañj, 1, 131.2 abhajyata munivyāptā cañcvādāya sa tāṃ yayau //
BhāMañj, 1, 480.2 babhūva pāṇḍaramukhī bhagnasaṃvignamānasā //
BhāMañj, 1, 604.1 daṃśabhagnaradānsarpānprabuddho 'tha vṛkodaraḥ /
BhāMañj, 1, 710.1 ucchiṣṭabhagnapātrāṅko dhanyaścaṇḍālayācakaḥ /
BhāMañj, 1, 853.1 bhīmena bhajyamānasya vadanāttasya rakṣasaḥ /
BhāMañj, 1, 1003.2 cakṣūṃṣi tadgirā prāpya yayurbhagnaparākramāḥ //
BhāMañj, 1, 1060.1 sahasā dhvastadhairyeṣu bhagnotsāheṣu rājasu /
BhāMañj, 5, 207.1 bhagne mahārathaghaṭābandhe sātyakisāyakaiḥ /
BhāMañj, 5, 213.1 bhagnaṃ karṇarathaṃ dṛṣṭvā manorathamivātmanaḥ /
BhāMañj, 5, 295.2 pratyagrabhagnavalayāḥ kṛṣṇāstāmityathābravīt //
BhāMañj, 6, 272.1 bhagneṣu bhaṭamukhyeṣu babhāṣe kaiṭabhāntakaḥ /
BhāMañj, 6, 392.1 visrastacāpakavace bhagnasyandanakuñjare /
BhāMañj, 6, 426.2 gajānīkeṣu bhagneṣu bhāgaśeṣeṣu rājasu //
BhāMañj, 6, 435.1 ghore vyatikare tasminbhagne subhaṭamaṇḍale /
BhāMañj, 6, 497.1 atha kuruvṛṣabhāṇām aṅgarājotsukānāṃ paraparibhavadīkṣābhagnamānādarāṇām /
BhāMañj, 7, 4.2 abdhau bhagne pravahaṇe vaṇijaḥ patitā iva //
BhāMañj, 7, 119.1 pāñcāleṣvatha bhagneṣu sṛñjayeṣu ca sarvataḥ /
BhāMañj, 7, 124.1 nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale /
BhāMañj, 7, 160.2 bhagne tataḥ kurubale droṇakarṇakṛpāḥ punaḥ //
BhāMañj, 7, 168.2 utthiteṣu kabandheṣu bhagne subhaṭamaṇḍale //
BhāMañj, 7, 180.1 rambhākāṇḍavane bhagne prabhinneneva dantinā /
BhāMañj, 7, 180.2 vidrute bhūbhujāṃ cakre bhagnamānaḥ suyodhanaḥ //
BhāMañj, 7, 293.2 papāta bhagnakaṭako vajreṇeva kulācalaḥ //
BhāMañj, 7, 299.1 kāmboje nihate vīre bhajyamāne balārṇave /
BhāMañj, 7, 337.1 vidruteṣu narendreṣu bhagne gajaghaṭāvane /
BhāMañj, 7, 402.2 bhagnapradhānā hi camūrvāryamāṇāpi dīryate //
BhāMañj, 7, 416.1 bhagnāsu pāṇḍusenāsu ghore tasminmahāhave /
BhāMañj, 7, 437.2 bhagnacakradhvajahayādvikīrṇayugakūbarāt //
BhāMañj, 7, 445.2 bhajyamānaṃ balaṃ dṛṣṭvā bhīmena bhujaśālinā //
BhāMañj, 7, 447.2 bhagne samiti rādheye dhaureye dhairyaśālinām //
BhāMañj, 7, 458.1 tato bhagne kurubale nadantaṃ vāyunandanam /
BhāMañj, 7, 604.2 karṇaḥ kṛpasyāruroha rathaṃ bhagnamanorathaḥ //
BhāMañj, 7, 612.2 sainyānāṃ bhajyamānānāṃ babhūva bhayado ravaḥ //
BhāMañj, 7, 626.1 bhajyamāneṣvanīkeṣu karṇena raṇaśālinā /
BhāMañj, 7, 671.2 dudruvuḥ pṛthivīpālā bhagnasyandanakuñjarāḥ //
BhāMañj, 7, 715.1 matsyapāñcālasenāsu bhagnāsu pavanātmajaḥ /
BhāMañj, 7, 739.1 bhagnaṃ kurubalaṃ dṛṣṭvā śaṅkito droṇanandanaḥ /
BhāMañj, 7, 785.1 pāṇḍusainyeṣu bhagneṣu drauṇiṃ paścādabhidrutam /
BhāMañj, 8, 23.1 hatavīreṣu bhagneṣu chinnadhvajaratheṣu ca /
BhāMañj, 8, 80.1 tenaiva bhagnadarpo 'tha tīre nyastaḥ kṛpāvatā /
BhāMañj, 8, 101.1 cedimāgadhapāñcālasainye bhagne yudhiṣṭhiraḥ /
BhāMañj, 8, 114.1 bhagne suśarmapramukhe pārthāstrairnṛpamaṇḍale /
BhāMañj, 9, 12.1 srastavarāśvakarṇāṅke bhagnabāṇāsanāvṛte /
BhāMañj, 9, 41.2 rathino dudruvuḥ sarve bhagnamānamanorathāḥ //
BhāMañj, 9, 44.1 tasminhate bhajyamānāṃ nāthahīnāṃ patākinīm /
BhāMañj, 11, 14.2 bhagnadhairye 'pi no vīrāḥ praharanti yaśasvinaḥ //
BhāMañj, 11, 60.2 dadarśa bhuvi rājānaṃ bhagnaśaktiṃ suyodhanam //
BhāMañj, 11, 101.1 ityādi saṃjayamukhā nṛpamugramohabhagnaṃ svayaṃ vihitadurnayadṛṣṭapāram /
BhāMañj, 12, 22.2 saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama //
BhāMañj, 13, 117.2 jarābhagnāśca dṛśyante rasāyanavicakṣaṇāḥ //
BhāMañj, 13, 327.2 abhagnapraṇayāṃ dhatte trailokyavijayaśriyam //
BhāMañj, 13, 566.2 muktāphalānāṃ bhagnānāṃ jatuleśairna saṃdhayaḥ //
BhāMañj, 13, 1091.2 samarārāvabhagnasya jayamāleva dantinaḥ //
BhāMañj, 13, 1416.2 bhagnavratānāṃ lubdhānāṃ niṣiddhakrayyajīvinām //
BhāMañj, 16, 57.1 taiḥ prasahya hṛte straiṇe bhagnamāno dhanaṃjayaḥ /
Devīkālottarāgama
DevīĀgama, 1, 26.2 bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 110.1 sikthakaṃ snigdhamadhuraṃ bhūtaghnaṃ bhagnasaṃdhikṛt /
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 114, 69.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
GarPur, 1, 143, 34.2 tathetyuktvā tu hanumānvanaṃ divyaṃ babhañja ha //
GarPur, 1, 143, 42.2 maindadvividamukhyāste purīṃ laṅkāṃ babhañjire //
GarPur, 1, 144, 3.1 śakaṭaḥ parivṛtto 'tha bhagnau ca yamalārjunau /
Hitopadeśa
Hitop, 1, 63.2 atithir yasya bhagnāśo gṛhāt pratinivartate /
Hitop, 2, 14.1 atha gacchatas tasya sudurganāmni mahāraṇye saṃjīvako bhagnajānur nipatitaḥ /
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 3, 7.3 anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 4, 21.9 sa tiraskāram āpnoti bhagnabhāṇḍo dvijo yathā //
Hitop, 4, 22.9 tena saktuśarāvaś cūrṇito bhāṇḍāni ca bahūni bhagnāni /
Hitop, 4, 23.1 śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena /
Hitop, 4, 23.6 durgaṃ bhagnaṃ kīrtiś ca labdheva /
Hitop, 4, 34.2 anekayuddhajayinaḥ pratāpād eva bhajyate //
Kathāsaritsāgara
KSS, 2, 2, 188.1 prahāramūrchitaṃ baddhvā śrīdattaṃ bhagnasainikam /
KSS, 2, 4, 142.1 tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ /
KSS, 5, 2, 46.1 bhagne ca tasmiṃstatsvāmī sa vaṇik patito 'mbudhau /
KSS, 5, 3, 116.2 yena sākaṃ gatasyābdhiṃ potam ādāvabhajyata //
KSS, 6, 1, 175.1 kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ /
Kālikāpurāṇa
KālPur, 55, 99.2 āsanaṃ cārghyapātraṃ ca bhagnamāsādayennatu //
KālPur, 55, 102.2 puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate //
Kṛṣiparāśara
KṛṣiPar, 1, 145.1 phālotpāṭe ca bhagne ca deśatyāgo bhaveddhruvam /
KṛṣiPar, 1, 146.2 bhrātṛnāśo yuge bhagne śaule ca mriyate sutaḥ //
Mātṛkābhedatantra
MBhT, 3, 34.2 ghaṭe bhagne yathākāśaṃ vāyau vāyur yathā priye //
MBhT, 12, 23.2 tasmāl lakṣaguṇaṃ puṇyaṃ bhagnaikabilvapattrake //
MBhT, 12, 24.1 bhagnaikabilvapattrasya sahasrakena bhāgataḥ /
Narmamālā
KṣNarm, 1, 31.1 bhagnavyatho 'tha saṃtyajya vrataṃ prāyāddigantaram /
KṣNarm, 1, 101.2 dārupāttrīṃ vahanpūrṇāṃ bhagnāmākhuvikhaṇḍitām //
KṣNarm, 1, 138.2 nanarta diviraḥ kṣībo nagno bhagnabṛsīghaṭaḥ //
KṣNarm, 1, 147.1 yā papau yācitaṃ cāmaṃ bhagnasyūtāśmabhājane /
Rasaprakāśasudhākara
RPSudh, 5, 128.1 bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate /
Rasaratnasamuccaya
RRS, 2, 153.1 śanairāsphālayedbhūmau yathā nālaṃ na bhajyate /
RRS, 5, 71.0 yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam //
Rasendracūḍāmaṇi
RCūM, 10, 121.1 śanairāsphālayed bhūmau yathā nālaṃ na bhajyate /
RCūM, 14, 78.3 yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam //
Rasādhyāya
RAdhy, 1, 252.1 bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam /
RAdhy, 1, 253.2 kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā //
RAdhy, 1, 295.1 agninā dahyate naiva bhajyate na hato ghanaiḥ /
RAdhy, 1, 303.1 hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ /
RAdhy, 1, 389.2 tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam //
RAdhy, 1, 435.2 gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ //
RAdhy, 1, 435.2 gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 120.2, 6.0 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 253.2, 3.0 evaṃ kumpaṃ bhaṅktvā kaṇṭhalagnaṃ sattvaṃ grāhyam //
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
RAdhyṬ zu RAdhy, 303.2, 10.0 ṣaṣṭhavāre hastamarditāḥ bhajyante //
Rasārṇava
RArṇ, 12, 167.0 bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //
Ratnadīpikā
Ratnadīpikā, 1, 57.2 sa bahyabhūtasaṃbhinnaṃ bhagnaṃ koṇaṃ suvartulam //
Ratnadīpikā, 1, 58.2 raktabindusamāyuktaṃ bhagnaṃ kākapadānvitam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
Tantrāloka
TĀ, 8, 277.1 bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni /
Ānandakanda
ĀK, 1, 14, 22.2 viṣakhaṇḍeṣu bhagneṣu dṛśyante yeṣu bindavaḥ //
ĀK, 1, 23, 387.1 bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam /
Āryāsaptaśatī
Āsapt, 2, 77.2 asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema //
Āsapt, 2, 98.1 ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage /
Āsapt, 2, 400.2 bhagnā bhagnā bhrūr iva na tu tasyā vighaṭate maitrī //
Āsapt, 2, 400.2 bhagnā bhagnā bhrūr iva na tu tasyā vighaṭate maitrī //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 51.2, 4.0 amīṣāṃ ca bhāvānāṃ bhagnānāṃ na punarbhāvaḥ punarāgamanaṃ nāstītyarthaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 34.2 malinaṃ niṣprabhaṃ citraṃ bhagnam tu mauktikaṃ tyajet //
Dhanurveda
DhanV, 1, 113.2 athavā bhajyate cāpaṃ yadaiva śramakarmaṇi //
DhanV, 1, 217.1 api bhagneṣu sainyeṣu vidruteṣu nivartate /
Haribhaktivilāsa
HBhVil, 4, 181.3 bhaṅktvā viṣṇugṛhaṃ puṇḍraṃ sa yāti narakaṃ dhruvam //
HBhVil, 5, 298.1 kapilā dardurā bhagnā bahucakraikacakrikā /
HBhVil, 5, 298.3 baddhacakrāthavā kācid bhagnacakrā tv adhomukhī //
HBhVil, 5, 301.2 kapilā karburā bhagnā bahucakraikacakrikā //
HBhVil, 5, 303.1 baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī /
HBhVil, 5, 304.2 tathā vyālamukhī bhagnā viṣayā baddhacakrikā /
HBhVil, 5, 309.2 khaṇḍitaṃ sphuṭitaṃ bhagnaṃ pārśvabhinnaṃ vibheditam /
HBhVil, 5, 310.2 khaṇḍitaṃ truṭitaṃ bhagnaṃ śālagrāme na doṣabhāk /
HBhVil, 5, 475.2 pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ //
HBhVil, 5, 478.1 dhūmrābhā vittanāśāya bhagnā bhāryāvināśikā /
HBhVil, 5, 480.1 trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 45.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
ParDhSmṛti, 1, 46.2 atithir yasya bhagnāśas tasya homo nirarthakaḥ //
ParDhSmṛti, 3, 34.1 yas tu bhagneṣu sainyeṣu vidravatsu samantataḥ /
ParDhSmṛti, 9, 38.1 kūpād utkramaṇe caiva bhagno vā grīvapādayoḥ /
Rasārṇavakalpa
RAK, 1, 194.1 bhagnametat sravet kṣīraṃ raktavarṇaṃ suśobhanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 35.2 sarve 'pi marutastena bhagnāḥ saṃgrāmamūrdhani //
SkPur (Rkh), Revākhaṇḍa, 67, 24.2 bhayabhīto nirīkṣeta grīvāṃ bhajya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 43.1 snāpyamānaṃ ca ye bhaktvā paśyanti parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 83, 11.2 vanaṃ bhagnaṃ hatāḥ śūrāḥ prabhañjanasutena ca //
SkPur (Rkh), Revākhaṇḍa, 90, 15.2 apaviddhagato vāyurbhagnaśākha iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 36.1 babhañja dānavānsarvāṃstasthau giririvācalaḥ /
Sātvatatantra
SātT, 2, 33.2 devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja //