Occurrences

Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 43.1 patitām api tu mātaraṃ bibhṛyād anabhibhāṣamāṇaḥ //
BaudhDhS, 3, 8, 17.1 strīśūdrair nābhibhāṣeta mūtrapurīṣe nāvekṣeta //
BaudhDhS, 4, 5, 4.2 strīśūdrair nābhibhāṣeta brahmacārī havirvrataḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 3.0 agnes tṛṇāni pratyūhya yaḥ suhṛt tam abhibhāṣeta //
Gopathabrāhmaṇa
GB, 1, 3, 21, 9.0 na vācā yathākathācid abhibhāṣeta //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 36.0 tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 3.0 strīśūdraṃ nābhibhāṣeta //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.2 svakarmaṇābhibhāṣeta /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 4.0 strīśūdrābhyām anabhibhāṣya śukriyabrāhmaṇāruṇanārāyaṇādyāraṇyakāṇḍam adhīyīta iti vratapārāyaṇaṃ vijñāyate //
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 6.0 abhibhāṣitas tv āsīnaḥ pratibrūyāt //
ĀpDhS, 1, 8, 14.0 nānabhibhāṣito gurum abhibhāṣeta priyād anyat //
ĀpDhS, 1, 8, 14.0 nānabhibhāṣito gurum abhibhāṣeta priyād anyat //
Carakasaṃhitā
Ca, Sū., 16, 29.1 evamuktārtham ācāryam agniveśo'bhyabhāṣata /
Lalitavistara
LalVis, 7, 2.1 atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejo'nubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata //
LalVis, 7, 71.5 śakraśca devānāmindro brahmā ca tasyāṃ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṃ maṅgalyāṃ gāthāmabhyabhāṣatām //
LalVis, 9, 4.1 tatra vimalā nāmodyānadevatā sā audārikam ātmabhāvam abhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma //
LalVis, 10, 2.4 utthāpya ca gaganatalastho rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthābhirabhyabhāṣat //
Mahābhārata
MBh, 1, 3, 102.1 sa puruṣa uttaṅkam abhyabhāṣata /
MBh, 1, 29, 22.2 khago mahad idaṃ bhūtam iti matvābhyabhāṣata //
MBh, 1, 41, 5.2 upasṛtya sa tān dīnān dīnarūpo 'bhyabhāṣata //
MBh, 1, 57, 57.2 saṃgamaṃ mama kalyāṇi kuruṣvetyabhyabhāṣata /
MBh, 1, 67, 23.7 śakuntalā ca savrīḍā tam ṛṣiṃ nābhyabhāṣata /
MBh, 1, 68, 9.26 evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata /
MBh, 1, 94, 55.4 dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃcana /
MBh, 1, 98, 12.2 utsṛjantaṃ tu taṃ retaḥ sa garbhastho 'bhyabhāṣata //
MBh, 1, 99, 3.10 mātā satyavatī bhīṣmaṃ punar evābhyabhāṣata /
MBh, 1, 122, 14.2 prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān /
MBh, 1, 122, 14.4 brāhmaṇaḥ prahasan mandaṃ kauśalenābhyabhāṣata //
MBh, 1, 123, 58.1 tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata /
MBh, 1, 123, 62.1 paśyāmyenaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata /
MBh, 1, 126, 17.2 tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata /
MBh, 1, 128, 1.8 bhāradvājastatastāṃstu sarvān evābhyabhāṣata /
MBh, 1, 143, 35.1 ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata /
MBh, 1, 147, 1.3 bhṛśaṃ duḥkhaparītāṅgī kanyā tāvabhyabhāṣata //
MBh, 1, 178, 3.2 kṛṣṇā mamaiṣetyabhibhāṣamāṇā nṛpāsanebhyaḥ sahasopatasthuḥ //
MBh, 1, 189, 45.1 sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata /
MBh, 1, 204, 16.1 mama bhāryā tava gurur iti sundo 'bhyabhāṣata /
MBh, 1, 204, 16.2 mama bhāryā tava vadhūr upasundo 'bhyabhāṣata //
MBh, 1, 212, 1.135 rahasyekāntam āsādya hṛṣyamāṇābhyabhāṣata /
MBh, 1, 212, 1.351 yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām /
MBh, 1, 213, 12.5 kaunteyastvaramāṇastu subhadrām abhyabhāṣata /
MBh, 1, 215, 11.146 kṛṣṇapārthāvupāgamya yam arthaṃ tvabhyabhāṣata /
MBh, 2, 22, 44.2 sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata //
MBh, 2, 43, 17.2 nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ //
MBh, 2, 72, 17.2 duryodhanaś ca karṇaś ca kaṭukāny abhyabhāṣatām //
MBh, 3, 25, 1.3 abhyabhāṣata dharmātmā bhrātṝn sarvān yudhiṣṭhiraḥ //
MBh, 3, 28, 4.2 bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃcana /
MBh, 3, 42, 31.1 tataḥ kailāsanilayo dhanādhyakṣo 'bhyabhāṣata /
MBh, 3, 52, 10.1 pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata /
MBh, 3, 52, 15.2 na cainam abhyabhāṣanta manobhistvabhyacintayan //
MBh, 3, 52, 18.2 damayantī nalaṃ vīram abhyabhāṣata vismitā //
MBh, 3, 56, 16.2 āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃcana //
MBh, 3, 70, 7.1 taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata /
MBh, 3, 81, 102.2 surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata //
MBh, 3, 158, 9.2 bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam //
MBh, 3, 185, 14.1 atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 18.1 manuṃ matsyas tato dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 188, 8.1 ityuktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata /
MBh, 3, 231, 14.2 vṛddhān duryodhanāmātyān bhīmaseno 'bhyabhāṣata //
MBh, 3, 231, 21.2 na kālaḥ paruṣasyāyam iti rājābhyabhāṣata //
MBh, 3, 250, 2.1 buddhyābhijānāmi narendraputra na mādṛśī tvām abhibhāṣṭum arhā /
MBh, 3, 255, 59.3 mā vadhīriti pārthas taṃ dayāvān abhyabhāṣata //
MBh, 3, 261, 14.2 abhyabhāṣata bhadraṃ te prīyamāṇaḥ purohitam //
MBh, 3, 264, 26.2 sthitaṃ mālyavato 'bhyāśe sugrīvaṃ so 'bhyabhāṣata //
MBh, 3, 266, 4.1 prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ /
MBh, 3, 281, 12.3 atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam //
MBh, 3, 281, 62.1 saṃjñāṃ ca satyavāṃllabdhvā sāvitrīm abhyabhāṣata /
MBh, 3, 296, 17.2 abhidudrāva pānīyaṃ tato vāg abhyabhāṣata //
MBh, 4, 16, 8.2 abhyabhāṣata pāñcālī bhīmasenam aninditā //
MBh, 4, 21, 43.2 harṣonmathitacittātmā smayamāno 'bhyabhāṣata //
MBh, 4, 32, 11.2 abhyabhāṣanmahābāhuṃ bhīmasenam ariṃdamam //
MBh, 4, 32, 46.1 tato yudhiṣṭhiro matsyaṃ punar evābhyabhāṣata /
MBh, 4, 35, 10.1 dūrād eva tu taṃ prekṣya rājaputro 'bhyabhāṣata /
MBh, 4, 37, 3.2 guruḥ śastrabhṛtāṃ śreṣṭho bhāradvājo 'bhyabhāṣata //
MBh, 5, 13, 6.2 evaṃ bhavatu suśroṇi yathā mām abhibhāṣase /
MBh, 5, 23, 2.2 praṇipatya tataḥ pūrvaṃ sūtaputro 'bhyabhāṣata //
MBh, 5, 29, 38.1 kṛṣṇājināni paridhitsamānān duḥśāsanaḥ kaṭukānyabhyabhāṣat /
MBh, 5, 49, 1.2 kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata /
MBh, 5, 55, 4.2 sa mantrān samabhidhyāya hṛṣyamāṇo 'bhyabhāṣata //
MBh, 5, 58, 15.2 indravīryopamaḥ kṛṣṇaḥ saṃviṣṭo mābhyabhāṣata //
MBh, 5, 70, 1.3 abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām //
MBh, 5, 81, 11.2 śiner naptāram āsīnam abhyabhāṣata sātyakim //
MBh, 5, 81, 61.2 yathāvat tān ṛṣīn sarvān abhyabhāṣata pūjayan //
MBh, 5, 88, 81.2 duḥśāsanaśca karṇaśca paruṣāṇyabhyabhāṣatām //
MBh, 5, 92, 38.2 abhyabhāṣata dharmātmā rājñaścānyān yathāvayaḥ //
MBh, 5, 92, 41.2 abhyabhāṣata dāśārho bhīṣmaṃ śāṃtanavaṃ śanaiḥ //
MBh, 5, 94, 22.2 ucyamānastathāpi sma bhūya evābhyabhāṣata /
MBh, 5, 122, 2.2 evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata /
MBh, 5, 123, 22.1 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 126, 32.2 bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān //
MBh, 5, 127, 1.3 viduraṃ sarvadharmajñaṃ tvaramāṇo 'bhyabhāṣata //
MBh, 5, 128, 30.1 etacchrutvā tu viduraṃ dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 128, 33.1 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 129, 1.3 duryodhanaṃ dhārtarāṣṭram abhyabhāṣata vīryavān //
MBh, 5, 129, 24.2 dhṛtarāṣṭro mahārājaḥ punar evābhyabhāṣata //
MBh, 5, 135, 6.3 tathā tad astu dāśārha yathā vāg abhyabhāṣata //
MBh, 5, 135, 8.1 nāhaṃ tad abhyasūyāmi yathā vāg abhyabhāṣata /
MBh, 5, 135, 21.2 duḥśāsanaśca yad bhīmaṃ kaṭukānyabhyabhāṣata /
MBh, 5, 154, 23.2 vāsudevam abhiprekṣya rauhiṇeyo 'bhyabhāṣata //
MBh, 5, 160, 2.2 abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam //
MBh, 5, 160, 26.2 duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cābhyabhāṣata //
MBh, 6, 19, 3.3 abhyabhāṣata dharmātmā dharmarājo dhanaṃjayam //
MBh, 6, 46, 36.1 tata uddharṣayan sarvān dhṛṣṭadyumno 'bhyabhāṣata /
MBh, 6, 86, 44.2 abhyabhāṣata saṃkruddho rākṣasaṃ ghoradarśanam //
MBh, 6, 114, 54.1 tato duḥśāsanaṃ bhūyaḥ smayamāno 'bhyabhāṣata /
MBh, 6, 115, 30.2 abhyabhāṣata dharmātmā bhīṣmaḥ śāṃtanavastadā //
MBh, 6, 115, 35.1 tato vīkṣya naraśreṣṭham abhyabhāṣata pāṇḍavam /
MBh, 6, 116, 14.2 dhanaṃjayaṃ mahābāhum abhyabhāṣata bhārata //
MBh, 6, 116, 16.2 abhyabhāṣata dharmātmā bhīṣmaḥ prīto dhanaṃjayam //
MBh, 7, 3, 8.2 abhivādyāñjaliṃ baddhvā vandamāno 'bhyabhāṣata //
MBh, 7, 15, 18.2 alaṃ drutena vaḥ śūrā iti droṇo 'bhyabhāṣata //
MBh, 7, 30, 20.2 pūrvābhibhāṣī suślakṣṇaṃ smayamāno 'bhyabhāṣata //
MBh, 7, 50, 3.2 gacchann eva ca govindaṃ sannakaṇṭho 'bhyabhāṣata //
MBh, 7, 50, 81.1 nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam /
MBh, 7, 57, 63.2 vāsudevārjunau devaḥ smayamāno 'bhyabhāṣata //
MBh, 7, 60, 3.2 āśiṣaḥ paramāḥ procya smayamāno 'bhyabhāṣata //
MBh, 7, 86, 1.3 kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam //
MBh, 7, 102, 58.2 punar bhīmaṃ mahābāhur dharmaputro 'bhyabhāṣata //
MBh, 7, 109, 15.2 duryodhanastato rājann abhyabhāṣata durmukham //
MBh, 7, 112, 17.2 abhyabhāṣata putrāṃste rājan duryodhanastvaran //
MBh, 7, 120, 73.1 tato duryodhano rājaṃstāvakān abhyabhāṣata /
MBh, 7, 126, 5.2 muhūrtam iva tu dhyātvā bhṛśam ārto 'bhyabhāṣata //
MBh, 7, 148, 39.2 abhyabhāṣata haiḍimbaṃ dāśārhaḥ prahasann iva //
MBh, 7, 148, 53.2 abhyabhāṣata kauravya ghaṭotkacam ariṃdamam //
MBh, 7, 165, 33.2 sarvāṇyastrāṇi dharmātmā hātukāmo 'bhyabhāṣata /
MBh, 7, 168, 2.1 tataḥ kruddho mahābāhur bhīmaseno 'bhyabhāṣata /
MBh, 7, 170, 54.1 tato drauṇiḥ prahasyainam udāsam abhibhāṣya ca /
MBh, 8, 2, 2.2 aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam //
MBh, 8, 24, 43.2 brūta brūteti bhagavān smayamāno 'bhyabhāṣata //
MBh, 8, 24, 112.2 sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata //
MBh, 8, 24, 145.2 rāmaṃ bhārgavam āhūya so 'bhyabhāṣata śaṃkaraḥ //
MBh, 8, 26, 23.2 abhyabhāṣata rādheyaḥ śalyaṃ yuddhaviśāradam //
MBh, 8, 30, 1.3 abhyabhāṣata rādheyaḥ saṃnivāryottaraṃ vacaḥ //
MBh, 8, 31, 43.2 sthitān abhimukhān ghorān anyonyam abhibhāṣataḥ //
MBh, 8, 42, 19.1 abhyabhāṣata saṃkruddho drauṇir dūre dhanaṃjaye /
MBh, 8, 43, 35.2 abhibhāṣati rādheyaḥ sarvasainyāni mānadaḥ //
MBh, 8, 52, 2.2 dadhre karṇavināśāya keśavaṃ cābhyabhāṣata //
MBh, 9, 29, 10.2 abhyabhāṣanta durdharṣaṃ rājānaṃ suptam ambhasi //
MBh, 9, 30, 15.4 abhyabhāṣata kaunteyaḥ prahasann iva bhārata //
MBh, 9, 31, 8.2 manaścakāra yuddhāya rājānaṃ cābhyabhāṣata //
MBh, 9, 37, 37.2 surāṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata //
MBh, 9, 49, 13.2 na cāyam alaso bhikṣur abhyabhāṣata kiṃcana //
MBh, 9, 61, 8.1 tato gāṇḍīvadhanvānam abhyabhāṣata keśavaḥ /
MBh, 9, 62, 14.2 vāsudevam idaṃ vākyaṃ dharmarājo 'bhyabhāṣata //
MBh, 10, 12, 28.2 noktapurvam idaṃ vākyaṃ yat tvaṃ mām abhibhāṣase //
MBh, 11, 8, 45.2 muhūrtaṃ samanudhyāya dhṛtarāṣṭro 'bhyabhāṣata //
MBh, 11, 20, 9.1 avekṣamāṇā taṃ bālā kṛṣṇa tvām abhibhāṣate /
MBh, 11, 20, 13.2 evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase //
MBh, 12, 14, 2.2 abhyabhāṣata rājendraṃ draupadī yoṣitāṃ varā //
MBh, 12, 29, 1.3 guḍākeśo hṛṣīkeśam abhyabhāṣata pāṇḍavaḥ //
MBh, 12, 36, 35.1 strīśūdrapatitāṃścāpi nābhibhāṣed vratānvitaḥ /
MBh, 12, 85, 6.1 yastu pūrvam abhiprekṣya pūrvam evābhibhāṣate /
MBh, 12, 91, 1.3 māndhātre yauvanāśvāya prītimān abhyabhāṣata //
MBh, 12, 104, 47.2 adṛṣṭito vikurute dṛṣṭvā vā nābhibhāṣate //
MBh, 12, 108, 29.2 anyonyaṃ nābhibhāṣante tat parābhavalakṣaṇam //
MBh, 12, 136, 48.1 sauhṛdenābhibhāṣe tvā kaccinmārjāra jīvasi /
MBh, 12, 164, 22.2 gautametyabhibhāṣantaḥ puradvāram upāgaman //
MBh, 12, 321, 8.2 dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata //
MBh, 12, 331, 28.2 svāgatenābhibhāṣyātha pṛṣṭaścānāmayaṃ tadā //
MBh, 12, 349, 3.1 bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartum arhasi /
MBh, 13, 11, 5.1 evaṃ tadā śrīr abhibhāṣyamāṇā devyā samakṣaṃ garuḍadhvajasya /
MBh, 13, 17, 168.2 mārkaṇḍeyāya vārṣṇeya nāciketo 'bhyabhāṣata //
MBh, 13, 53, 3.1 sa praviśya purīṃ dīno nābhyabhāṣata kiṃcana /
MBh, 13, 88, 11.2 sanatkumāro bhagavān purā mayyabhyabhāṣata //
MBh, 13, 105, 7.2 abhyabhāṣata rājānaṃ dhṛtarāṣṭraṃ mahātapāḥ //
MBh, 13, 132, 20.2 svāgatenābhibhāṣante te narāḥ svargagāminaḥ //
MBh, 13, 135, 1.3 yudhiṣṭhiraḥ śāṃtanavaṃ punar evābhyabhāṣata //
MBh, 13, 153, 36.3 vāsudevaṃ mahābāhum abhyabhāṣata kauravaḥ //
MBh, 13, 154, 19.1 paridevayatī tatra kauravān abhyabhāṣata /
MBh, 14, 23, 10.3 pracacāra punaḥ prāṇastam apāno 'bhyabhāṣata //
MBh, 14, 57, 18.1 yathā tayo rakṣaṇaṃ ca madayantyābhibhāṣitam /
MBh, 15, 5, 13.3 ityuktvā dharmarājānam abhyabhāṣata kauravaḥ //
MBh, 15, 15, 2.2 dhṛtarāṣṭro mahīpālaḥ punar evābhyabhāṣata //
Manusmṛti
ManuS, 2, 128.2 bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit //
ManuS, 4, 57.2 nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ //
ManuS, 8, 355.1 yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt /
ManuS, 11, 104.1 gurutalpy abhibhāṣyainas tapte svapyād ayomaye /
ManuS, 11, 224.2 strīśūdrapatitāṃś caiva nābhibhāṣeta karhicit //
Pāśupatasūtra
PāśupSūtra, 1, 13.0 strīśūdraṃ nābhibhāṣet //
PāśupSūtra, 1, 14.0 yady avekṣed yady abhibhāṣet //
Rāmāyaṇa
Rām, Bā, 18, 1.2 hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata //
Rām, Bā, 19, 15.1 tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata /
Rām, Bā, 21, 9.2 rāmeti madhurāṃ vāṇīṃ viśvāmitro 'bhyabhāṣata //
Rām, Bā, 22, 1.2 abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare //
Rām, Bā, 25, 9.2 pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata //
Rām, Bā, 31, 22.2 kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha //
Rām, Bā, 34, 1.2 niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata //
Rām, Bā, 45, 19.1 mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata /
Rām, Bā, 45, 21.1 prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata /
Rām, Bā, 59, 1.2 ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata //
Rām, Bā, 72, 19.1 tam evam uktvā janako bharataṃ cābhyabhāṣata /
Rām, Bā, 73, 22.2 rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata //
Rām, Bā, 74, 10.2 anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata //
Rām, Ay, 2, 27.2 iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate //
Rām, Ay, 16, 3.2 śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum //
Rām, Ay, 16, 12.1 vivarṇavadano dīno na hi mām abhibhāṣate /
Rām, Ay, 16, 19.2 kariṣye pratijāne ca rāmo dvir nābhibhāṣate //
Rām, Ay, 16, 41.1 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate /
Rām, Ay, 17, 25.2 kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate //
Rām, Ay, 58, 8.2 samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase //
Rām, Ay, 58, 22.1 naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata /
Rām, Ay, 64, 11.1 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata /
Rām, Ay, 68, 7.2 na te 'ham abhibhāṣyo 'smi durvṛtte patighātini //
Rām, Ay, 72, 22.2 tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam //
Rām, Ay, 79, 8.1 tam evam abhibhāṣantam ākāśa iva nirmalaḥ /
Rām, Ay, 86, 2.2 hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata //
Rām, Ār, 4, 18.1 ihopayāty asau rāmo yāvan māṃ nābhibhāṣate /
Rām, Ār, 10, 60.2 bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata //
Rām, Ār, 56, 10.1 yadi mām āśramagataṃ vaidehī nābhibhāṣate /
Rām, Ār, 63, 13.2 abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam //
Rām, Ki, 3, 17.1 evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ //
Rām, Ki, 3, 25.1 tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim /
Rām, Ki, 20, 4.2 kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase //
Rām, Ki, 20, 20.1 kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase /
Rām, Ki, 23, 25.2 dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase //
Rām, Su, 33, 65.2 abhibhāṣasva māṃ devi dūto dāśarather aham //
Rām, Su, 34, 43.2 bahuśo hā priyetyevaṃ śvasaṃstvām abhibhāṣate //
Rām, Su, 34, 44.1 sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ /
Rām, Su, 40, 21.2 kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ //
Rām, Su, 65, 7.2 āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ //
Rām, Yu, 1, 1.1 śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam /
Rām, Yu, 17, 1.1 tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam /
Rām, Yu, 39, 13.2 gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum //
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Utt, 4, 2.2 agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata //
Rām, Utt, 10, 13.2 vatsa vatsa daśagrīva prīto 'smītyabhyabhāṣata //
Rām, Utt, 12, 17.1 bāḍham ityeva taṃ rāma daśagrīvo 'bhyabhāṣata /
Rām, Utt, 17, 21.1 kaśca tāvad asau yaṃ tvaṃ viṣṇur ityabhibhāṣase /
Rām, Utt, 26, 12.2 kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata //
Rām, Utt, 28, 5.2 sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata //
Rām, Utt, 86, 12.2 ṛṣīṃstatra sametāṃśca rājñaścaivābhyabhāṣata //
Saundarānanda
SaundĀ, 12, 38.2 loke 'smin durlabhatvācca ratnamityabhibhāṣitā //
Daśakumāracarita
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
Divyāvadāna
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Harivaṃśa
HV, 17, 5.1 śaptvā tān abhibhāṣyātha catvāraś cakrur aṇḍajāḥ /
Kūrmapurāṇa
KūPur, 1, 21, 47.1 ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata /
KūPur, 1, 22, 37.1 tasyāṃ viraktacetaskaḥ smṛtvā kaṇvābhibhāṣitam /
KūPur, 1, 27, 15.2 na śakyate mayā pārtha vistareṇābhibhāṣitum //
KūPur, 2, 12, 44.2 bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit //
KūPur, 2, 16, 36.2 nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ //
KūPur, 2, 16, 47.2 nābhibhāṣeta ca paramucchiṣṭo vāvaguṇṭhitaḥ //
Liṅgapurāṇa
LiPur, 1, 41, 50.2 abhyabhāṣata deveśo brahmāṇaṃ paramaṃ vacaḥ //
Matsyapurāṇa
MPur, 47, 215.1 prāpte paryāyakāle ca hīti brahmābhyabhāṣata /
MPur, 48, 38.2 utsṛjantaṃ tu tadretovācaṃ garbho 'bhyabhāṣata //
MPur, 129, 11.1 niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam /
MPur, 131, 42.1 uccairgurūnprabhāṣante nābhibhāṣanti pūjitāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 4.0 anubhāṣaṇapūrvikā cāsyāḥ prāptir bhaviṣyatītyataḥ strī nābhibhāṣitavyety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 13.0 nābhibhāṣitavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 18.0 ataḥ strīśūdraṃ nābhibhāṣitavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 14, 3.0 ata etad uktaṃ sarvajñena bhagavatā yady avekṣed yady abhibhāṣed iti //
PABh zu PāśupSūtra, 1, 14, 5.0 āha dṛṣṭe cābhibhāṣite copahatena nirghātanaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 18, 9.0 nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante //
PABh zu PāśupSūtra, 1, 18, 9.0 nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante //
Viṣṇupurāṇa
ViPur, 1, 11, 31.1 sa rājaputras tān sarvān praṇipatyābhyabhāṣata /
ViPur, 3, 12, 34.1 hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate /
ViPur, 5, 19, 4.2 vismitākṣastadākrūrastaṃ ca kṛṣṇo 'bhyabhāṣata //
Viṣṇusmṛti
ViSmṛ, 71, 10.1 na nāstītyabhibhāṣeta //
ViSmṛ, 71, 58.1 nodakyām abhibhāṣeta //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 33.2 upasaṃgamya viprarṣim adhomukhy abhyabhāṣata //
BhāgPur, 4, 3, 7.2 patiṃ bhūtapatiṃ devam autsukyād abhyabhāṣata //
BhāgPur, 4, 3, 15.2 evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛtpriyaḥ /
BhāgPur, 8, 6, 30.2 abhyabhāṣata tat sarvaṃ śikṣitaṃ puruṣottamāt //
BhāgPur, 11, 6, 20.3 abhyabhāṣata govindaṃ praṇamyāmbaram āśritaḥ //
BhāgPur, 11, 16, 8.2 abhyabhāṣata mām evaṃ yathā tvaṃ raṇamūrdhani //
Bhāratamañjarī
BhāMañj, 1, 75.2 papraccha svakulaṃ pūrvaṃ sa ca pṛṣṭo 'bhyabhāṣata //
BhāMañj, 1, 1115.2 aho nindyamasatsevyaṃ dharmajño 'pyabhibhāṣase //
BhāMañj, 1, 1175.1 ityuktavati gāṅgeye bhāradvājo 'bhyabhāṣata /
BhāMañj, 5, 128.2 lokasaṃhāracakito naivaṃ tadabhibhāṣase //
BhāMañj, 5, 287.1 etacchrutvāgrajairuktaṃ sahadevo 'bhyabhāṣata /
BhāMañj, 6, 18.2 papraccha dvīpasaṃsthānaṃ sa ca pṛṣṭho 'bhyabhāṣata //
BhāMañj, 6, 99.2 arjuneneti bhagavānpunaḥ pṛṣṭo 'bhyabhāṣata //
BhāMañj, 6, 172.1 ukte pāṇḍusuteneti bhagavānabhyabhāṣata /
BhāMañj, 7, 417.2 lambamāne ravau bhīmaṃ samabhyetyābhyabhāṣata //
Kathāsaritsāgara
KSS, 1, 7, 4.1 tacchrutvānugrahaṃ rājñaḥ śarvavarmābhyabhāṣata /
KSS, 3, 1, 83.1 etacchrutvā ca bhūyo 'pi rumaṇvānabhyabhāṣata /
Skandapurāṇa
SkPur, 22, 27.3 svarṇodaketi nāmnā tāṃ mahādevo 'bhyabhāṣata //