Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 6.7 yacca roṣābhibhūtena kṣatram utsāditaṃ mayā /
MBh, 1, 39, 14.1 vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe /
MBh, 1, 43, 34.1 mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama /
MBh, 1, 66, 7.8 mohābhibhūtaḥ krodhātmā grasan mūlaphalaṃ muniḥ /
MBh, 1, 66, 7.14 kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā //
MBh, 1, 70, 27.1 kārayāmāsa cendratvam abhibhūya divaukasaḥ /
MBh, 1, 70, 34.1 jarābhibhūtaḥ putrān sa rājā vacanam abravīt /
MBh, 1, 85, 22.4 naśyanti mānena tamo 'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ //
MBh, 1, 98, 17.7 kruddhā mohābhibhūtāste sarve tatrāśramaukasaḥ /
MBh, 1, 98, 18.1 lobhamohābhibhūtāste putrāstaṃ gautamādayaḥ /
MBh, 1, 99, 10.1 abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat /
MBh, 1, 109, 11.2 kāmalobhābhibhūtasya kathaṃ te calitā matiḥ //
MBh, 1, 112, 24.2 ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa //
MBh, 1, 117, 23.2 yasya kīrtir maheṣvāsān sarvān abhibhaviṣyati /
MBh, 1, 123, 39.2 droṇaśca satyavāg āsīn nānyo 'bhyabhavad arjunam /
MBh, 1, 173, 16.1 tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi /
MBh, 2, 13, 7.3 abhibhūya śriyaṃ teṣāṃ kulānām abhiṣecitaḥ /
MBh, 2, 13, 30.2 balena tena sa jñātīn abhibhūya vṛthāmatiḥ //
MBh, 2, 44, 4.1 labdhaśca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate /
MBh, 2, 45, 13.1 amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ /
MBh, 2, 53, 5.1 akṣaglahaḥ so 'bhibhavet paraṃ nas tenaiva kālo bhavatīdam āttha /
MBh, 2, 56, 8.1 yadā manyuṃ pāṇḍavo 'jātaśatrur na saṃyacched akṣamayābhibhūtaḥ /
MBh, 2, 68, 19.2 evaṃ bruvāṇam ajinair vivāsitaṃ duḥkhābhibhūtaṃ parinṛtyati sma /
MBh, 3, 2, 33.1 rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate /
MBh, 3, 30, 20.2 guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā //
MBh, 3, 37, 26.2 yenābhibhavitā śatrūn raṇe pārtho dhanaṃjayaḥ //
MBh, 3, 81, 27.1 yacca roṣābhibhūtena kṣatram utsāditaṃ mayā /
MBh, 3, 81, 29.2 yacca roṣābhibhūtena kṣatram utsāditaṃ tvayā //
MBh, 3, 92, 11.2 darpābhibhūtān kaunteya kriyāhīnān acetasaḥ //
MBh, 3, 92, 12.1 mānābhibhūtān acirād vināśaḥ pratyapadyata /
MBh, 3, 111, 16.2 vilajjamāneva madābhibhūtā pralobhayāmāsa sutaṃ maharṣeḥ //
MBh, 3, 120, 5.2 yamakṣayaṃ gacchatu dhārtarāṣṭraḥ sabāndhavo vṛṣṇibalābhibhūtaḥ //
MBh, 3, 120, 8.1 tasyāstravarṣāṇyaham uttamāstrair vihatya sarvāṇi raṇe 'bhibhūya /
MBh, 3, 131, 29.2 eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati //
MBh, 3, 153, 6.2 uvāca vadatāṃ śreṣṭhaḥ ko 'smān abhibhaviṣyati //
MBh, 3, 154, 19.2 sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat //
MBh, 3, 163, 29.1 yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe /
MBh, 3, 171, 2.2 na tvābhibhavituṃ śakto mānuṣo bhuvi kaścana //
MBh, 3, 181, 17.1 kāmakrodhābhibhūtās te māyāvyājopajīvinaḥ /
MBh, 3, 181, 17.2 lobhamohābhibhūtāś ca tyaktā devais tato narāḥ //
MBh, 3, 187, 22.2 mayābhibhūtavijñānā viceṣṭante na kāmataḥ //
MBh, 3, 187, 24.2 lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ //
MBh, 3, 188, 16.2 vidyāhīnān avijñānāllobho 'pyabhibhaviṣyati //
MBh, 3, 188, 57.1 tathā lobhābhibhūtāś ca cariṣyanti mahīm imām /
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 197, 4.2 bhṛśaṃ krodhābhibhūtena balākā sā nirīkṣitā //
MBh, 3, 199, 13.3 śāpābhibhūtena bhṛśam atra kiṃ pratibhāti te //
MBh, 3, 201, 5.1 tasya lobhābhibhūtasya rāgadveṣahatasya ca /
MBh, 3, 206, 22.1 yaṃ viṣādo 'bhibhavati viṣame samupasthite /
MBh, 3, 289, 14.2 yaistvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi //
MBh, 4, 2, 2.3 tān apyabhibhaviṣyāmi prītiṃ saṃjanayann aham /
MBh, 4, 21, 29.1 aśru duḥkhābhibhūtāyā mama mārjasva bhārata /
MBh, 4, 61, 28.2 dhvajena sarvān abhibhūya śatrūn sa hemajālena virājamānaḥ //
MBh, 4, 67, 29.2 sarvāś cābhyabhavat kṛṣṇā rūpeṇa yaśasā śriyā //
MBh, 5, 10, 42.2 anṛtenābhibhūto 'bhūcchakraḥ paramadurmanāḥ /
MBh, 5, 10, 42.3 traiśīrṣayābhibhūtaśca sa pūrvaṃ brahmahatyayā //
MBh, 5, 10, 43.2 na prājñāyata devendrastvabhibhūtaḥ svakalmaṣaiḥ /
MBh, 5, 10, 46.1 arājakaṃ jagat sarvam abhibhūtam upadravaiḥ /
MBh, 5, 13, 10.1 brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ /
MBh, 5, 22, 5.2 dhṛtyā caiva prajñayā cābhibhūya dharmārthayogān prayatanti pārthāḥ //
MBh, 5, 34, 65.2 jigīṣati ripūn anyān ripavo 'bhibhavanti tam //
MBh, 5, 127, 4.1 api lobhābhibhūtasya panthānam anudarśayet /
MBh, 5, 127, 34.1 kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate /
MBh, 5, 128, 19.1 imaṃ hi puṇḍarīkākṣam abhibhūya prasahya ca /
MBh, 5, 131, 22.2 janān yo 'bhibhavatyanyān karmaṇā hi sa vai pumān //
MBh, 5, 145, 10.2 kāmalobhābhibhūtasya mandasya prājñamāninaḥ //
MBh, 5, 146, 20.1 yasya lobhābhibhūtasya matiṃ samanuvartase /
MBh, 6, 19, 28.2 abhibhūyārjunasyaiko dhvajastasthau mahākapiḥ //
MBh, 6, BhaGī 1, 40.2 dharme naṣṭe kulaṃ kṛtsnamadharmo 'bhibhavatyuta //
MBh, 6, BhaGī 14, 10.1 rajastamaścābhibhūya sattvaṃ bhavati bhārata /
MBh, 6, 42, 9.2 siṃhanādaṃ ca sainyānāṃ bhīmasenaravo 'bhyabhūt //
MBh, 6, 42, 10.2 sarvān abhyabhavacchabdān bhīmasenasya nisvanaḥ //
MBh, 6, 67, 25.2 rajasā cābhibhūtānām astrajālaiśca tudyatām //
MBh, 6, 81, 4.1 mahīṃ gatāḥ pārthabalābhibhūtā vicitrarūpā yugapad vineśuḥ /
MBh, 6, 81, 29.1 tataḥ samutsṛjya dhanuḥ sabāṇaṃ yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam /
MBh, 6, 86, 66.1 tasya krodhābhibhūtasya saṃyugeṣvanivartinaḥ /
MBh, 6, 116, 35.2 sa śeṣyate vai nihataścirāya śāstrātigo bhīmabalābhibhūtaḥ //
MBh, 7, 56, 8.1 putraśokābhibhūtena pratijñāto mahātmanā /
MBh, 7, 108, 12.1 putrasnehābhibhūtena mayā cāpyakṛtātmanā /
MBh, 7, 114, 91.2 śabdaṃ gāṇḍīvaghoṣeṇa kaunteyo 'bhyabhavad balī //
MBh, 8, 12, 66.2 samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye //
MBh, 8, 24, 28.1 tatas te lobhamohābhyām abhibhūtā vicetasaḥ /
MBh, 8, 26, 3.2 rathaśreṣṭho dhruvaṃ saṃkhye pārtho nābhibhaviṣyati //
MBh, 8, 28, 31.1 ekenaiva śatasyaikaṃ pātenābhibhaviṣyati /
MBh, 8, 31, 4.2 yudhiṣṭhiraṃ cābhibhavann apasavyaṃ cakāra ha //
MBh, 8, 31, 30.2 yathā nābhibhavaty asmāṃs tathā nītir vidhīyatām //
MBh, 8, 47, 7.2 mayābhibhūtaḥ sainikānāṃ prabarhān asāv apaśyan rudhireṇa pradigdhān //
MBh, 8, 47, 8.1 tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ vidhvastayodhaṃ drutavājināgam /
MBh, 9, 16, 33.2 svedābhibhūtaṃ rudhirokṣitāṅgaṃ visaṃjñakalpaṃ ca tathā viṣaṇṇam //
MBh, 9, 22, 72.1 śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ /
MBh, 9, 34, 56.1 sa yakṣmaṇābhibhūtātmākṣīyatāhar ahaḥ śaśī /
MBh, 10, 7, 63.2 abhibhūtāstu kālena naiṣām adyāsti jīvitam //
MBh, 10, 18, 12.1 abhibhūtās tato devā viṣayān na prajajñire /
MBh, 11, 8, 8.2 yenābhibhūtaḥ puruṣo maraṇaṃ bahu manyate //
MBh, 12, 31, 28.1 vivṛddhaḥ kila vīryeṇa mām eṣo 'bhibhaviṣyati /
MBh, 12, 67, 2.3 anindram abalaṃ rāṣṭraṃ dasyavo 'bhibhavanti ca //
MBh, 12, 79, 34.3 sampramūḍheṣu varṇeṣu yadyanyo 'bhibhaved balī //
MBh, 12, 94, 10.1 nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet /
MBh, 12, 103, 12.2 bhrājiṣmatī duṣpratiprekṣaṇīyā yeṣāṃ camūste 'bhibhavanti śatrūn //
MBh, 12, 109, 16.2 gurutvenābhibhavati nāsti mātṛsamo guruḥ /
MBh, 12, 142, 9.1 tathā rogābhibhūtasya nityaṃ kṛcchragatasya ca /
MBh, 12, 149, 42.3 putrasnehābhibhūtānāṃ yuṣmākaṃ śocatāṃ bhṛśam //
MBh, 12, 171, 1.3 dhanatṛṣṇābhibhūtaśca kiṃ kurvan sukham āpnuyāt //
MBh, 12, 172, 28.1 idam idam iti tṛṣṇayābhibhūtaṃ janam anavāptadhanaṃ viṣīdamānam /
MBh, 12, 183, 8.2 tathā tamo'bhibhūtānāṃ bhūtānāṃ bhraśyate sukham //
MBh, 12, 183, 11.7 bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiścānyair iti //
MBh, 12, 206, 7.1 tṛṣṇābhibhūtastair baddhastān evābhipariplavan /
MBh, 12, 209, 2.1 svapne hi rajasā dehī tamasā cābhibhūyate /
MBh, 12, 224, 34.1 abhibhūyeha cārciṣmad vyasṛjat sapta mānasān /
MBh, 12, 261, 48.2 kāmadveṣābhibhūtatvād ahaṃkāravaśaṃ gatāḥ //
MBh, 12, 265, 6.1 lobhamohābhibhūtasya rāgadveṣānvitasya ca /
MBh, 12, 283, 11.1 tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjāsamanvitam /
MBh, 12, 284, 5.1 rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam /
MBh, 12, 284, 7.1 tato lobhābhibhūtātmā saṅgād vardhayate janam /
MBh, 12, 289, 62.2 yogān sa sarvān abhibhūya martyān nārāyaṇātmā kurute mahātmā //
MBh, 12, 329, 3.4 tama ityevābhibhūte 'saṃjñake 'dvitīye pratiṣṭhite /
MBh, 12, 329, 39.3 ūcuścainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti /
MBh, 13, 11, 12.2 nidrābhibhūtāṃ satataṃ śayānām evaṃvidhāṃ strīṃ parivarjayāmi //
MBh, 13, 71, 6.2 svarlokavāsināṃ lakṣmīm abhibhūya svayā tviṣā /
MBh, 13, 95, 53.2 kena kṣudhābhibhūtānām asmākaṃ pāpakarmaṇā /
MBh, 13, 102, 12.2 ahaṃkārābhibhūtasya sumahān atyavartata //
MBh, 13, 105, 12.2 tvām eva gāvo 'bhibhavantu rājan dāsyaḥ saniṣkā vividhaṃ ca ratnam /
MBh, 13, 108, 15.1 gauraveṇābhibhavati nāsti mātṛsamo guruḥ /
MBh, 13, 109, 69.1 vimucyate cāpi sa sarvasaṃkarair na cāsya doṣair abhibhūyate manaḥ /
MBh, 13, 112, 29.2 āsannamātraḥ satataṃ tair bhūtair abhibhūyate /
MBh, 13, 115, 14.2 rasaṃ gṛddhyābhibhūtā vai praśaṃsanti phalārthinaḥ /
MBh, 13, 121, 23.2 na tvām abhibhaviṣyanti vaidyā na ca tapasvinaḥ //
MBh, 13, 123, 2.2 diṣṭyā nābhibhavanti tvāṃ daivaste 'yam anugrahaḥ /
MBh, 13, 136, 18.2 pramāṇasya pramāṇaṃ ca kastān abhibhaved budhaḥ //
MBh, 13, 141, 20.2 cyavanena tato mantrair abhibhūtāḥ surābhavan //
MBh, 13, 153, 35.2 īrṣyābhibhūtā durvṛttāstānna śocitum arhasi //
MBh, 14, 7, 25.2 yena devān sagandharvāñ śakraṃ cābhibhaviṣyasi //
MBh, 14, 49, 29.2 mamatvenābhibhūtaḥ sa tatraiva parivartate //
MBh, 14, 52, 24.2 na ca māṃ tapasālpena śakto 'bhibhavituṃ pumān //
MBh, 14, 55, 9.1 sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama /
MBh, 15, 5, 4.1 putrasnehābhibhūtaśca hitam ukto manīṣibhiḥ /
MBh, 15, 35, 4.2 kaccid vadhūśca gāndhārī na śokenābhibhūyate //
MBh, 15, 35, 14.2 māṇḍavyenarṣiṇā dharmo hyabhibhūtaḥ sanātanaḥ //