Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 1, 7, 16.0 sarvāṇyabhimantryāṇi //
KauśS, 2, 3, 12.0 kumāryā dakṣiṇam ūrum abhimantrayate //
KauśS, 2, 8, 28.0 imam indra vardhaya kṣatriyaṃ me iti kṣatriyaṃ prātaḥ prātar abhimantrayate //
KauśS, 4, 11, 16.0 yām icched vīraṃ janayed iti dhātṛvyābhir udaram abhimantrayate //
KauśS, 4, 12, 4.0 ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate //
KauśS, 4, 12, 10.0 idaṃ yat preṇya iti śiraḥkarṇam abhimantrayate //
KauśS, 5, 5, 20.0 śiraḥkarṇam abhimantrayate //
KauśS, 5, 6, 13.0 apo divyā iti paryavetavrata udakānte śāntyudakam abhimantrayate //
KauśS, 6, 3, 15.0 mamāgne varca iti bṛhaspatiśirasaṃ pṛṣātakenopasicyābhimantryopanidadhāti //
KauśS, 7, 5, 11.0 yathā dyaur manase cetase dhiya iti mahāvrīhīṇāṃ sthālīpākaṃ śrapayitvā śāntyudakenopasicyābhimantrya prāśayati //
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 8, 7.0 yadyasya daṇḍo bhajyeta ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 8, 4, 20.0 śrāmyata itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 28.0 saṃpātavato 'bhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 1.0 vāṅ ma āsann iti mantroktānyabhimantrayate //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 27.0 udapātreṇa saṃpātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 30.0 mā naḥ pāśam ity abhimantrya dhārayati //
KauśS, 11, 3, 39.1 śeṣaṃ śāntyudakenopasicyābhimantrya prāśayati //
KauśS, 13, 28, 5.0 agnir bhūmyām iti tisṛbhir abhimantryālabhya //
KauśS, 13, 44, 6.1 atha ced udadhānaḥ syāt samudraṃ vaḥ prahiṇomīty etābhyām abhimantrya //