Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasārṇava
Skandapurāṇa
Toḍalatantra
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 27, 1.0 yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 7, 3, 1.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 8, 6, 2.0 tām paścāt prāṅ upaviśyācya jānu dakṣiṇam abhimantrayata ubhābhyām pāṇibhyām ālabhya //
AB, 8, 12, 6.0 tam abhyutkruṣṭam prajāpatir abhiṣekṣyann etayarcābhyamantrayata //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 17, 6.0 tam abhyutkruṣṭam evaṃvid abhiṣekṣyann etayarcābhimantrayeta //
AB, 8, 20, 6.0 tām pītvābhimantrayetāpāma somaṃ śaṃ no bhaveti //
Atharvaprāyaścittāni
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 2, 5, 2.0 divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena //
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
AVPr, 2, 5, 19.1 bhasmālabhyābhimantrayed dviṣantam agne dviṣatāṃ ca vittaṃ /
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 5, 5, 6.0 pṛṣadājyaṃ cet skannaṃ skannā dyaur ity abhimantrya //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 36.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta /
BaudhDhS, 3, 6, 4.1 aśṛtaṃ śrapyamāṇaṃ śṛtaṃ cābhimantrayeta //
BaudhDhS, 4, 2, 11.6 trir abhimantrayeta /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 20.1 tā abhimantrayate āpaḥ pādāvanejanīr dviṣantaṃ nāśayantu me /
BaudhGS, 1, 2, 27.1 tā abhimantrayate āma āgād varcasā yaśasā saṃsṛja payasā tejasā ca /
BaudhGS, 1, 2, 56.1 tad abhimantrayate bhūtaṃ subhūtaṃ sā virāṭ tan mā kṣāyi tan me 'śīya tan ma ūrjaṃ vā oṃ kalpayata iti //
BaudhGS, 1, 5, 30.1 atha vadhūm abhimantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
BaudhGS, 1, 7, 37.1 caturthyāṃ snātāyāṃ niśāyām alaṃkṛtya śayane 'bhimantrayate viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
BaudhGS, 2, 1, 2.1 jātaṃ kumāramabhimantrayate adbhyaḥ sambhūtaḥ ityetenānuvākena //
BaudhGS, 2, 1, 10.1 stanamabhimantrayate /
BaudhGS, 2, 4, 11.1 kṣuramabhimantrayate /
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 2.0 ādāyābhimantrayate yajñasya ghoṣad asi iti //
BaudhŚS, 1, 4, 19.1 ano 'bhimantrayate tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 25.0 gārhapatyam abhimantrayate 'gne havyaṃ rakṣasveti //
BaudhŚS, 1, 8, 4.0 gārhapatyam abhimantrayate 'pāgne 'gnim āmādaṃ jahīti //
BaudhŚS, 1, 10, 9.0 gārhapatyam abhimantrayate 'gne havyaṃ rakṣasveti //
BaudhŚS, 1, 11, 2.0 ādāyābhimantrayata indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā iti //
BaudhŚS, 1, 13, 23.0 atha viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyānīty ājyāny abhimantrayate //
BaudhŚS, 4, 2, 35.0 ādāyābhimantrayate abhrir asi nārir asīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 1.1 parihitam abhimantrayate /
BhārGS, 1, 13, 4.1 parihitām abhimantrayate /
BhārGS, 1, 16, 2.1 athainau brahmābhimantrayate /
BhārGS, 1, 24, 6.1 athainam abhimantrayate /
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 19, 1.2 tasya kṣuram abhimantrayate /
BhārGS, 2, 19, 2.1 adbhir udyamānam abhimantrayate śivā me bhavatha saṃspṛśa iti //
BhārGS, 2, 19, 3.1 kṣuram abhinidhīyamānam abhimantrayate /
BhārGS, 2, 22, 8.1 upamucyābhimantrayate pratiṣṭhe stho devate mā mā saṃtāptam iti //
BhārGS, 2, 25, 7.1 atha yadi gām utsṛjet tām abhimantrayate /
BhārGS, 2, 26, 1.1 athāsmā annaṃ sanimitvābhimantrayate /
BhārGS, 2, 26, 1.4 yaśo 'si yaśo 'haṃ tvayi bhūyāsam asāv ity abhimantryārthaṃ bruvate //
BhārGS, 2, 26, 4.1 yena saṃvadate tam abhimantrayate /
BhārGS, 2, 28, 6.1 athainam abhimantrayate /
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
BhārGS, 3, 19, 6.0 rudrāya tvety aśṛtam abhimantrya yamāya tveti duḥśṛtam //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 5.0 sāvitreṇāśvaparśum anaḍutparśum asidaṃ vādāya gārhapatyam abhimantrayate yajñasya ghoṣad asi iti //
BhārŚS, 1, 4, 20.0 devaṃgamam asīty āsannam abhimantrayate //
BhārŚS, 1, 11, 13.1 athainā abhimantrayata āpo devīr agrepuva iti pratipadya prokṣitā sthetyantena //
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
BhārŚS, 1, 17, 9.1 athaine abhimantrayata imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BhārŚS, 1, 18, 3.1 upabilaṃ camasaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 20, 9.1 saśūkāyām agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 7, 12, 12.0 nānā prāṇo yajamānasya paśunety adhvaryur yajamānam abhimantrayate //
BhārŚS, 7, 18, 5.1 svāhoṣmaṇo 'vyathiṣyai ity uṣmāṇam udyantam abhimantrayate //
BhārŚS, 7, 18, 6.1 yadi paśuṃ vimathnīrann evam evābhimantrayet //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /
BĀU, 6, 4, 28.1 athāsya mātaram abhimantrayate /
Gopathabrāhmaṇa
GB, 1, 2, 7, 10.0 sa ced abhitiṣṭhed udakaṃ haste kṛtvā yadīdam ṛtukāmyety abhimantrya japant samprokṣya parikrāmet //
GB, 2, 2, 12, 1.1 yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 3.0 paridhāpyābhimantrayate parīdaṃ vāso adhidhāḥ svastaye bhūr āpīṇām abhiśastipāvā śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajā sa jīvan iti //
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 5, 1.0 āgantrā samaganmahi pra sa mṛtyuṃ yuyotanāriṣṭāḥ saṃcaremahi svasti caratād iha svastyā gṛhebhya iti pradakṣiṇam agniṃ parikrāmantam abhimantrayate //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 15, 3.6 iti kruddham abhimantrayate //
HirGS, 1, 20, 2.1 tām agreṇa dakṣiṇam aṃsaṃ pratīcīm abhyāvṛtyābhimantrayate /
HirGS, 2, 1, 3.11 yāste rāka iti dvābhyām ūrdhvaṃ sīmantam unnīyābhimantrayate /
HirGS, 2, 4, 2.1 ādhāyābhimantrayate /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 3.1 athainam abhimantrayate 'ṅgādaṅgāt sambhavasi hṛdayād adhi jāyase /
JaimGS, 1, 14, 8.0 dhānāvantaṃ dadhikrāvṇa ityetābhyām abhimantrya haviḥśeṣaṃ prāśya prāhṇe pradhīyate //
JaimGS, 1, 19, 84.0 paraḥ svadhitipāṇir gāṃ dṛṣṭvāha gaur gaur iti tām abhimantrayate gaur dhenur iti //
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
Jaiminīyabrāhmaṇa
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 362, 15.0 sa trir abhimantrayate //
Jaiminīyaśrautasūtra
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
Kauśikasūtra
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 1, 7, 16.0 sarvāṇyabhimantryāṇi //
KauśS, 2, 3, 12.0 kumāryā dakṣiṇam ūrum abhimantrayate //
KauśS, 2, 8, 28.0 imam indra vardhaya kṣatriyaṃ me iti kṣatriyaṃ prātaḥ prātar abhimantrayate //
KauśS, 4, 11, 16.0 yām icched vīraṃ janayed iti dhātṛvyābhir udaram abhimantrayate //
KauśS, 4, 12, 4.0 ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate //
KauśS, 4, 12, 10.0 idaṃ yat preṇya iti śiraḥkarṇam abhimantrayate //
KauśS, 5, 5, 20.0 śiraḥkarṇam abhimantrayate //
KauśS, 5, 6, 13.0 apo divyā iti paryavetavrata udakānte śāntyudakam abhimantrayate //
KauśS, 6, 3, 15.0 mamāgne varca iti bṛhaspatiśirasaṃ pṛṣātakenopasicyābhimantryopanidadhāti //
KauśS, 7, 5, 11.0 yathā dyaur manase cetase dhiya iti mahāvrīhīṇāṃ sthālīpākaṃ śrapayitvā śāntyudakenopasicyābhimantrya prāśayati //
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 8, 7.0 yadyasya daṇḍo bhajyeta ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 8, 4, 20.0 śrāmyata itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 28.0 saṃpātavato 'bhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 1.0 vāṅ ma āsann iti mantroktānyabhimantrayate //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 27.0 udapātreṇa saṃpātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 30.0 mā naḥ pāśam ity abhimantrya dhārayati //
KauśS, 11, 3, 39.1 śeṣaṃ śāntyudakenopasicyābhimantrya prāśayati //
KauśS, 13, 28, 5.0 agnir bhūmyām iti tisṛbhir abhimantryālabhya //
KauśS, 13, 44, 6.1 atha ced udadhānaḥ syāt samudraṃ vaḥ prahiṇomīty etābhyām abhimantrya //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 7.0 prāṅ tiṣṭhann abhimantrayate vā //
KātyŚS, 6, 1, 16.0 dyāṃ mā lekhīr iti patantam abhimantrayate //
KātyŚS, 10, 2, 10.0 sahiraṇyo yajamānaḥ śālāṃ pūrveṇa tiṣṭhann abhimantrayate dakṣiṇā bahirvedi tiṣṭhatīr dakṣiṇato rūpeṇa va iti //
KātyŚS, 20, 6, 17.0 ut sakthyā ity aśvaṃ yajamāno 'bhimantrayate //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
KāṭhGS, 41, 5.2 sahasram antāṁ abhito 'dadantāśītīr madhyam avayan nu nārīr ity ahataṃ vāso 'bhimantrayate //
KāṭhGS, 58, 3.0 ambhaḥ stheti lavaṇam abhimantrya gobhyo dadyāt //
Kāṭhakasaṃhitā
KS, 12, 11, 27.0 yat pitṛmatībhir abhimantrayante //
KS, 19, 2, 45.0 yad valmīkavapām uddhatyābhimantrayate prajāpataya eva procyāgniṃ cinute //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 9, 1.0 devān janam agan yajña iti skannam abhimantrayeta //
MS, 1, 8, 8, 9.0 athābhimantrayeta //
MS, 1, 8, 8, 23.0 athābhimantrayeta //
MS, 1, 8, 9, 1.3 ity abhimantrayeta yasyāhutam agnihotraṃ sūryo 'bhyudiyāt //
MS, 2, 2, 6, 7.2 samānaṃ kratum abhimantrayadhvaṃ samānena vo haviṣā juhomi //
Mānavagṛhyasūtra
MānGS, 1, 13, 4.3 iti cakre 'bhimantrayate //
MānGS, 1, 21, 2.4 ity uṣṇā apo 'bhimantrayate //
MānGS, 1, 23, 18.0 yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 7, 8.3 iti talpamabhimantrayate //
MānGS, 2, 11, 12.5 iti madhyamāṃ sthūṇām abhimantrayate //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 14.1 ninayannabhimantrayate samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata /
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
PārGS, 1, 16, 17.1 sa yasmin deśe jāto bhavati tam abhimantrayate veda te bhūmi hṛdayaṃ divi candramasi śritam /
PārGS, 1, 16, 19.1 athāsya mātaram abhimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ /
PārGS, 3, 9, 7.0 nabhyastham abhimantrayate mayobhūr ity anuvākaśeṣeṇa //
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
PārGS, 3, 15, 5.0 uṣṭram ārokṣyann abhimantrayate tvāṣṭro 'si tvaṣṭṛdaivatyaḥ svasti mā saṃpārayeti //
PārGS, 3, 15, 6.0 rāsabhamārokṣyannabhimantrayate śūdro 'si śūdrajanmāgneyo vai dviretāḥ svasti mā saṃpārayeti //
PārGS, 3, 15, 7.0 catuṣpatham abhimantrayate namo rudrāya pathiṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 8.0 nadīm uttariṣyann abhimantrayate namo rudrāyāpsuṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 9.0 nāvam ārokṣyann abhimantrayate sunāvamiti //
PārGS, 3, 15, 10.0 uttariṣyannabhimantrayate sutrāmāṇamiti //
PārGS, 3, 15, 11.0 vanamabhimantrayate namo rudrāya vanasade svasti mā saṃpārayeti //
PārGS, 3, 15, 12.0 girimabhimantrayate namo rudrāya giriṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 13.0 śmaśānamabhimantrayate namo rudrāya pitṛṣade svasti mā saṃpārayeti //
PārGS, 3, 15, 14.0 goṣṭhamabhimantrayate namo rudrāya śakṛtpiṇḍasade svasti mā saṃpārayeti //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
PārGS, 3, 15, 17.1 stanayitnumabhimantrayate śivā no varṣāḥ santu śivā naḥ santu hetayaḥ /
PārGS, 3, 15, 18.0 śivāṃ vāśyamānām abhimantrayate śivo nāmeti //
PārGS, 3, 15, 19.1 śakuniṃ vāśyamānam abhimantrayate hiraṇyaparṇa śakune devānāṃ prahitaṃgama /
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 6.9 uddhṛtyaivādhāyābhimantryaḥ /
Taittirīyasaṃhitā
TS, 1, 6, 8, 22.0 havir nirupyamāṇam abhimantrayeta //
TS, 1, 7, 1, 3.2 tām āhriyamāṇām abhimantrayeta surūpavarṣavarṇa ehīti //
Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
TĀ, 2, 18, 3.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta //
TĀ, 2, 18, 6.1 trir abhimantrayeta triṣatyā hi devāḥ //
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 8.0 bhūr bhuvaḥ suvar ity uddhṛtaṃ yajamāno 'bhimantrayate 'hnā yad ena iti sāyaṃ rātryā yad ena iti prātar //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 4, 17.0 devaṃgamam asīty abhimantryādityās tvā pṛṣṭhe sādayāmīti gārhapatyadeśa uparīva nidadhāti //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 7, 8.0 yakṣmā vaḥ prajayā saṃsṛjāmīty abhimantrayate //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 13, 1.0 nānā prāṇa iti yajamānam abhimantrayate //
VaikhŚS, 10, 13, 11.0 indrasya bhāgaḥ suvite dadhātanety adhvaryur yadi rauti paśus tam abhimantrayate //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
Vaitānasūtra
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 2, 1, 6.1 abhimantritaṃ vādadhyāt //
VaitS, 3, 1, 15.1 punaḥ prāṇa iti mantroktāny abhimantrayate //
VaitS, 3, 2, 7.1 ya ṛte cid abhiśriṣa iti śīrṇaṃ daṇḍādy abhimantrayate /
VaitS, 3, 6, 14.1 yatra vijānāti brahmant somo 'skan iti tam etayālabhyābhimantrayate /
VaitS, 6, 4, 15.1 vanaspate vīḍvaṅga ity abhimantritaṃ ratham ārohayati //
Vārāhagṛhyasūtra
VārGS, 2, 5.1 athainam abhimantrayete /
VārGS, 3, 11.0 athainamabhimantrayate aśmā bhaveti //
VārGS, 4, 3.1 athainam abhimantrayate hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ /
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 4, 15.0 tena dharmeṇa punar apo 'bhimantryāparaṃ keśāntam abhyundyād uttaraṃ ca //
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau yā vāte yā bṛhatyuta /
VārGS, 14, 6.2 sam anyā yantīty anuvākena śaṃ no devīriti ca sahiraṇyāpo 'bhimantrya praṇītodakumbhaṃ praṇayet //
VārGS, 15, 1.3 iti cakram abhimantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 20.1 āsicyamāna udake 'vicchinne sadasīty abhimantrya diṅmantraiḥ pratidiśaṃ vyutsicya /
VārŚS, 1, 1, 5, 6.1 darśapūrṇamāsayoḥ paristīrṇe vihāre tīrthena prapadya dakṣiṇata āhavanīyasya saṃstīrṇam abhimantrayate ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti //
VārŚS, 1, 2, 2, 10.1 devo vaḥ savitotpunātv iti gāyatryā triḥ paccha utpūya devīr āpo 'greguva ity abhimantrya śundhadhvaṃ daivyāya karmaṇa iti pātrāṇi triḥ prokṣati //
VārŚS, 1, 2, 2, 13.1 dyaur asīty abhimantrya mātariśvano gharma ity adhiśrayati //
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
VārŚS, 1, 3, 1, 18.1 idam agner ity āgneyam idam agnīṣomayor ity abhimantrya paurṇamāsyām //
VārŚS, 1, 3, 3, 1.1 āpo rebhata pipṛta madhvā samaktā niṣāda sthā yāmanvāhāryamāṇā iti prokṣaṇīr abhimantrayate /
VārŚS, 1, 3, 4, 8.1 suyame me adya stam ity abhimantryāgnāviṣṇū ity atikrāmati //
VārŚS, 1, 4, 1, 19.3 te mā prajāte prajanayiṣyataḥ prajayā paśubhir brahmavarcasenety araṇī abhimantrya yajamānāya prayacchati //
VārŚS, 1, 4, 2, 10.1 ito yajña iti gārhapatyalakṣaṇe 'raṇī ādhāyāraṇisaṃbhāram abhimantritaṃ yena rute 'raṇigānitarayor daśahotrāraṇī samavadadhāti //
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 6, 1, 8.0 aty anyān agām ity abhimantrya viṣṇave tvety ājyena paryanakti //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 1, 6, 3, 19.1 divīva cakṣur ātatam iti saṃmitam abhimantrayate //
VārŚS, 1, 6, 4, 10.1 purūravā asīty abhimantrya gāyatram asīti paryāyais trir abhimathyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 17.1 anu tvā mātā manyatām ity abhimantryāpāṃ perur asīti pāyayati //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
VārŚS, 2, 1, 1, 39.1 kṛtvāya sā mahīm ity abhimantrya sikatāsu viṣajati //
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
VārŚS, 2, 1, 3, 30.1 akrandad agnir iti sarjad abhimantrayate //
VārŚS, 2, 1, 5, 20.5 pari vājapatir iti pariśritam abhimantryāgne tava śravo vaya iti sikatā nivapati //
VārŚS, 2, 1, 6, 15.0 drapsaś caskandety abhimantrya namo 'stu sarpebhya iti tisṛbhir anudiśati vyāghārayati ca yathā rukmam //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 7, 6.1 sahasradā asīti puruṣaśiro 'bhimantryādityaṃ garbham ity ukhāyām uttānam upadadhāti paścād avakartanataḥ //
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 4, 2.1 samudrād ūrmir iti sūktena ghṛtam abhimantryaudumbaryā mahatyā srucā paścāc camasaḥ srukpātreṇa saṃchāditasya mṛdāhitāyām ādyaṃ camasa āsiñcati //
VārŚS, 3, 1, 2, 1.3 cakram abhimantrayate //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 2, 41.0 hiraṇyavarṇam uṣasa ity udyatabāhuṃ tiṣṭhantam abhimantrayate //
VārŚS, 3, 4, 3, 30.1 vakṣyantīveti jyām abhimantrayate //
Āpastambagṛhyasūtra
ĀpGS, 4, 2.1 tān ādito dvābhyām abhimantrayeta //
ĀpGS, 4, 10.1 agner upasamādhānādyājyabhāgānte 'thainām ādito dvābhyām abhimantrayeta //
ĀpGS, 5, 23.1 ārohatīm uttarābhir abhimantrayate //
ĀpGS, 8, 11.1 anyo vainām abhimantrayeta //
ĀpGS, 8, 13.1 rajasaḥ prādurbhāvāt snātām ṛtusamāveśana uttarābhir abhimantrayeta //
ĀpGS, 9, 6.1 śvobhūte uttarayotthāpyottarābhis tisṛbhir abhimantryottarayā praticchannāṃ hastayor ābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyād upadhānaliṅgayā //
ĀpGS, 10, 10.1 vāsaḥ sadyaḥkṛttotam uttarābhyām abhimantryottarābhis tisṛbhiḥ paridhāpya parihitam uttarayānumantrayate //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 13, 5.1 uttarayābhimantrya dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prayacchet savyaṃ śūdrāya //
ĀpGS, 13, 8.1 uttarayābhimantryāñjalāv ekadeśa ānīyamāna uttaraṃ yajur japet //
ĀpGS, 13, 13.1 uttarābhyām abhimantrya yajurbhyām apa ācāmati purastād upariṣṭāc cottarayā triḥ prāśyānukampyāya prayacchet //
ĀpGS, 13, 16.1 uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti //
ĀpGS, 13, 18.1 annaṃ proktam upāṃśūttarair abhimantryoṃ kalpayatety uccaiḥ //
ĀpGS, 15, 13.0 kumārīmuttareṇa yajuṣābhimantrayate //
ĀpGS, 17, 5.1 yathākhātam itarā anvavadhāya vaṃśam ādhīyamānam uttareṇa yajuṣābhimantrayate //
ĀpGS, 18, 3.1 śaṅkhinaṃ kumāraṃ tapoyukta uttarābhyām abhimantryottarayodakumbhena śirasto 'vanayet prātar madhyandine sāyam //
ĀpGS, 23, 2.1 kruddham uttarābhyām abhimantrayeta vikrodho bhavati //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 3.1 yajñasya ghoṣad asīti gārhapatyam abhimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati //
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 7, 1, 19.0 atikramya yūpyān yaṃ joṣayate tam abhimantrayate //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 9, 6.0 pūrvavad ājyāny abhimantryāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 28, 4.3 yad yūpam upaspṛśed duriṣṭaṃ yajñasyāmuñcet tam abhimantrayeta vāyav eṣa te vāyav ity ekam /
ĀpŚS, 16, 2, 6.0 agniṃ purīṣyam aṅgirasvad acchema iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 11.0 śivo bhava prajābhya ity āhitam abhimantrayate //
ĀpŚS, 16, 3, 13.0 agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 25, 2.4 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ svāṃ yoniṃ yathāyatham ity upahitam abhimantrayate //
ĀpŚS, 16, 33, 2.1 hiraṇyavarṇā ity upahitā abhimantrayate //
ĀpŚS, 18, 6, 4.1 divaṃ proṣṭhinīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam abhimantrayate //
ĀpŚS, 18, 14, 16.1 hiraṇyavarṇāv ity udyatāv abhimantrayate //
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
ĀpŚS, 18, 16, 6.1 kṣatrāṇāṃ kṣatrapatir asīty abhiṣicyamānam abhimantrayate //
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 18, 18, 8.1 niṣasāda dhṛtavrata ity āsīnam abhimantrayate //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 24, 8.0 imam agna āyuṣe varcase kṛdhīti prāśnantam abhimantrayate //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 8, 12.1 bhuvo devānāṃ karmaṇety ṛtudīkṣābhiḥ kṛṣṇājinam ārohantam abhimantrayate //
ĀpŚS, 20, 16, 9.0 rathe tiṣṭhan nayati vājina iti sārathim abhimantrayate //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 4.3 yat satyaṃ tad dṛśyatām iti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekam gṛhāṇeti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 11.1 athābhimantrayate /
ŚBM, 4, 5, 2, 4.1 taṃ nirūhyamāṇam abhimantrayate /
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 1.1 hasta eṣābhrir bhavaty atha paśūn abhimantrayate /
ŚBM, 6, 3, 2, 2.1 so 'śvamabhimantrayate /
ŚBM, 6, 3, 2, 5.1 tribhirabhimantrayate /
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 7.1 athāśvamabhimantrayate /
ŚBM, 6, 3, 3, 14.1 athainam utkrāntamabhimantrayate /
ŚBM, 6, 4, 4, 1.1 hasta eṣa bhavatyatha paśūn abhimantrayate /
ŚBM, 6, 4, 4, 2.1 so 'śvamabhimantrayate /
ŚBM, 6, 4, 4, 5.1 tribhirabhimantrayate /
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 7, 3, 7.1 athainam abhimantrayate /
ŚBM, 6, 7, 4, 2.5 atha yaṃ kāmayeta vīryavānt syād iti vikṛtyainaṃ purastād abhimantrayeta /
ŚBM, 13, 8, 2, 5.4 yuṅkteti saṃpreṣyābhimantrayate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 7.0 nityā vābhimantrya //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 27, 8.0 agna āyūṃṣīty abhimantrya //
ŚāṅkhGS, 3, 4, 4.0 ariṣṭā asmākaṃ vīrā mā parāseci no dhanam ity abhimantrya //
ŚāṅkhGS, 3, 8, 2.0 prajāpataye tvā grahaṃ gṛhṇāmi mahyaṃ śriyai mahyaṃ yaśase mahyam annādyāyeti prāśanārthīyam abhimantrya //
ŚāṅkhGS, 5, 3, 4.0 vanaspate śatavalśa ity abhimantrya //
ŚāṅkhGS, 5, 5, 12.0 śatam in nu śarado anti devā ity ātmānam abhimantrya //
Arthaśāstra
ArthaŚ, 1, 9, 11.1 brāhmaṇenaidhitaṃ kṣatraṃ mantrimantrābhimantritam /
ArthaŚ, 14, 3, 58.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet abhimantrayeccaitena //
Carakasaṃhitā
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Mahābhārata
MBh, 1, 55, 3.14 abhimantritenodakena ṛṣibhiścābhicārakaiḥ /
MBh, 1, 57, 42.2 abhimantryātha tacchukram ārāt tiṣṭhantam āśugam /
MBh, 1, 122, 16.1 eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ /
MBh, 1, 218, 15.2 vāyavyam evābhimantrya pratipattiviśāradaḥ //
MBh, 3, 17, 25.2 abhimantrya mahāstreṇa saṃdadhe śatrunāśanam //
MBh, 3, 21, 24.2 abhimantritānāṃ dhanuṣā divyena vidhinākṣipam //
MBh, 3, 274, 25.1 taṃ bāṇavaryaṃ rāmeṇa brahmāstreṇābhimantritam /
MBh, 5, 60, 9.1 mayābhimantritaḥ śaśvajjātavedāḥ praśaṃsati /
MBh, 6, 116, 22.1 saṃdhāya ca śaraṃ dīptam abhimantrya mahāyaśāḥ /
MBh, 7, 28, 16.2 abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi //
MBh, 7, 58, 9.2 sasnau candanasaṃyuktaiḥ pānīyair abhimantritaiḥ //
MBh, 7, 60, 16.2 abhimantritam arciṣmān udayaṃ bhāskaro yathā //
MBh, 7, 78, 21.2 evam uktvārjuno bāṇān abhimantrya vyakarṣayat /
MBh, 7, 121, 30.2 indrāśanisamasparśaṃ divyamantrābhimantritam //
MBh, 7, 170, 54.2 avākirat pradīptāgraiḥ śaraistair abhimantritaiḥ //
MBh, 7, 172, 15.2 so 'bhimantrya śaraṃ dīptaṃ vidhūmam iva pāvakam /
MBh, 8, 6, 36.3 śātakaumbhamayaiḥ kumbhair māheyaiś cābhimantritaiḥ //
MBh, 9, 16, 46.1 balaprayatnād adhirūḍhavegāṃ mantraiśca ghorair abhimantrayitvā /
MBh, 13, 77, 21.1 gomatyā vidyayā dhenuṃ tilānām abhimantrya yaḥ /
Rāmāyaṇa
Rām, Bā, 21, 2.2 purodhasā vasiṣṭhena maṅgalair abhimantritam //
Rām, Su, 46, 38.1 tataḥ svāyambhuvair mantrair brahmāstram abhimantritam /
Rām, Yu, 45, 22.1 srajaśca vividhākārā jagṛhustvabhimantritāḥ /
Rām, Yu, 60, 26.2 dhanuścātmarathaṃ caiva sarvaṃ tatrābhyamantrayat //
Rām, Yu, 97, 14.1 abhimantrya tato rāmastaṃ maheṣuṃ mahābalaḥ /
Amarakośa
AKośa, 2, 431.1 upākṛtaḥ paśurasau yo 'bhimantrya kratau hataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 15.2 koṣṭhaṃ vibhajya bhaiṣajyamātrāṃ mantrābhimantritām //
AHS, Utt., 1, 8.2 hareṇumātraṃ medhāyurbalārtham abhimantritam //
Daśakumāracarita
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
Liṅgapurāṇa
LiPur, 1, 31, 18.1 sahiraṇyaṃ sabījaṃ ca brahmabhiś cābhimantritam /
LiPur, 1, 85, 145.1 śuddhānnaṃ snigdham aśnīyāt saṃskṛtaṃ cābhimantritam /
LiPur, 1, 85, 194.2 ekādaśena bhuñjīyādannaṃ caivābhimantritam //
LiPur, 1, 102, 16.2 duhiturdevadevena na jānannabhimantritam //
LiPur, 2, 21, 33.2 pañcagavyaṃ tataḥ prāśya īśānenābhimantritam //
LiPur, 2, 24, 15.3 īśānena puṣpāṇi athābhimantrayet //
LiPur, 2, 24, 17.1 pañcāmṛtapañcagavyādīni brahmāṅgamūlādyair abhimantrayet //
LiPur, 2, 25, 88.1 punaḥ kuśena gṛhītvā saṃhitābhimantreṇa namo'ntenābhimantrayet //
Matsyapurāṇa
MPur, 13, 13.1 kimarthaṃ tāta bhartā me yajñe'sminnābhimantritaḥ /
MPur, 68, 21.2 sthāpayedavraṇaṃ kumbhaṃ saptarcenābhimantritam //
MPur, 102, 11.2 mṛttike brahmadattāsi kāśyapenābhimantritā /
MPur, 153, 152.1 tatastu tasyāstravarābhimantritaḥ śaro'rdhacandrapratimo mahāraṇe /
Nāṭyaśāstra
NāṭŚ, 2, 65.1 abhimantrya yathānyāyaṃ stambhānutthāpayecchuciḥ /
NāṭŚ, 3, 79.2 vighnajarjaraṇārthaṃ tu jarjaraṃ tvabhimantrayet //
Suśrutasaṃhitā
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Cik., 13, 25.2 tatra mantraṃ pravakṣyāmi yenedamabhimantryate //
Su, Cik., 30, 28.1 mantreṇānena matimān sarvā evābhimantrayet /
Su, Utt., 28, 9.2 adbhiśca gāyatryabhimantritābhiḥ prajvālanaṃ vyāhṛtibhiśca vahneḥ //
Su, Utt., 39, 237.2 kṛtaṃ manuṣyadevāya brāhmaṇairabhimantritam //
Viṣṇupurāṇa
ViPur, 1, 18, 5.2 abhimantrya sahānnena maitreya bubhuje tadā //
ViPur, 2, 8, 52.1 oṃkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam /
ViPur, 3, 11, 83.1 mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa /
Viṣṇusmṛti
ViSmṛ, 12, 3.1 tatrānābhimagnasyārogadveṣiṇaḥ puruṣasyānyasya jānunī gṛhītvābhimantritam ambhaḥ praviśet //
ViSmṛ, 23, 37.1 tasyopahatamātram apāsya gāyatryābhimantritaṃ suvarṇāmbhaḥ prakṣipet bastasya ca pradarśayed agneś ca //
ViSmṛ, 48, 4.1 aśṛtaṃ śrapyamāṇaṃ śṛtaṃ cābhimantrayet //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 102.2 śuddhaś ced gamayordhvaṃ māṃ tulām ity abhimantrayet //
YāSmṛ, 3, 278.1 yan me 'dya reta ityābhyāṃ skannaṃ reto 'bhimantrayet /
YāSmṛ, 3, 326.2 pavitrāṇi japet piṇḍān gāyatryā cābhimantrayet //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 45.1 abhivandya pituḥ pādāv āśīrbhiś cābhimantritaḥ /
Bhāratamañjarī
BhāMañj, 8, 212.2 abhimantrya samākṛṣya mṛtyudaṃṣṭrāsitānanam //
Garuḍapurāṇa
GarPur, 1, 43, 23.1 pavitraṃ vāsudevena abhimantrya sakṛtsakṛt /
GarPur, 1, 43, 31.1 dhūpayitvā pavitraṃ tu mantreṇaivābhimantrayet /
GarPur, 1, 48, 20.1 puṣpair vitānair bahulair ādivarṇābhimantritāḥ /
GarPur, 1, 48, 25.2 akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān //
GarPur, 1, 48, 49.2 tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet //
GarPur, 1, 48, 52.1 yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet /
GarPur, 1, 48, 73.1 ācāryo 'tha nirīkṣyāpi nīrājyamabhimantritam /
GarPur, 1, 48, 95.1 ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet /
GarPur, 1, 50, 28.1 kurvīta praṇatiṃ bhūmau mūrdhānamabhimantritaḥ /
GarPur, 1, 50, 43.2 abhimantrya jalaṃ mantrairāliṅgairvāruṇaiḥ śubhaiḥ //
GarPur, 1, 50, 48.2 tato 'bhimantritaṃ topamāpo hiṣṭhādimantrakaiḥ //
GarPur, 1, 105, 71.2 pavitrāṇi japetpiṇḍān gāyattryā cābhimantrayet //
Mātṛkābhedatantra
MBhT, 11, 21.1 bhūrasītyādimantreṇa ghaṭayugmābhimantritam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 270.1 abhimantryātha bhūragniśceti vṛttatrayaṃ tribhiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Rasamañjarī
RMañj, 9, 9.1 raktāpāmārgamūlaṃ tu somavārābhimantritam /
Rasaratnākara
RRĀ, Ras.kh., 4, 64.2 anena mantreṇa sarvayogāḥ saptābhimantritā bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 7, 15.1 raktāpāmārgāmūlaṃ tu somavāre'bhimantrayet /
RRĀ, Ras.kh., 7, 69.2 anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti /
RRĀ, V.kh., 19, 134.1 kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam /
Rasārṇava
RArṇ, 12, 243.3 saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //
RArṇ, 12, 245.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
Skandapurāṇa
SkPur, 13, 2.2 duhiturdevadevena jñātvā tadabhimantritam //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 45.2 anena manunā devi tajjalaṃ cābhimantritam //
Ānandakanda
ĀK, 1, 3, 29.1 mūlābhimantritaṃ bhasma tannetraṃ vastrarodhitam /
ĀK, 1, 3, 73.2 mūlābhimantritaṃ bhasma tasya mūrdhni nikṣipet //
ĀK, 1, 23, 454.3 saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //
ĀK, 1, 23, 456.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
Dhanurveda
DhanV, 1, 21.1 śiṣyāya mānuṣaṃ cāpaṃ dhanurvvedābhimantritam /
Haribhaktivilāsa
HBhVil, 2, 244.2 deyamantreṇa sāṣṭaṃ tu sahasram abhimantrayet //
HBhVil, 3, 333.1 tajjalaṃ cāmṛtaṃ dhyātvā svamantreṇābhimantrya ca /
HBhVil, 5, 17.1 tataś cāsanamantreṇābhimantryābhyarcya cāsanam /
HBhVil, 5, 52.1 mūlena pātreṇaikena aṣṭakṛtvo 'bhimantrayet /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Rasasaṃketakalikā
RSK, 3, 3.1 nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 10.2 evamuktvā gṛhītvāsau karasthamabhimantrayet //
SkPur (Rkh), Revākhaṇḍa, 198, 98.2 tataḥ pradakṣiṇīkṛtya tulāmityabhimantrayet //
Uḍḍāmareśvaratantra
UḍḍT, 2, 13.2 mantrābhimantritaṃ kṛtvā tataḥ svastho bhaviṣyati /
UḍḍT, 2, 63.1 liṅgasampūjanaṃ kṛtvā jalaṃ caivābhimantrayet /
UḍḍT, 8, 2.1 ekavṛkṣataṭe nārī snānaṃ kṛtvābhimantrayet /
UḍḍT, 9, 3.6 tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt /
UḍḍT, 9, 3.13 atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 21.5 drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate /
UḍḍT, 9, 21.7 anena mantreṇa mayūrāsthimayaṃ kīlakaṃ tryaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā catuṣpathe nikhanet sa tatra bhramati /
UḍḍT, 9, 21.10 anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati /
UḍḍT, 9, 32.6 anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati /
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
UḍḍT, 14, 1.2 anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta /
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
UḍḍT, 14, 25.2 anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /
UḍḍT, 14, 26.2 anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati //
UḍḍT, 14, 27.2 anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati //
UḍḍT, 14, 28.2 anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 7.3 ity abhimantrya //