Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 3, 8.1 mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ /
RCint, 3, 65.1 anena marditaḥ sūtaḥ saṃsthitas taptakhalvake /
RCint, 3, 162.1 bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam /
RCint, 4, 18.1 kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /
RCint, 4, 25.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RCint, 4, 36.1 agastipuṣpaniryāsairmarditaḥ sūraṇodare /
RCint, 5, 6.2 mardayenmātuluṅgāmlai ruvutailena bhāvayet /
RCint, 5, 18.3 mardayecca karāṅgulyā gandhabandhaḥ prajāyate //
RCint, 5, 19.2 mardayedghṛtayogena jāyate gandhapiṣṭikā //
RCint, 5, 21.2 stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /
RCint, 6, 28.1 amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet /
RCint, 6, 29.2 tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
RCint, 6, 34.2 mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet //
RCint, 6, 59.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RCint, 7, 100.1 viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /
RCint, 8, 15.1 bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam /
RCint, 8, 40.1 sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram /
RCint, 8, 49.2 mardayedātape paścādvālukāyantramadhyagam //
RCint, 8, 169.1 samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /
RCint, 8, 252.1 melitaṃ devadeveśi marditaṃ kanyakādravaiḥ /
RCint, 8, 267.2 mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //
RCint, 8, 269.2 sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam //
RCint, 8, 278.2 kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ //