Occurrences

Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Mahābhārata

Aitareyabrāhmaṇa
AB, 2, 18, 7.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 18, 9.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 5.0 pakṣāntā upavastavyāḥ pakṣādayo 'bhiyaṣṭavyāḥ //
GobhGS, 1, 5, 6.0 āmāvāsyena haviṣā pūrvapakṣam abhiyajate paurṇamāsenāparapakṣam //
GobhGS, 4, 7, 26.0 etāś caiva devatā abhiyajet //
Gopathabrāhmaṇa
GB, 2, 1, 7, 2.0 te devāḥ prajāpatim evābhyayajanta //
GB, 2, 1, 20, 22.0 atra devāḥ sāśvā abhīṣṭāḥ prītā bhavanti //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
Jaiminīyabrāhmaṇa
JB, 1, 90, 8.0 abhi devaṃ iyakṣata iti sarvā evaitena devatā anantarāyam abhiyajate //
Kāṭhakasaṃhitā
KS, 8, 5, 40.0 sarvā evāsya tena devatā abhīṣṭāḥ prītā bhavanti //
KS, 11, 10, 82.0 atho ima evāsya lokā abhīṣṭāḥ prītā bhavanti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 3.0 bahūnāṃ samānam ahar yajamānānāṃ yaḥ pūrvedyur agniṃ gṛhṇāti sa śvobhūte devatā abhiyajate //
MS, 1, 4, 5, 7.0 tāḥ śvobhūte 'bhiyajate //
MS, 1, 4, 8, 23.0 taṃ saṃtatam uttare 'rdhamāse 'bhiyajate //
MS, 1, 10, 8, 28.0 atha yas trayodaśaṃ māsaṃ sampādayati trayodaśaṃ māsam abhiyajate sa cāturmāsyayājī //
MS, 1, 10, 8, 36.0 tam abhiyajate //
MS, 1, 10, 17, 18.0 etad vā asya saṃvatsaro 'bhīṣṭo 'bhūt //
MS, 1, 10, 17, 19.0 abhīṣṭā ṛtavaḥ //
MS, 1, 10, 17, 20.0 atha vā asya pitaro 'nabhīṣṭāḥ //
MS, 1, 10, 17, 21.0 yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 31.0 ta evāsyaitenābhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 20, 1.0 etad vā asya saṃvatsaro 'bhīṣṭo 'bhūd abhīṣṭā ṛtavaḥ //
MS, 1, 10, 20, 1.0 etad vā asya saṃvatsaro 'bhīṣṭo 'bhūd abhīṣṭā ṛtavaḥ //
MS, 1, 10, 20, 2.0 atha vā asya rudrā anabhīṣṭāḥ //
MS, 1, 10, 20, 3.0 yad ete tryambakās tenaivāsya rudrā abhīṣṭāḥ prītā bhavanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 5.7 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 5.9 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.1 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.3 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.5 tena so 'syābhīṣṭaḥ prītaḥ /
TB, 1, 1, 10, 6.6 tathāsya sarve prītā abhīṣṭā ādhīyante /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 8, 3.0 agniṃ pradakṣiṇaṃ kṛtvā prācyām udīcyāṃ vā tām upaveśyābhiṣṭvā pañcaśākheneti yonimabhimṛśya saṃ no mana ity upagacchet //
Mahābhārata
MBh, 12, 329, 39.4 tataḥ sa varadastān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu /