Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Āpastambagṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 38, 7.1 yayo rathaḥ satyavartmarjuraśmir mithuyā carantam abhiyāti dūṣayan /
Atharvaveda (Śaunaka)
AVŚ, 4, 29, 7.1 yayo rathaḥ satyavartma ṛjuraśmir mithuyā carantam abhiyāti dūṣayan /
AVŚ, 11, 2, 13.1 yo 'bhiyāto nilayate tvāṃ rudra nicikīrṣati /
Kauśikasūtra
KauśS, 2, 5, 3.0 yānenābhiyāti //
KauśS, 13, 37, 3.1 bhavāśarvau mṛḍataṃ mābhiyātam ity etena sūktena juhuyāt //
Āpastambagṛhyasūtra
ĀpGS, 5, 25.1 te uttarābhir abhiyāti //
Buddhacarita
BCar, 6, 60.2 kāṣāyavastro 'bhiyayau samīpaṃ taṃ śākyarājaprabhavo 'bhyuvāca //
Mahābhārata
MBh, 1, 8, 12.2 pramatiścābhyayācchrutvā sthūlakeśaṃ yaśasvinam /
MBh, 1, 37, 15.2 iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt /
MBh, 1, 78, 16.3 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstataḥ /
MBh, 1, 89, 33.2 abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm /
MBh, 1, 95, 7.2 gandharvarājo balavāṃstulyanāmābhyayāt tadā /
MBh, 1, 103, 14.1 tato gāndhārarājasya putraḥ śakunir abhyayāt /
MBh, 1, 119, 38.5 hatāvaśeṣā bhīmena sarpā vāsukim abhyayuḥ /
MBh, 1, 119, 43.70 te hanyamānāḥ pārthena sarpā vāsukim abhyayuḥ /
MBh, 1, 122, 47.4 abhyayāt sa tato droṇaṃ dhanurvedacikīrṣayā /
MBh, 1, 128, 4.40 sabālavṛddhāḥ kāmpilyāḥ kauravān abhyayustadā /
MBh, 1, 128, 4.96 tataḥ satyajitaścāpaṃ chittvā rājānam abhyayāt /
MBh, 1, 192, 7.199 pare 'pyabhiyayur hṛṣṭāḥ puraṃ paurasukhāvahāḥ /
MBh, 1, 199, 38.1 vaṇijaścābhyayustatra deśe digbhyo dhanārthinaḥ /
MBh, 1, 213, 20.16 so 'bhiyāya puraśreṣṭhaṃ dāśārhagaṇasaṃvṛtaḥ /
MBh, 2, 5, 47.2 abhiyāsi javenaiva samīkṣya trividhaṃ balam /
MBh, 2, 22, 22.1 cintayāmāsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt /
MBh, 2, 22, 29.1 tatrainaṃ nāgarāḥ sarve satkāreṇābhyayustadā /
MBh, 2, 26, 11.2 śiśupālaṃ mahāvīryam abhyayājjanamejaya //
MBh, 2, 28, 36.1 pāvake vinivṛtte tu nīlo rājābhyayāt tadā /
MBh, 3, 4, 5.1 draupadyā saha saṃgamya paśyamāno 'bhyayāt prabhuḥ /
MBh, 3, 13, 3.1 vane te 'bhiyayuḥ pārthān krodhāmarśasamanvitāḥ /
MBh, 3, 44, 8.2 saṃsthitānyabhiyātāni dadarśāyutaśas tadā //
MBh, 3, 56, 6.1 evam uktas tu kalinā puṣkaro nalam abhyayāt /
MBh, 3, 56, 6.2 kaliścaiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt //
MBh, 3, 102, 16.2 kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha /
MBh, 3, 109, 19.1 tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi /
MBh, 3, 163, 32.2 śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām /
MBh, 3, 169, 22.1 tato mātalinā sārdham ahaṃ tat puram abhyayām /
MBh, 3, 174, 4.2 ālokayanto 'bhiyayuḥ pratītās te dhanvinaḥ khaḍgadharā narāgryāḥ //
MBh, 3, 174, 15.2 ghaṭotkacaṃ sānucaraṃ visṛjya tato 'bhyayur yāmunam adrirājam //
MBh, 3, 216, 5.1 vijighāṃsuṃ tadāyāntaṃ kumāraḥ śakram abhyayāt /
MBh, 3, 218, 40.1 athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ /
MBh, 3, 227, 17.2 vyuṣitāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt //
MBh, 3, 231, 9.2 pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā //
MBh, 3, 267, 2.2 śvaśuro vālinaḥ śrīmān suṣeṇo rāmam abhyayāt //
MBh, 4, 29, 8.2 rāṣṭraṃ tasyābhiyātvāśu bahudhānyasamākulam //
MBh, 4, 33, 8.1 sa praviśya puraṃ rājño nṛpaveśmābhyayāt tataḥ /
MBh, 4, 50, 2.2 abhiyānīyam ājñāya vairāṭir idam abravīt //
MBh, 4, 55, 15.3 abhyayād visṛjan bāṇān kāyāvaraṇabhedinaḥ //
MBh, 5, 1, 2.2 nyastāsanā mālyavatī sugandhā tām abhyayuste nararājavaryāḥ //
MBh, 5, 7, 3.2 balena nātimahatā dvārakām abhyayāt purīm //
MBh, 5, 7, 21.2 tato 'bhyayād bhīmabalo rauhiṇeyaṃ mahābalam //
MBh, 5, 7, 29.1 so 'bhyayāt kṛtavarmāṇaṃ dhṛtarāṣṭrasuto nṛpaḥ /
MBh, 5, 8, 1.3 abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ //
MBh, 5, 19, 24.2 pṛthag akṣauhiṇībhyāṃ tāvabhiyātau suyodhanam //
MBh, 5, 47, 36.1 yadā śikhaṇḍī rathinaḥ pracinvan bhīṣmaṃ rathenābhiyātā varūthī /
MBh, 5, 47, 38.2 droṇaṃ raṇe śatrusaho 'bhiyātā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 48, 38.1 sahitān hi kurūn sarvān abhiyāto dhanaṃjayaḥ /
MBh, 5, 56, 20.2 dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata //
MBh, 5, 58, 4.1 naivābhimanyur na yamau taṃ deśam abhiyānti vai /
MBh, 5, 58, 25.2 na taṃ paśyāmyahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe //
MBh, 5, 153, 4.2 abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ //
MBh, 5, 176, 17.2 virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam //
MBh, 5, 180, 10.2 punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ //
MBh, 5, 191, 13.1 abhiyāsyati māṃ kopāt saṃbandhī sumahābalaḥ /
MBh, 5, 192, 27.2 abhiyāsyati saṃkruddho daśārṇādhipatir hi tam //
MBh, 6, 1, 5.1 abhiyāya ca durdharṣāṃ dhārtarāṣṭrasya vāhinīm /
MBh, 6, 15, 23.1 yacchikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ /
MBh, 6, 41, 30.2 bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 43, 11.1 sātyakiśca maheṣvāsaḥ kṛtavarmāṇam abhyayāt /
MBh, 6, 43, 26.1 yudhiṣṭhiraḥ svayaṃ rājā madrarājānam abhyayāt /
MBh, 6, 43, 46.2 abhyayāt tvarito rājaṃs tato yuddham avartata //
MBh, 6, 43, 55.2 abhyayājjavanair aśvais tato yuddham avartata //
MBh, 6, 50, 97.2 abhyayāt tvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ //
MBh, 6, 53, 31.2 abhyayāt pāṇḍavān yuddhe rākṣasaṃ ca ghaṭotkacam //
MBh, 6, 55, 4.2 abhyayājjavanair aśvaiḥ pāṇḍavānām anīkinīm /
MBh, 6, 70, 25.2 vārṣṇeyo vinadan rājan bhūriśravasam abhyayāt //
MBh, 6, 71, 13.1 kauravān abhyayustūrṇaṃ hastyaśvarathapattibhiḥ /
MBh, 6, 71, 28.2 abhyayājjavanair aśvair bhāradvājasya vāhinīm //
MBh, 6, 73, 48.1 tato droṇo rājagṛddhī tvarito 'bhiyayau raṇāt /
MBh, 6, 73, 58.1 te 'bhiyātā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ /
MBh, 6, 75, 32.1 abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ /
MBh, 6, 75, 38.2 abhyayāt samare rājan hantukāmo yaśasvinam //
MBh, 6, 82, 35.2 āvantyau samare kruddhāvabhyayāt sa paraṃtapau //
MBh, 6, 84, 4.2 bhīṣmam evābhyayustūrṇaṃ tyaktvā mṛtyukṛtaṃ bhayam //
MBh, 6, 90, 27.2 nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt /
MBh, 6, 103, 99.2 śikhaṇḍyapi yudhāṃ śreṣṭho bhīṣmam evābhiyāsyatu //
MBh, 6, 107, 27.1 sahadevaṃ tathā yāntaṃ kṛpaḥ śāradvato 'bhyayāt /
MBh, 6, 110, 45.2 bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃstyaktvā mahāhave //
MBh, 6, 113, 26.1 ye ca kecana pārthānām abhiyātā dhanaṃjayam /
MBh, 7, 2, 3.2 piteva putrāṃstvarito 'bhyayāt tataḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 7, 24.2 yudhiṣṭhirānīkam adīnayodhī droṇo 'bhyayāt kārmukabāṇapāṇiḥ //
MBh, 7, 9, 27.1 āśīviṣa iva kruddhaḥ sahadevo yadābhyayāt /
MBh, 7, 13, 46.1 tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ /
MBh, 7, 13, 80.2 ārtāyanir amitraghnaḥ kruddhaḥ saubhadram abhyayāt //
MBh, 7, 19, 3.2 abhyayād bharataśreṣṭha dharmarājajighṛkṣayā //
MBh, 7, 20, 46.2 apāyājjavanair aśvaiḥ pāñcālyo droṇam abhyayāt //
MBh, 7, 25, 44.1 tatastam abhyayāt tūrṇaṃ ruciparvā kṛtīsutaḥ /
MBh, 7, 31, 41.2 abhyayāt tatra yatra sma droṇaḥ pāṇḍūn pramardati //
MBh, 7, 36, 1.3 duryodhano bhṛśaṃ kruddhaḥ svayaṃ saubhadram abhyayāt //
MBh, 7, 38, 20.1 evam uktāstu te rājñā sātvatīputram abhyayuḥ /
MBh, 7, 38, 26.2 saubhadram abhyayāt kruddhaḥ śaravarṣair avākiran //
MBh, 7, 39, 30.2 saubhadram abhyayāt tūrṇaṃ dṛḍham udyamya kārmukam //
MBh, 7, 43, 3.2 yathāpradhānāḥ saubhadram abhyayuḥ kurusattamāḥ //
MBh, 7, 43, 8.2 ārād āyāntam abhyetya vasātīyo 'bhyayād drutam //
MBh, 7, 45, 8.2 iṣvastravinmahātejā lakṣmaṇo ''rjunim abhyayāt //
MBh, 7, 53, 13.1 mām asau putrahanteti śvo 'bhiyātā dhanaṃjayaḥ /
MBh, 7, 53, 38.2 tam eva prathamaṃ droṇam abhiyāsyāmi keśava //
MBh, 7, 54, 26.2 raṇagatam abhiyānti sindhurājaṃ na sa bhavitā saha tair api prabhāte //
MBh, 7, 65, 5.2 duḥśāsano bhṛśaṃ kruddho yuddhāyārjunam abhyayāt //
MBh, 7, 66, 27.1 te 'bhyayuḥ samare rājan vāsudevadhanaṃjayau /
MBh, 7, 67, 17.2 abhyayād varjayan droṇaṃ mainākam iva parvatam //
MBh, 7, 67, 59.2 abhyayājjavanair aśvaiḥ phalgunaṃ śatrusūdanam //
MBh, 7, 69, 3.2 prabhagnaṃ svabalaṃ dṛṣṭvā putraste droṇam abhyayāt //
MBh, 7, 71, 27.2 abhyayād rabhasaṃ yuddhe vegam āsthāya madhyamam //
MBh, 7, 85, 34.2 na cāpyabhiyayuḥ kecid apare naiva vivyadhuḥ //
MBh, 7, 91, 3.2 śaineyastvarito rājan kṛtavarmāṇam abhyayāt //
MBh, 7, 91, 52.2 abhyayājjavanair aśvair yuyudhānaṃ mahāratham //
MBh, 7, 92, 9.2 abhyayāt sātyakistūrṇaṃ putraṃ tava mahāratham //
MBh, 7, 92, 25.2 abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ //
MBh, 7, 97, 4.2 śaineyo 'bhiyayau yuddhe tanmamācakṣva tattvataḥ //
MBh, 7, 100, 36.2 tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt //
MBh, 7, 101, 5.1 tam abhyayād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ /
MBh, 7, 101, 51.1 hata droṇaṃ hata droṇam iti te droṇam abhyayuḥ /
MBh, 7, 102, 64.2 darśayan ghoram ātmānam amitrān sahasābhyayāt //
MBh, 7, 103, 13.2 nimīlya nayane rājan padātir droṇam abhyayāt //
MBh, 7, 103, 27.2 abhyayātāṃ mahārāja nardantau govṛṣāviva //
MBh, 7, 105, 1.3 sātvate bhīmasene ca putraste droṇam abhyayāt /
MBh, 7, 107, 2.4 abhyayāt pāṇḍavaṃ karṇo vātoddhūta ivārṇavaḥ //
MBh, 7, 107, 17.2 cāpaṃ bharataśārdūlastyaktātmā karṇam abhyayāt //
MBh, 7, 109, 17.2 tvaramāṇo 'bhyayāt karṇaṃ bhīmaṃ cāvārayaccharaiḥ //
MBh, 7, 110, 33.2 taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutaistava //
MBh, 7, 111, 17.2 abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñ śarān //
MBh, 7, 111, 21.2 abhyayāt pāṇḍavaṃ yuddhe tvaramāṇaḥ parākramī //
MBh, 7, 111, 31.2 bhīmamegho mahārāja karṇaparvatam abhyayāt //
MBh, 7, 112, 3.2 niḥśvasan dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt //
MBh, 7, 112, 35.1 abhyayāccaiva samare droṇam astrabhṛtāṃ varam /
MBh, 7, 114, 92.1 dhanaṃjayastathā yāntaṃ pṛṣṭhato drauṇim abhyayāt /
MBh, 7, 128, 32.2 tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt //
MBh, 7, 131, 19.3 dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm //
MBh, 7, 134, 31.2 abhiyātyeṣa bībhatsuḥ sūtaputrajighāṃsayā //
MBh, 7, 136, 2.2 abhyayāt pāṇḍavān saṃkhye tato yuddham avartata /
MBh, 7, 138, 11.2 svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām //
MBh, 7, 140, 6.2 abhyayāt kauravo rājan bhūriḥ saṃgrāmamūrdhani //
MBh, 7, 143, 13.2 vṛṣaseno 'bhyayāt tūrṇaṃ kirañ śaraśataistadā //
MBh, 7, 144, 1.3 abhyayāt saubalaḥ kruddhastiṣṭha tiṣṭheti cābravīt //
MBh, 7, 144, 9.2 abhyayāt saubalaṃ bhūyo vyāttānana ivāntakaḥ //
MBh, 7, 145, 67.1 abhyayāt tvaritaṃ yuddhe kirañ śaraśatān bahūn /
MBh, 7, 147, 26.3 eṣa bhīmo 'bhiyātyugraḥ punar āvartya vāhinīm //
MBh, 7, 148, 60.3 abhyayāt tumule karṇaṃ tava sainyaṃ vibhīṣayan //
MBh, 7, 149, 3.1 abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham /
MBh, 7, 150, 17.2 tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇam abhyayāt //
MBh, 7, 150, 21.1 tataḥ karṇo 'bhyayād enam asyann asyantam antikāt /
MBh, 7, 151, 12.2 abhyayāt tvarito bhīmaṃ sahitaḥ puruṣāśanaiḥ //
MBh, 7, 153, 9.2 abhyayāt tvaritaḥ karṇaṃ viśikhān vikiran raṇe //
MBh, 7, 161, 30.2 cedayaśca maheṣvāsā droṇam evābhyayur yudhi //
MBh, 7, 164, 5.2 kirañ śarasahasrāṇi droṇam evābhyayād raṇe //
MBh, 7, 164, 15.2 yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt //
MBh, 7, 164, 33.2 abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate //
MBh, 7, 164, 40.1 samāśvasya tu putraste sātyakiṃ punar abhyayāt /
MBh, 7, 164, 44.2 abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn //
MBh, 7, 164, 53.2 caturdhā vāhinīṃ kṛtvā tvaritā droṇam abhyayuḥ //
MBh, 7, 164, 60.2 droṇam evābhyayur yuddhe mohayanto mahāratham //
MBh, 7, 165, 36.2 khaḍgī rathād avaplutya sahasā droṇam abhyayāt //
MBh, 7, 170, 52.2 abhyayānmeghaghoṣeṇa rathenādityavarcasā //
MBh, 8, 10, 35.2 drauṇir eko 'bhyayāt tūrṇaṃ bhīmasenaṃ mahābalam //
MBh, 8, 12, 47.1 atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt /
MBh, 8, 15, 11.2 dṛṣṭvā drauṇir asaṃbhrāntam asaṃbhrāntataro 'bhyayāt //
MBh, 8, 16, 11.2 pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān //
MBh, 8, 16, 23.2 yamau ca yuyudhānaś ca sahitāḥ karṇam abhyayuḥ //
MBh, 8, 17, 1.3 dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ //
MBh, 8, 17, 18.2 aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ //
MBh, 8, 17, 30.2 duḥśāsano mahārāja bhrātā bhrātaram abhyayāt //
MBh, 8, 18, 37.2 abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn //
MBh, 8, 19, 44.2 abhyayuḥ samare rājaṃs tato yuddham avartata //
MBh, 8, 21, 7.2 amitabalapuraḥsarā raṇe kuruvṛṣabhāḥ śiniputram abhyayuḥ //
MBh, 8, 21, 11.1 śinivṛṣabhaśaraprapīḍitaṃ tava suhṛdo vasuṣeṇam abhyayuḥ /
MBh, 8, 21, 18.2 duryodhano 'bhyayād eko nighnan bāṇaiḥ pṛthagvidhaiḥ //
MBh, 8, 21, 22.2 duḥśāsanasyeṣuvaraṃ chittvā rādheyam abhyayāt //
MBh, 8, 22, 29.1 prabhātāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt /
MBh, 8, 22, 33.2 abhiyāsyati māṃ pārthaḥ śakraśaktyā vinākṛtam //
MBh, 8, 26, 54.2 ato vidvann abhiyāsyāmi pārthaṃ diṣṭaṃ na śakyaṃ vyativartituṃ vai //
MBh, 8, 32, 64.2 atho jighāṃsuḥ śaineyaṃ khaḍgacarmabhṛd abhyayāt //
MBh, 8, 34, 22.2 abhiyāsyati māṃ pārthas tan me sādhu bhaviṣyati /
MBh, 8, 34, 24.1 abhiyāsi mahābāho bhīmasenaṃ mahābalam /
MBh, 8, 35, 38.2 hatvānyaṃ ratham āsthāya kruddho rādheyam abhyayāt //
MBh, 8, 40, 40.1 taṃ pṛṣṭhato 'bhyayāt tūrṇaṃ śaineyo vitudañ śaraiḥ /
MBh, 8, 40, 99.2 saṃśaptakānāṃ kaunteyaḥ prapakṣaṃ tvarito 'bhyayāt //
MBh, 8, 42, 18.1 etasminn antare drauṇir abhyayāt sumahābalam /
MBh, 8, 47, 9.1 tān sūdayitvāham apāsya karṇaṃ draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ /
MBh, 8, 49, 100.3 nedaṃ cirāt kṣipram idaṃ bhaviṣyaty āvartate 'sāv abhiyāmi cainam //
MBh, 8, 55, 15.2 abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ //
MBh, 8, 57, 12.2 abhyayād aprameyātmā vijayas tava vāhinīm //
MBh, 8, 57, 24.2 eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ //
MBh, 8, 58, 9.3 kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ //
MBh, 8, 62, 39.2 bhṛśaṃ pradadhmur lavaṇāmbusaṃbhavān parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ //
MBh, 8, 63, 46.2 bhavenāvasthito yānaṃ divyaṃ taṃ deśam abhyayāt //
MBh, 9, 7, 11.2 abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ //
MBh, 9, 8, 41.2 abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava //
MBh, 9, 10, 17.3 abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm //
MBh, 9, 10, 34.2 draupadeyāṃśca śakunir yamau ca drauṇir abhyayāt //
MBh, 9, 16, 59.2 bhrātuḥ sarvair guṇaistulyo rathī pāṇḍavam abhyayāt //
MBh, 9, 20, 20.2 kupito 'tirathaḥ śīghraṃ kṛtavarmāṇam abhyayāt //
MBh, 9, 25, 17.2 amarṣavaśam āpannaḥ śrutarvā bhīmam abhyayāt //
MBh, 9, 26, 29.3 sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt //
MBh, 9, 29, 4.3 sthānaṃ nārocayaṃstatra tataste hradam abhyayuḥ //
MBh, 9, 39, 18.1 sa gatvā dūram adhvānaṃ vasiṣṭhāśramam abhyayāt /
MBh, 9, 39, 19.1 tatastu bhagavān vipro vasiṣṭho ''śramam abhyayāt /
MBh, 9, 43, 31.1 śakrastathābhyayād draṣṭuṃ kumāravaram acyutam /
MBh, 10, 7, 46.2 saṃnādayantaste viśvam aśvatthāmānam abhyayuḥ //
MBh, 10, 16, 22.2 abhyayuḥ sahadāśārhāḥ śibiraṃ punar eva ha //
MBh, 11, 11, 2.1 so 'bhyayāt putraśokārtaḥ putraśokapariplutam /
MBh, 11, 13, 1.3 abhyayur bhrātaraḥ sarve gāndhārīṃ sahakeśavāḥ //
MBh, 12, 4, 21.1 duryodhanastu karṇena pālyamāno 'bhyayāt tadā /
MBh, 12, 20, 11.1 yajñair indro vividhair annavadbhir devān sarvān abhyayānmahaujāḥ /
MBh, 12, 29, 96.2 sarve 'śvamedhair ījānāste 'bhyayur dakṣiṇāyanam //
MBh, 12, 75, 4.2 jijñāsamānaḥ svabalam abhyayād alakādhipam //
MBh, 12, 117, 11.1 tato 'bhyayānmahāvīryo dvīpī kṣatajabhojanaḥ /
MBh, 12, 117, 17.1 tato 'bhyayānmahāraudro vyāditāsyaḥ kṣudhānvitaḥ /
MBh, 12, 128, 3.1 paracakrābhiyātasya durbalasya balīyasā /
MBh, 12, 129, 3.1 paracakrābhiyātasya durbalasya balīyasā /
MBh, 12, 133, 19.2 ye ye no na pradāsyanti tāṃstān senābhiyāsyati //
MBh, 12, 167, 6.1 tato 'bhyayād devarājo virūpākṣapuraṃ tadā /
MBh, 12, 250, 15.2 tvaramāṇeva rājendra mṛtyur dhenukam abhyayāt //
MBh, 13, 54, 19.1 tam abhyayāt praharṣeṇa narendraḥ saha bhāryayā /
MBh, 13, 123, 13.2 yadyevordhvaṃ yadyavāk ca tvaṃ lokam abhiyāsyasi //
MBh, 13, 127, 23.1 tam abhyayācchailasutā bhūtastrīgaṇasaṃvṛtā /
MBh, 14, 85, 2.2 abhyayuḥ sahitāḥ pārthaṃ pragṛhītaśarāsanāḥ //
MBh, 15, 11, 17.1 yadyevam abhiyāyācca durbalaṃ balavānnṛpaḥ /
MBh, 15, 26, 1.2 tatastasminmuniśreṣṭhā rājānaṃ draṣṭum abhyayuḥ /
MBh, 16, 2, 12.1 tathoktvā munayaste tu tataḥ keśavam abhyayuḥ //
Rāmāyaṇa
Rām, Ay, 4, 28.2 vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham //
Rām, Ay, 44, 7.1 rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ /
Rām, Ay, 51, 7.1 sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ /
Rām, Ay, 65, 20.2 niryānto vābhiyānto vā naramukhyā yathāpuram //
Rām, Ki, 41, 37.2 muhūrtārdhena taṃ śīghram abhiyāti śiloccayam //
Rām, Su, 46, 17.2 rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat //
Rām, Yu, 31, 12.2 abhiyāma javenaiva sarvato haribhir vṛtāḥ //
Rām, Yu, 44, 31.2 laṅkām abhiyayustrastā vānaraistair abhidrutāḥ //
Rām, Yu, 49, 36.2 śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ //
Rām, Yu, 58, 4.2 āsthāya triśirā vīro vāliputram athābhyayāt //
Rām, Yu, 62, 45.2 abhyayāt pratyaribalaṃ pataṃga iva pāvakam //
Rām, Yu, 72, 27.2 nikumbhilām abhiyayau caityaṃ rāvaṇipālitam //
Rām, Utt, 29, 24.1 tataḥ sa devān saṃtyajya śakram evābhyayād drutam /
Rām, Utt, 58, 13.2 ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt //
Saundarānanda
SaundĀ, 3, 25.2 prītimagamadatulāṃ nṛpatirjanatā natāśca bahumānamabhyayuḥ //
Daśakumāracarita
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 3, 207.1 ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
Harivaṃśa
HV, 5, 30.1 āpas tastambhire tasya samudram abhiyāsyataḥ /
HV, 15, 61.1 etasminn antare tāta kāmpilyāt pṛṣato 'bhyayāt /
HV, 21, 17.2 abhyayur jayam icchanto vṛṇvānā bharatarṣabha //
HV, 25, 14.1 akṣauhiṇyā tu sainyasya mathurām abhyayāt tadā /
Kirātārjunīya
Kir, 5, 1.2 abhiyayau sa himācalam ucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ //
Kir, 10, 2.1 drutapadam abhiyātum icchatīnāṃ gamanaparikramalāghavena tāsām /
Kir, 13, 5.2 avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena //
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Liṅgapurāṇa
LiPur, 1, 62, 24.1 tamabhyayurmahātmānaṃ buddhimohāya bhīṣaṇāḥ /
LiPur, 1, 103, 13.1 abhyayuḥ śaṅkhavarṇāś ca gaṇakoṭyo gaṇeśvarāḥ /
Matsyapurāṇa
MPur, 133, 28.2 gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 26.2 abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 49.1 āpas tastambhire cāsya samudram abhiyāsyataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 37.2 dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ //
BhāgPur, 3, 22, 18.2 vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām //
BhāgPur, 3, 24, 9.2 svayambhūḥ sākam ṛṣibhir marīcyādibhir abhyayāt //
BhāgPur, 4, 23, 36.1 vijayābhimukho rājā śrutvaitadabhiyāti yān /
Bhāratamañjarī
BhāMañj, 1, 310.2 mṛgayānirgato 'bhyayādgahanaṃ tadyadṛcchayā //
Skandapurāṇa
SkPur, 12, 25.2 yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 100.1 pibanti rudhiraṃ tatra ye 'bhiyānti rajasvalām /