Occurrences

Jaiminīyabrāhmaṇa
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 196, 5.0 te 'bhyayuñjata //
Arthaśāstra
ArthaŚ, 1, 17, 23.1 kāṣṭham iva ghuṇajagdhaṃ rājakulam avinītaputram abhiyuktamātraṃ bhajyeta //
ArthaŚ, 2, 8, 32.2 abhiyuktopajāpāt tu sūcako vadham āpnuyāt //
ArthaŚ, 4, 4, 6.1 dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 11.1 kṛtakābhiyukto vā kūṭasākṣiṇo 'bhijñātānarthavaipulyenārabheta //
ArthaŚ, 4, 9, 22.1 cārakād abhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasadaṇḍaḥ abhiyogadānaṃ ca bandhanāgārāt sarvasvaṃ vadhaśca //
Lalitavistara
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
Mahābhārata
MBh, 1, 192, 7.38 samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam /
MBh, 5, 33, 13.2 abhiyuktaṃ balavatā durbalaṃ hīnasādhanam /
MBh, 5, 49, 9.2 saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata /
MBh, 5, 49, 14.3 śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata //
MBh, 5, 49, 16.2 ajātaśatruṇā tena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 17.3 tena vo bhīmasenena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 20.2 dahyato mocayāmāsa tena vaste 'bhyayuñjata //
MBh, 5, 49, 22.2 tena vo bhīmasenena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 25.2 tena vo vijayenājau pāṇḍavā abhyayuñjata //
MBh, 5, 49, 27.2 mādrīputreṇa kauravya pāṇḍavā abhyayuñjata //
MBh, 5, 49, 28.2 tena vaḥ sahadevena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 30.1 tena vaḥ sahadevena pāṇḍavā abhyayuñjata /
MBh, 5, 49, 33.2 śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata //
MBh, 5, 49, 34.2 maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata //
MBh, 5, 49, 35.2 sumṛṣṭakavacāḥ śūrāstaiśca vaste 'bhyayuñjata //
MBh, 5, 49, 37.2 raṇe tena virāṭena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 38.2 sa teṣām abhavad yoddhā tena vaste 'bhyayuñjata //
MBh, 5, 49, 39.2 āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata //
MBh, 5, 49, 40.2 tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata //
MBh, 5, 49, 41.3 tena vaścedirājena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 42.2 tena vo vāsudevena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 43.2 karakarṣeṇa sahitastābhyāṃ vaste 'bhyayuñjata //
MBh, 6, BhaGī 9, 22.2 teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
MBh, 9, 30, 57.2 abhiyuktastu ko rājā dātum iccheddhi medinīm //
MBh, 12, 94, 21.2 abalān abhiyuñjīta na tu ye balavattarāḥ //
MBh, 12, 104, 35.1 na banūn abhiyuñjīta yaugapadyena śātravān /
MBh, 12, 136, 199.2 abhiyukto 'pramattaśca prāg bhayād bhītavaccaret //
MBh, 12, 149, 24.1 kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca /
MBh, 12, 287, 20.3 manaḥ praṇayate ''tmānaṃ sa enam abhiyuñjati //
MBh, 12, 294, 9.2 trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ //
MBh, 14, 90, 33.2 sarvāṃstān abhyayuñjaṃste tatrāgnicayakarmaṇi //
Manusmṛti
ManuS, 8, 50.2 na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam //
ManuS, 8, 183.2 na tatra vidyate kiṃcid yat parair abhiyujyate //
ManuS, 8, 186.2 na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ //
Rāmāyaṇa
Rām, Ay, 10, 6.2 devi kenābhiyuktāsi kena vāsi vimānitā //
Rām, Su, 9, 7.1 deśakālābhiyuktena yuktavākyābhidhāyinā /
Rām, Yu, 9, 9.1 pramatteṣvabhiyukteṣu daivena prahateṣu ca /
Rām, Yu, 17, 2.1 yadi mām abhiyuñjīran devagandharvadānavāḥ /
Rām, Yu, 26, 9.2 yadartham abhiyuktāḥ sma sītā tasmai pradīyatām //
Rām, Utt, 11, 32.2 śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama //
Rām, Utt, 53, 9.1 yaśca tvām abhiyuñjīta yuddhāya vigatajvaraḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 6.1 agnir yatrābhimathyate vāyur yatrābhiyujyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 73.1 ato 'bhiyuktaḥ satataṃ sarvam ālocya sarvathā /
AHS, Utt., 40, 85.1 abhiniveśavaśād abhiyujyate subhaṇite 'pi na yo dṛḍhamūḍhakaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 19.1 abhiyuktastu satataṃ sarvamālocya sarvathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 16.2 indrajālābhiyuktā vā māyākārī bhaved iti //
BKŚS, 21, 63.2 vaiśyakarmābhiyuktasya tasya nāmāpi nāsti me //
BKŚS, 22, 270.1 tena mām abhiyuñjānā kandarpaśaratāḍitā /
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 2, 2, 190.1 atha kupito 'rthapatir vyavahartum arthagarvād abhiyokṣyate //
DKCar, 2, 2, 194.1 tadahareva manniyogādvimardako 'rthapatisevābhiyuktas tasyodārake vairamabhyavardhayat //
DKCar, 2, 2, 370.1 teṣveve divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat //
DKCar, 2, 4, 175.0 tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktam enam abhyasarāma //
DKCar, 2, 8, 143.0 tatparāmṛṣṭarāṣṭraparyantaś cānantavarmā tamabhiyoktuṃ balasamutthānamakarot //
Kirātārjunīya
Kir, 13, 58.1 nābhiyoktum anṛtaṃ tvam iṣyate kastapasviviśikheṣu cādaraḥ /
Kir, 14, 7.2 tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate //
Kāmasūtra
KāSū, 2, 1, 23.6 abhiyuktāham aneneti yuvatir iti vātsyāyanaḥ //
KāSū, 3, 3, 3.29 kāmayamānā api tu nābhiyuñjata iti prāyovādaḥ /
KāSū, 3, 4, 1.1 darśiteṅgitākārāṃ kanyām upāyato 'bhiyuñjīta //
KāSū, 3, 4, 28.1 anyābhir api saha viśvāsanārtham adhikam adhikaṃ cābhiyuñjīta /
KāSū, 3, 4, 32.2 tato yathoktam abhiyuñjīta //
KāSū, 3, 4, 39.1 na caivāntarāpi puruṣaṃ svayam abhiyuñjīta /
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 3, 4, 42.1 kanyābhiyujyamānā tu yaṃ manyetāśrayaṃ sukham /
KāSū, 3, 4, 44.2 upāyair abhiyuñjānaṃ kanyā na pratilobhayet //
KāSū, 3, 4, 47.1 nīco yastvabhiyuñjīta puruṣaḥ palito 'pi vā /
KāSū, 3, 4, 48.1 yadṛcchayābhiyukto yo dambhadyūtādhiko 'pi vā /
KāSū, 5, 1, 10.2 kāryāpekṣayā tu nābhiyuṅkte /
KāSū, 5, 1, 10.3 svabhāvācca puruṣeṇābhiyujyamānā cikīrṣantyapi vyāvartate /
KāSū, 5, 1, 10.4 punaḥ punar abhiyuktā sidhyati /
KāSū, 5, 1, 10.6 tathābuddhiścābhiyujyamāno 'pi na sidhyati /
KāSū, 5, 1, 10.7 niṣkāraṇam abhiyuṅkte /
KāSū, 5, 1, 10.8 abhiyujyāpi punar nābhiyuṅkte /
KāSū, 5, 1, 10.8 abhiyujyāpi punar nābhiyuṅkte /
KāSū, 5, 1, 16.23 kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā /
KāSū, 5, 2, 4.1 svayam abhiyokṣyamāṇastv ādāv eva paricayaṃ kuryāt //
KāSū, 5, 2, 8.1 kṛtaparicayāṃ darśiteṅgitākārāṃ kanyām ivopāyato 'bhiyuñjīteti /
KāSū, 5, 2, 10.1 yatra caikābhiyuktā na tatrāparām abhiyuñjīta /
KāSū, 5, 2, 10.1 yatra caikābhiyuktā na tatrāparām abhiyuñjīta /
KāSū, 5, 3, 1.1 abhiyuñjāno yoṣitaḥ pravṛttiṃ parīkṣeta /
KāSū, 5, 3, 7.1 abhiyuktāpi pariharati /
KāSū, 5, 3, 8.1 sā ced abhiyujyamānā pāruṣyeṇa pratyādiśatyupekṣyā //
KāSū, 5, 3, 15.2 tato 'bhiyuñjīta naraḥ striyaṃ vigatasādhvasaḥ //
KāSū, 5, 3, 16.2 kṣipram evābhiyojyā sā prathame tv eva darśane //
Kātyāyanasmṛti
KātySmṛ, 1, 90.1 adhikāro 'bhiyuktasya netarasyāsty asaṃgateḥ /
KātySmṛ, 1, 90.2 itaro 'py abhiyuktena pratirodhikṛto mataḥ //
KātySmṛ, 1, 111.1 abhiyuktaś ca ruddhaś ca tiṣṭheyuś ca nṛpājñayā /
KātySmṛ, 1, 111.2 na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ //
KātySmṛ, 1, 121.1 tatrābhiyoktā prāg brūyād abhiyuktas tv anantaram /
KātySmṛ, 1, 134.2 tasmāt na labhate kālam abhiyuktas tu kālabhāk //
KātySmṛ, 1, 163.1 abhiyukto 'bhiyoktāram abhiyuñjīta karhicit /
KātySmṛ, 1, 163.1 abhiyukto 'bhiyoktāram abhiyuñjīta karhicit /
KātySmṛ, 1, 167.1 abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam /
KātySmṛ, 1, 196.1 na mayābhihitaṃ kāryam abhiyujya paraṃ vadet /
KātySmṛ, 1, 244.2 abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ //
KātySmṛ, 1, 260.2 abhiyoktṛabhiyuktānāṃ vacanaṃ prāṅ niveśayet //
KātySmṛ, 1, 324.1 yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet /
KātySmṛ, 1, 411.2 abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ //
KātySmṛ, 1, 441.1 praskhalaty abhiyuktaś cet sthānād anyatra dahyate /
KātySmṛ, 1, 454.1 avaṣṭambhābhiyuktasya viśuddhasyāpi kośataḥ /
KātySmṛ, 1, 456.2 abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca //
KātySmṛ, 1, 474.2 sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ //
Kūrmapurāṇa
KūPur, 1, 7, 49.2 mūrtiṃ tamorajaḥprāyāṃ punarevābhyayūyujat //
KūPur, 1, 11, 289.1 teṣāṃ nityābhiyuktānāṃ māyātattvasamutthitam /
KūPur, 1, 15, 189.2 sahasrapādākṣiśiro'bhiyuktaṃ bhavantamekaṃ praṇamāmi rudram //
KūPur, 1, 16, 19.2 jayāśeṣaduḥkhaughanāśaikaheto jayānantamāhātmyayogābhiyukta /
KūPur, 1, 31, 38.1 sahasrapādākṣiśiro'bhiyuktaṃ sahasrabāhuṃ namasaḥ parastāt /
KūPur, 2, 2, 41.2 yogajñānābhiyuktasya nāvāpyaṃ vidyate kvacit //
KūPur, 2, 2, 44.2 jñānayogābhiyuktastu dehānte tadavāpnuyāt //
KūPur, 2, 11, 3.2 yogajñānābhiyuktasya prasīdati maheśvaraḥ //
KūPur, 2, 11, 87.1 evaṃ nityābhiyuktānāṃ māyeyaṃ karmasānvagam /
KūPur, 2, 11, 88.2 teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
Laṅkāvatārasūtra
LAS, 2, 138.24 buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham /
Liṅgapurāṇa
LiPur, 1, 91, 29.1 uṣṭrā vā rāsabhā vābhiyuktāḥ svapne rathe śubhāḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 45.2 abhiyuktas tathānyena rājakāryodyatas tathā //
NāSmṛ, 1, 1, 48.1 nābhiyukto 'bhiyuñjīta tam atīrtvārtham anyataḥ /
NāSmṛ, 1, 1, 48.1 nābhiyukto 'bhiyuñjīta tam atīrtvārtham anyataḥ /
NāSmṛ, 1, 1, 48.2 na cābhiyuktam anyena na viddhaṃ veddhum arhati //
NāSmṛ, 1, 1, 49.1 yam artham abhiyuñjīta na taṃ viprakṛtiṃ nayet /
NāSmṛ, 1, 1, 50.1 na ca mithyābhiyuñjīta doṣo mithyābhiyoginaḥ /
NāSmṛ, 1, 2, 26.1 abhiyukto 'bhiyogasya yadi kuryād apahnavam /
NāSmṛ, 1, 2, 31.2 abhiyuktena vai bhāvyaṃ vijñeyaṃ pūrvapakṣavat //
NāSmṛ, 2, 1, 37.1 kāmakrodhābhiyuktārtabhayavyasanapīḍitāḥ /
NāSmṛ, 2, 1, 78.1 āhartaivābhiyuktaḥ sann arthānām uddharet padam /
NāSmṛ, 2, 1, 117.1 mattābhiyuktastrībālabalātkārakṛtaṃ ca yat /
NāSmṛ, 2, 20, 5.1 saṃdigdhe 'rthe 'bhiyuktānāṃ pracchanneṣu viśeṣataḥ /
NāSmṛ, 2, 20, 7.1 saṃdigdheṣv abhiyuktānāṃ viśuddhyarthaṃ mahātmanā /
NāSmṛ, 2, 20, 43.1 yadbhaktaḥ so 'bhiyuktaḥ syāt taddaivatyaṃ tu pāyayet /
NāSmṛ, 2, 20, 44.2 nābhiyojyaḥ sa viduṣāṃ kṛtakālavyatikramāt //
NāSmṛ, 2, 20, 46.2 dadyād rājābhiyuktānāṃ pretya ceha ca nandati //
Suśrutasaṃhitā
Su, Sū., 18, 42.2 buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā //
Su, Sū., 25, 32.1 taṃ kṣāraśastrāgnibhir auṣadhaiś ca bhūyo 'bhiyuñjānamayuktiyuktam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 2.1 svakarmaṇyabhiyukto yaḥ saṅgadveṣavivarjitaḥ /
Tantrākhyāyikā
TAkhy, 1, 150.1 abhiyukto yadā paśyen na kāṃcid gatim ātmanaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 43.1 pareṇābhiyuktaś ca sarvātmanā svarāṣṭraṃ gopāyet //
ViSmṛ, 9, 21.1 abhiyuktaś ca divyaṃ kuryāt //
ViSmṛ, 30, 28.1 abhiyukto 'pyanadhyāyeṣvadhyayanaṃ pariharet //
Yājñavalkyasmṛti
YāSmṛ, 2, 9.2 abhiyuktaṃ ca nānyena noktaṃ viprakṛtiṃ nayet //
YāSmṛ, 2, 28.1 āgamas tu kṛto yena so 'bhiyuktas tam uddharet /
YāSmṛ, 2, 29.1 yo 'bhiyuktaḥ paretaḥ syāt tasya rikthī tam uddharet /
YāSmṛ, 2, 100.1 tulādhāraṇavidvadbhir abhiyuktas tulāśritaḥ /
YāSmṛ, 3, 43.2 pratigṛhya tad ākhyeyam abhiyuktena dharmataḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 26.1 ato viparyastaguṇena rājñā tādṛgvidho 'ris tv abhiyuktamātraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 24.2 sarvātmanā mriyamāṇaiśca kṛtyaṃ śuddhaṃ ca tatrāmṛśatābhiyuktāḥ //
Garuḍapurāṇa
GarPur, 1, 71, 8.1 tadyatra bhogīndrabhujābhiyuktaṃ papāta pittaṃ ditijādhipasya /
Hitopadeśa
Hitop, 4, 20.2 abhiyukto yadā paśyen na kiṃcid gatim ātmanaḥ /
Hitop, 4, 30.1 dhārmikasyābhiyuktasya sarva eva hi yudhyate /
Hitop, 4, 46.2 sukhābhiyojyo bhavati viṣaye 'tisaktimān //
Hitop, 4, 114.7 balīyasābhiyuktas tu nṛpo nānyapratikriyaḥ /
Kathāsaritsāgara
KSS, 3, 1, 11.2 sa cānyenābhiyukto 'bhūnnṛpeṇātibalīyasā //
KSS, 3, 1, 97.2 sa jātu balinānyena rājñā gatvābhyayujyata //
KSS, 3, 4, 86.1 athābhiyoktumutsiktaṃ sāmantaṃ kaṃcidekadā /
KSS, 5, 2, 277.1 tataḥ kadācid gandharvān abhiyoktuṃ madena saḥ /
Skandapurāṇa
SkPur, 8, 5.2 bahūni vividhākārāṇyabhiyuktā mahāvratāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 55.0 ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryās tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ //
SDhPS, 3, 184.1 abhiyujyadhve traidhātukānniḥsaraṇahetoḥ //
SDhPS, 3, 190.1 abhiśraddadhitvā ca tathāgataśāsane 'bhiyujyante udyogamāpadyante //
SDhPS, 3, 191.1 tatra kecit sattvāḥ paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoś caturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 194.1 anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane 'bhiyujyante /
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 4, 132.1 bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā //
SDhPS, 5, 29.1 anupūrveṇa ca sarvajñadharmeṣvabhiyujyante yathābalaṃ yathāviṣayaṃ yathāsthānam //
SDhPS, 6, 12.1 api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti //
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 19.1 sattvānāṃ ca paripākāyābhiyukto 'bhūt //
SDhPS, 8, 23.1 satatasamitaṃ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya //
SDhPS, 9, 26.1 tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto 'bhūd ahaṃ ca vīryārambhe 'bhiyuktaḥ //
SDhPS, 9, 26.1 tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto 'bhūd ahaṃ ca vīryārambhe 'bhiyuktaḥ //
SDhPS, 14, 90.1 ete kulaputrā dharmārāmābhiratā buddhajñāne 'bhiyuktāḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 115.1 tasmiṃstīrthe tu yaḥ kaścid abhiyukto nareśvara /