Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 13.0 adaḥ su madhu madhunābhi yodhīr iti mithunaṃ vai madhu prajā madhu mithunenaiva tat prajām abhiyudhyati //
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
Aitareyabrāhmaṇa
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
Atharvaveda (Paippalāda)
AVP, 4, 39, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
AVP, 5, 11, 1.2 tatas te putro jāyatāṃ sa varmī goṣu yudhyatām //
AVP, 12, 13, 3.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
AVP, 12, 14, 9.1 yasmān narte vijayante janāso yaṃ yudhyamānā avase havante /
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
AVŚ, 5, 2, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
AVŚ, 7, 52, 2.1 saṃ jānāmahai manasā saṃ cikitvā mā yutsmahi manasā daivyena /
AVŚ, 10, 2, 31.1 aṣṭācakrā navadvārā devānāṃ pūr ayodhyā /
AVŚ, 12, 1, 41.2 yudhyante yasyām ākrando yasyām vadati dundubhiḥ /
AVŚ, 18, 2, 17.1 ye yudhyante pradhaneṣu śūrāso ye svar tanūtyajaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 11.1 bhītamattonmattapramattavisaṃnāhastrībālavṛddhabrāhmaṇair na yudhyeta //
Jaiminīyabrāhmaṇa
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
JB, 1, 337, 6.0 atha hājinavāsino yudhyamānāḥ sadaḥ prapeduḥ //
Kauśikasūtra
KauśS, 2, 6, 10.0 yaṃ na paśyen na yudhyeta //
Kāṭhakasaṃhitā
KS, 10, 7, 17.0 yān asurāṇāṃ punas ta utpattyāyudhyanta //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 8.2 duścyavanaḥ pṛtanāṣāḍ ayodhyo 'smākaṃ senā avatu pra yutsu //
MS, 3, 16, 5, 4.1 yaḥ saṃgrāmaṃ nayati saṃ vaśī yudhe yaḥ puṣṭāni saṃsṛjati trayāṇi /
MS, 4, 4, 1, 1.0 pratīpam anya ūrmir yudhyaty anvīpam anyo mithunatvāya //
MS, 4, 4, 1, 2.0 yat tasya gṛhṇāti yaḥ pratīpaṃ yudhyaty ojasā vā eṣa vīryeṇa pratīpaṃ yudhyati //
MS, 4, 4, 1, 2.0 yat tasya gṛhṇāti yaḥ pratīpaṃ yudhyaty ojasā vā eṣa vīryeṇa pratīpaṃ yudhyati //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 4, 1, 39.1 rājanyo vīṇāgāthī gāyatīty ayudhyathā ity amuṃ saṃgrāmam ajayat /
Āpastambadharmasūtra
ĀpDhS, 2, 26, 3.0 etenānye śūrā vyākhyātāḥ prayojane yudhyamānās tanutyajaḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 4.1 puruṣe paśau vābhyavete pratīpam anya ūrmir yudhyati /
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 19.0 yatra bāṇāḥ saṃpatantīti yudhyamāneṣu japet //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
Ṛgveda
ṚV, 1, 32, 13.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
ṚV, 1, 33, 14.1 āvaḥ kutsam indra yasmiñcākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 1, 52, 5.1 abhi svavṛṣṭim made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ /
ṚV, 1, 52, 14.2 nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak //
ṚV, 1, 61, 13.2 yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn //
ṚV, 1, 63, 7.1 tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ /
ṚV, 1, 91, 23.1 devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya /
ṚV, 1, 121, 8.1 aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam /
ṚV, 1, 132, 4.2 aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca /
ṚV, 2, 12, 9.1 yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante /
ṚV, 3, 55, 8.1 śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvam āyat /
ṚV, 4, 18, 2.2 bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛcchai //
ṚV, 4, 25, 8.2 indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante //
ṚV, 4, 30, 3.1 viśve caned anā tvā devāsa indra yuyudhuḥ /
ṚV, 4, 30, 4.1 yatrota bādhitebhyaś cakraṃ kutsāya yudhyate /
ṚV, 4, 30, 5.1 yatra devāṁ ṛghāyato viśvāṁ ayudhya eka it /
ṚV, 4, 38, 8.2 yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan //
ṚV, 5, 3, 9.1 ava spṛdhi pitaraṃ yodhi vidvāṁ putro yas te sahasaḥ sūna ūhe /
ṚV, 5, 30, 4.1 sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit /
ṚV, 5, 30, 9.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ //
ṚV, 5, 33, 4.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan /
ṚV, 5, 59, 5.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ /
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 26, 4.1 tvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 6, 31, 3.1 tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau /
ṚV, 6, 33, 4.2 svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra //
ṚV, 6, 39, 2.2 rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ //
ṚV, 6, 60, 2.1 tā yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūᄆhāḥ /
ṚV, 7, 83, 7.1 daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ /
ṚV, 8, 2, 12.1 hṛtsu pītāso yudhyante durmadāso na surāyām /
ṚV, 8, 7, 24.1 anu tritasya yudhyataḥ śuṣmam āvann uta kratum /
ṚV, 8, 45, 3.1 ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ /
ṚV, 8, 45, 5.1 prati tvā śavasī vadad girāv apso na yodhiṣat /
ṚV, 8, 47, 8.1 yuṣme devā api ṣmasi yudhyanta iva varmasu /
ṚV, 8, 96, 14.2 nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau //
ṚV, 9, 9, 7.1 avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā /
ṚV, 9, 70, 10.2 nāvā na sindhum ati parṣi vidvāñchūro na yudhyann ava no nida spaḥ //
ṚV, 10, 8, 8.1 sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat /
ṚV, 10, 25, 9.2 yat sīṃ havante samithe vi vo made yudhyamānās tokasātau vivakṣase //
ṚV, 10, 27, 2.1 yadīd ahaṃ yudhaye saṃnayāny adevayūn tanvā śūśujānān /
ṚV, 10, 27, 10.2 strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ //
ṚV, 10, 38, 3.1 yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati /
ṚV, 10, 48, 6.1 aham etāñchāśvasato dvā dvendraṃ ye vajraṃ yudhaye 'kṛṇvata /
ṚV, 10, 84, 4.1 eko bahūnām asi manyav īḍito viśaṃ viśaṃ yudhaye saṃ śiśādhi /
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 113, 3.1 vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṃsam āvide /
ṚV, 10, 120, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
ṚV, 10, 138, 5.1 ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate /
ṚV, 10, 154, 3.1 ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 9, 1.1 tvaṃ drapsaṃ dhanuṣā yudhyamānam upātiṣṭho maghavann aṃśumatyāḥ /
Buddhacarita
BCar, 7, 53.2 rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ //
Lalitavistara
LalVis, 12, 73.3 tāni ca pañcamātrāṇi śākyakumāraśatāni yugapadyudhyanti sma //
Mahābhārata
MBh, 1, 1, 123.1 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ nāhaṃ yotsye yudhyamāne tvayīti /
MBh, 1, 1, 123.1 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ nāhaṃ yotsye yudhyamāne tvayīti /
MBh, 1, 1, 145.2 samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 26.1 ahāni yuyudhe bhīṣmo daśaiva paramāstravit /
MBh, 1, 2, 27.1 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ /
MBh, 1, 2, 234.3 tan mahad dāruṇaṃ yuddham ahānyaṣṭādaśābhavat //
MBh, 1, 17, 4.2 ye ye 'mṛtaṃ pibanti sma te te yudhyanti dānavaiḥ /
MBh, 1, 25, 26.3 yudhyataḥ saha devaiste yuddhe bhavatu maṅgalam /
MBh, 1, 25, 26.6 yudhyamānasya saṃgrāme devaiḥ sārdhaṃ mahābala /
MBh, 1, 25, 26.12 gajakacchapatāṃ prāpya yuyudhāte parasparam /
MBh, 1, 28, 17.2 muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam //
MBh, 1, 57, 46.2 yudhyator apatad retastaccāpi yamunāmbhasi //
MBh, 1, 57, 105.2 rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge //
MBh, 1, 61, 70.2 ayudhyata mahātejā bhārgaveṇa mahātmanā //
MBh, 1, 126, 32.4 vṛthākulasamācārair na yudhyante nṛpātmajāḥ //
MBh, 1, 126, 35.1 yadyayaṃ phalguno yuddhe nārājñā yoddhum icchati /
MBh, 1, 127, 11.1 kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā /
MBh, 1, 130, 1.10 dhārtarāṣṭra svayaṃ rājñā yoddhavyaṃ dharmakāṅkṣiṇā /
MBh, 1, 142, 12.3 yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān /
MBh, 1, 158, 25.2 tasmād astreṇa divyena yotsye 'haṃ na tu māyayā //
MBh, 1, 158, 36.2 gāndharvyā māyayā yoddhum icchāmi vayasā varam //
MBh, 1, 159, 14.2 naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃcana //
MBh, 1, 180, 22.3 āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ /
MBh, 1, 181, 1.3 ūcustaṃ bhīr na kartavyā vayaṃ yotsyāmahe parān //
MBh, 1, 181, 11.2 ayudhyetāṃ susaṃrabdhāvanyonyavijayaiṣiṇau //
MBh, 1, 181, 19.7 yoddhuṃ ced yudhyatāṃ vīra no cet pratinivartatām //
MBh, 1, 181, 19.7 yoddhuṃ ced yudhyatāṃ vīra no cet pratinivartatām //
MBh, 1, 181, 25.14 yuddhvā ca suciraṃ kālaṃ dhanuṣā sa mahārathaḥ /
MBh, 1, 181, 31.3 athainān upalabhyeha punar yotsyāmahe vayam /
MBh, 1, 192, 4.3 yo 'sāvatyakramīd yuddhe yudhyan duryodhanaṃ tadā /
MBh, 1, 192, 4.5 duryodhanād avarajair yau yudhyetāṃ pratītavat /
MBh, 1, 192, 7.136 tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam /
MBh, 1, 192, 7.156 ayudhyata balair vīrair indriyārthair iveśvaraḥ /
MBh, 1, 197, 17.6 sa yudhyamāno rājendra bhīmo bhīmaparākramaḥ /
MBh, 1, 212, 1.418 yudhyamānasya saṃgrāme rathaṃ tava nararṣabha /
MBh, 1, 212, 1.423 bahubhir yudhyamānasya tāvakānāṃ jighāṃsataḥ /
MBh, 1, 215, 13.2 yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn //
MBh, 1, 216, 27.1 kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ /
MBh, 1, 219, 29.2 nirīkṣituṃ vai śaknoti kaścid yoddhuṃ kutaḥ punaḥ //
MBh, 2, 13, 51.1 striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ /
MBh, 2, 13, 60.7 athaite gauraveṇaiva na yotsyanti narādhipāḥ /
MBh, 2, 13, 60.9 yotsyate sa balāmarṣī divyāstrabalagarvitaḥ //
MBh, 2, 15, 16.2 sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ //
MBh, 2, 20, 24.1 tvām āhvayāmahe rājan sthiro yudhyasva māgadha /
MBh, 2, 20, 28.2 dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā //
MBh, 2, 21, 2.1 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ /
MBh, 2, 21, 7.2 bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam //
MBh, 2, 21, 21.2 samam etena yudhyasva bāhubhyāṃ bharatarṣabha //
MBh, 2, 27, 7.2 yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ //
MBh, 2, 27, 17.2 yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā //
MBh, 2, 51, 2.1 agatvā saṃśayam aham ayuddhvā ca camūmukhe /
MBh, 2, 54, 20.2 yudhyato 'yudhyato vāpi vetanaṃ māsakālikam /
MBh, 2, 54, 20.2 yudhyato 'yudhyato vāpi vetanaṃ māsakālikam /
MBh, 2, 71, 41.2 sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ //
MBh, 3, 17, 33.2 viṣṭhitaṃ tad balaṃ vīra yuyudhe ca yathāsukham //
MBh, 3, 21, 20.2 acintayantas tu śarān vayaṃ yudhyāma bhārata //
MBh, 3, 22, 1.3 yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ //
MBh, 3, 34, 17.1 tatra ced yudhyamānānām ajihmam anivartinām /
MBh, 3, 34, 20.1 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe /
MBh, 3, 40, 45.2 pāṇḍavasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ //
MBh, 3, 41, 11.1 yudhyeyaṃ yena bhīṣmeṇa droṇena ca kṛpeṇa ca /
MBh, 3, 46, 26.2 kas tam utsahate vīraṃ yuddhe jarayituṃ pumān //
MBh, 3, 120, 25.2 yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam //
MBh, 3, 154, 24.1 eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa /
MBh, 3, 154, 52.2 mahābhrair iva śailendrau yuyudhāte mahābalau //
MBh, 3, 167, 28.2 tato nivātakavacā mām ayudhyanta māyayā //
MBh, 3, 168, 30.1 vartamāne tathā yuddhe nivātakavacāntake /
MBh, 3, 169, 9.1 vinigṛhya harīn aśvān rathaṃ ca mama yudhyataḥ /
MBh, 3, 218, 33.2 yudhyamānasya devasya prādurbhavati tat sadā //
MBh, 3, 230, 22.1 tato māyāstram āsthāya yuyudhe citramārgavit /
MBh, 3, 232, 9.1 etān āsthāya vai tāta gandharvān yoddhum āhave /
MBh, 3, 234, 9.1 mādrīputrāvapi tathā yudhyamānau balotkaṭau /
MBh, 3, 237, 3.1 māyādhikās tvayudhyanta yadā śūrā viyadgatāḥ /
MBh, 3, 240, 11.2 yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ //
MBh, 3, 240, 17.2 yotsyanti yudhi vikramya śatrubhis tava pārthiva /
MBh, 3, 240, 19.2 tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau //
MBh, 3, 268, 15.1 hantāsmi tvāṃ sahāmātyaṃ yudhyasva puruṣo bhava /
MBh, 3, 269, 7.1 sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ /
MBh, 3, 269, 7.2 yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha //
MBh, 3, 269, 9.2 yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ //
MBh, 3, 271, 3.1 bahudhā yudhyamānās te yuddhamārgaiḥ plavaṃgamāḥ /
MBh, 3, 293, 18.2 yoddhum āśaṃsate nityaṃ phalgunena mahātmanā //
MBh, 3, 296, 35.3 sa cintayāmāsa tadā yoddhavyaṃ dhruvam adya me //
MBh, 4, 2, 6.1 na tvetān yudhyamānān vai haniṣyāmi kathaṃcana /
MBh, 4, 2, 6.2 tathaitān yudhyamāno 'haṃ nihaniṣyāmi sarvaśaḥ /
MBh, 4, 18, 2.1 śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā /
MBh, 4, 28, 13.1 yotsyase cāpi balibhir aribhiḥ pratyupasthitaiḥ /
MBh, 4, 30, 19.3 yudhyeyur iti me buddhir vartate nātra saṃśayaḥ //
MBh, 4, 30, 21.2 neme jātu na yudhyerann iti me dhīyate matiḥ //
MBh, 4, 32, 14.3 paśya me sumahat karma yudhyataḥ saha śatrubhiḥ //
MBh, 4, 32, 23.2 vairāṭī paramakruddhā yuyudhe paramādbhutam //
MBh, 4, 35, 12.2 kurubhir yotsyamānasya godhanāni parīpsataḥ //
MBh, 4, 36, 9.1 notsahe kurubhir yoddhuṃ romaharṣaṃ hi paśya me /
MBh, 4, 36, 19.2 neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām //
MBh, 4, 36, 23.2 kathaṃ na yudhyeyam ahaṃ kurūn sarvān sthiro bhava //
MBh, 4, 36, 42.2 yadi notsahase yoddhuṃ śatrubhiḥ śatrukarśana /
MBh, 4, 36, 42.3 ehi me tvaṃ hayān yaccha yudhyamānasya śatrubhiḥ //
MBh, 4, 36, 44.2 ahaṃ vai kurubhir yotsyāmyavajeṣyāmi te paśūn //
MBh, 4, 36, 45.2 yantā bhūstvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha //
MBh, 4, 37, 11.2 amarṣavaśam āpanno yotsyate nātra saṃśayaḥ //
MBh, 4, 39, 13.2 saṃgrāme yudhyamānasya tenāhaṃ śvetavāhanaḥ //
MBh, 4, 39, 15.1 purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ /
MBh, 4, 39, 16.1 na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathaṃcana /
MBh, 4, 40, 3.2 yudhyamānaṃ vimarde 'smin kurvāṇaṃ bhairavaṃ mahat //
MBh, 4, 40, 4.3 ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn //
MBh, 4, 40, 15.1 sahāyavān asmi raṇe yudhyeyam amarair api /
MBh, 4, 40, 22.2 tvaṃ cemaṃ ratham āsthāya yoddhum arho mato mama //
MBh, 4, 41, 23.1 parābhūtā ca vaḥ senā na kaścid yoddhum icchati /
MBh, 4, 42, 9.1 trigartānāṃ vayaṃ hetor matsyān yoddhum ihāgatāḥ /
MBh, 4, 42, 13.2 sarvayā senayā sārdham asmān yoddhum upāgataḥ //
MBh, 4, 42, 15.2 sarvair yoddhavyam asmābhir iti naḥ samayaḥ kṛtaḥ //
MBh, 4, 42, 31.2 ārakṣāśca vidhīyantāṃ yatra yotsyāmahe parān //
MBh, 4, 43, 16.2 tad upāśritya vīryaṃ ca yudhyeyam api vāsavam //
MBh, 4, 44, 11.1 indro 'pi hi na pārthena saṃyuge yoddhum arhati /
MBh, 4, 44, 11.2 yastenāśaṃsate yoddhuṃ kartavyaṃ tasya bheṣajam //
MBh, 4, 44, 16.2 tādṛśaṃ karṇa yaḥ pārthaṃ yoddhum icchet sa durmatiḥ //
MBh, 4, 44, 19.1 saha yudhyāmahe pārtham āgataṃ yuddhadurmadam /
MBh, 4, 44, 20.2 sarve yudhyāmahe pārthaṃ karṇa mā sāhasaṃ kṛthāḥ //
MBh, 4, 44, 22.2 yudhyāmahe 'rjunaṃ saṃkhye dānavā vāsavaṃ yathā //
MBh, 4, 45, 16.2 bhayād iha na yudhyeta kuntīputro dhanaṃjayaḥ //
MBh, 4, 45, 19.1 daivaṃ daivena yudhyeta mānuṣeṇa ca mānuṣam /
MBh, 4, 45, 21.2 yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam //
MBh, 4, 45, 22.2 durdyūtadevī gāndhāraḥ śakunir yudhyatām iha //
MBh, 4, 45, 26.1 yudhyatāṃ kāmam ācāryo nāhaṃ yotsye dhanaṃjayam /
MBh, 4, 45, 26.1 yudhyatāṃ kāmam ācāryo nāhaṃ yotsye dhanaṃjayam /
MBh, 4, 46, 1.3 karṇastu kṣatradharmeṇa yathāvad yoddhum icchati //
MBh, 4, 46, 2.2 deśakālau tu samprekṣya yoddhavyam iti me matiḥ //
MBh, 4, 46, 10.2 sarve saṃhatya yudhyāmaḥ pākaśāsanim āgatam //
MBh, 4, 48, 12.2 tatraiva yotsye vairāṭe nāsti yuddhaṃ nirāmiṣam /
MBh, 4, 48, 16.1 na hyenam abhisaṃkruddham eko yudhyeta saṃyuge /
MBh, 4, 49, 5.1 gajo gajeneva mayā durātmā yo yoddhum ākāṅkṣati sūtaputraḥ /
MBh, 4, 50, 22.2 etena yudhyamānasya yattaḥ saṃyaccha me hayān //
MBh, 4, 50, 23.2 yatrātiṣṭhat kṛpo rājan yotsyamāno dhanaṃjayam //
MBh, 4, 52, 2.1 tau rathau sūryasaṃkāśau yotsyamānau mahābalau /
MBh, 4, 53, 7.1 tenāhaṃ yoddhum icchāmi mahābhāgena saṃyuge /
MBh, 4, 53, 23.1 droṇaṃ hi samare ko 'nyo yoddhum arhati phalgunāt /
MBh, 4, 53, 23.2 raudraḥ kṣatriyadharmo 'yaṃ guruṇā yad ayudhyata /
MBh, 4, 54, 11.2 yudhyamānau mahātmānau yūthapāviva saṃgatau //
MBh, 4, 55, 11.1 yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt /
MBh, 4, 55, 12.2 yotsyase tvaṃ mayā sārdham adya drakṣyasi me balam //
MBh, 5, 7, 27.2 gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha //
MBh, 5, 10, 18.2 yudhyatoścāpi vāṃ kālo vyatītaḥ sumahān iha //
MBh, 5, 20, 20.2 buddhimattāṃ ca kṛṣṇasya buddhvā yudhyeta ko naraḥ //
MBh, 5, 26, 1.3 ayuddhaṃ vai tāta yuddhād garīyaḥ kastallabdhvā jātu yudhyeta sūta //
MBh, 5, 27, 21.1 aprajño vā pāṇḍava yudhyamāno 'dharmajño vā bhūtipathād vyapaiti /
MBh, 5, 28, 10.1 yadi hyahaṃ visṛjan syām agarhyo yudhyamāno yadi jahyāṃ svadharmam /
MBh, 5, 29, 29.2 asmin pade yudhyatāṃ no vadho 'pi ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ /
MBh, 5, 29, 50.1 sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ /
MBh, 5, 30, 47.2 dadasva vā śakrapuraṃ mamaiva yudhyasva vā bhāratamukhya vīra //
MBh, 5, 47, 2.2 duryodhano vācam imāṃ śṛṇotu yad abravīd arjuno yotsyamānaḥ /
MBh, 5, 47, 3.2 avocanmāṃ yotsyamānaḥ kirīṭī madhye brūyā dhārtarāṣṭraṃ kurūṇām //
MBh, 5, 47, 6.1 ityabravīd arjuno yotsyamāno gāṇḍīvadhanvā lohitapadmanetraḥ /
MBh, 5, 47, 42.1 yadā dhṛtiṃ kurute yotsyamānaḥ sa dīrghabāhur dṛḍhadhanvā mahātmā /
MBh, 5, 47, 61.2 kartavyaṃ te duṣkaraṃ karma pārtha yoddhavyaṃ te śatrubhiḥ savyasācin //
MBh, 5, 47, 80.2 śramaśca te yudhyamānasya na syād ākāśe vā apsu caiva kramaḥ syāt //
MBh, 5, 47, 84.2 śāradvatāyāpratidvandvine ca yotsyāmyahaṃ rājyam abhīpsamānaḥ //
MBh, 5, 47, 85.1 dharmeṇāstraṃ niyataṃ tasya manye yo yotsyate pāṇḍavair dharmacārī /
MBh, 5, 47, 87.1 te ced asmān yudhyamānāñ jayeyur devair apīndrapramukhaiḥ sahāyaiḥ /
MBh, 5, 47, 90.1 pratyakṣaṃ vaḥ kuravo yad bravīmi yudhyamānā dhārtarāṣṭrā na santi /
MBh, 5, 47, 90.2 anyatra yuddhāt kuravaḥ parīpsan na yudhyatāṃ śeṣa ihāsti kaścit //
MBh, 5, 47, 95.2 dṛṣṭiśca me na vyathate purāṇī yudhyamānā dhārtarāṣṭrā na santi //
MBh, 5, 49, 2.1 kim icchatyabhisaṃrambhād yotsyamāno yudhiṣṭhiraḥ /
MBh, 5, 49, 3.1 ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ /
MBh, 5, 49, 23.2 ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram //
MBh, 5, 49, 44.3 tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ //
MBh, 5, 50, 11.2 bālye 'pi tena yudhyanto vāraṇeneva marditāḥ //
MBh, 5, 50, 44.2 bāhubhyāṃ yudhyamānasya kastiṣṭhed agrataḥ pumān //
MBh, 5, 54, 57.1 bhīmasene ca nihate ko 'nyo yudhyeta bhārata /
MBh, 5, 54, 63.1 balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ /
MBh, 5, 56, 1.3 ye yotsyante pāṇḍavārthe putrasya mama vāhinīm //
MBh, 5, 56, 10.2 ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm //
MBh, 5, 56, 17.2 kekayān eva bhāgena kṛtvā yotsyanti saṃyuge //
MBh, 5, 56, 21.1 cekitānaḥ somadattaṃ dvairathe yoddhum icchati /
MBh, 5, 56, 35.2 krośato mama duṣputro yoddhum icchati saṃjaya //
MBh, 5, 56, 40.2 parākrānto hyahaṃ pāṇḍūn saputrān yoddhum āhave //
MBh, 5, 56, 47.3 yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ //
MBh, 5, 62, 14.1 tau yudhyamānau saṃrabdhau mṛtyupāśavaśānugau /
MBh, 5, 62, 31.2 yudhyator hi dvayor yuddhe naikāntena bhavejjayaḥ //
MBh, 5, 63, 5.2 yudhi gāṇḍīvadhanvānaṃ ko nu yudhyeta buddhimān //
MBh, 5, 63, 8.2 taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ ko nu yudhyeta buddhimān //
MBh, 5, 64, 8.1 ye cāpyanye pārthivāstatra yoddhuṃ samāgatāḥ kauravāṇāṃ priyārtham /
MBh, 5, 65, 5.2 sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ yudhyamānāḥ katare 'sminna santi //
MBh, 5, 74, 11.1 yudhyeyaṃ kṣatriyān sarvān pāṇḍaveṣvātatāyinaḥ /
MBh, 5, 79, 4.2 dharmam utsṛjya tenāhaṃ yoddhum icchāmi saṃyuge //
MBh, 5, 80, 37.2 pitā me yotsyate vṛddhaḥ saha putrair mahārathaiḥ //
MBh, 5, 80, 38.2 abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha //
MBh, 5, 90, 25.1 tyaktātmānaḥ saha duryodhanena sṛṣṭā yoddhuṃ pāṇḍavān sarvayodhāḥ /
MBh, 5, 93, 21.2 ko nu tān viparītātmā yudhyeta bharatarṣabha //
MBh, 5, 93, 61.1 sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ /
MBh, 5, 94, 14.3 āyātau mānuṣe loke tābhyāṃ yudhyasva pārthiva //
MBh, 5, 94, 23.2 abravīd ehi yudhyasva yuddhakāmuka kṣatriya //
MBh, 5, 94, 25.3 etenāpi tvayā yotsye yuddhārthī hyaham āgataḥ //
MBh, 5, 107, 16.2 labdhavān yudhyamānau dvau bṛhantau gajakacchapau //
MBh, 5, 122, 52.2 ajayat khāṇḍavaprasthe kastaṃ yudhyeta mānavaḥ //
MBh, 5, 127, 50.2 yotsyante sarvaśaktyeti naitad adyopapadyate //
MBh, 5, 128, 8.2 krośato dhṛtarāṣṭrasya baddhvā yotsyāmahe ripūn //
MBh, 5, 130, 32.1 yudhyasva rājadharmeṇa mā nimajjīḥ pitāmahān /
MBh, 5, 142, 12.2 bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param //
MBh, 5, 142, 15.1 nācāryaḥ kāmavāñ śiṣyair droṇo yudhyeta jātucit /
MBh, 5, 144, 18.1 dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ /
MBh, 5, 152, 25.2 duryodhanasya senāsu yotsyamānāḥ prahāriṇaḥ //
MBh, 5, 153, 17.2 yoddhavyaṃ tu tavārthāya yathā sa samayaḥ kṛtaḥ //
MBh, 5, 153, 19.2 na tu māṃ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ //
MBh, 5, 153, 24.1 karṇo vā yudhyatāṃ pūrvam ahaṃ vā pṛthivīpate /
MBh, 5, 153, 25.2 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃcana /
MBh, 5, 153, 25.3 hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā //
MBh, 5, 155, 25.1 yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ /
MBh, 5, 155, 26.2 khāṇḍave yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 27.2 tatra me yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 28.2 yudhyato bahubhistāta kaḥ sahāyo 'bhavanmama //
MBh, 5, 157, 11.2 dvāvarthau yudhyamānasya tasmāt kuruta pauruṣam //
MBh, 5, 157, 18.2 puṣṭāste 'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ //
MBh, 5, 158, 11.2 samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ //
MBh, 5, 158, 13.1 droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi /
MBh, 5, 158, 23.1 akatthamāno yudhyasva katthase 'rjuna kiṃ bahu /
MBh, 5, 158, 34.2 rājyaṃ pratipradāsyāmi yudhyasva sahakeśavaḥ //
MBh, 5, 159, 8.1 manyase yacca mūḍha tvaṃ na yotsyati janārdanaḥ /
MBh, 5, 159, 10.2 kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ //
MBh, 5, 162, 11.1 so 'haṃ yotsyāmi tattvena pālayaṃstava vāhinīm /
MBh, 5, 162, 27.2 eṣa yotsyati saṃgrāme kṛṣṇaṃ cakragadādharam //
MBh, 5, 162, 30.2 yotsyate samare rājan vikrānto rathasattamaḥ //
MBh, 5, 162, 31.2 saṃsmaraṃstaṃ parikleśaṃ yotsyate paravīrahā //
MBh, 5, 162, 32.2 sudurlabho varo labdhaḥ pāṇḍavān yoddhum āhave //
MBh, 5, 162, 33.2 yotsyate pāṇḍavāṃstāta prāṇāṃstyaktvā sudustyajān //
MBh, 5, 163, 1.3 tavārthasiddhim ākāṅkṣan yotsyate samare paraiḥ //
MBh, 5, 163, 5.2 yotsyate satataṃ rājaṃstavārthe kurusattama //
MBh, 5, 163, 11.2 ete yotsyanti samare saṃsmarantaḥ purā kṛtam //
MBh, 5, 163, 17.2 yotsyate samaraṃ prāpya svena sainyena pālitaḥ //
MBh, 5, 163, 19.1 eṣa yotsyati saṃgrāme svāṃ camūṃ saṃpraharṣayan /
MBh, 5, 164, 1.3 prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ //
MBh, 5, 164, 25.1 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ /
MBh, 5, 164, 27.2 vītabhīścāpi te rājañ śātravaiḥ saha yotsyate //
MBh, 5, 164, 38.1 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ /
MBh, 5, 165, 27.1 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃcana /
MBh, 5, 165, 27.2 hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ //
MBh, 5, 166, 9.1 yudhyasva pārthaṃ samare yena vispardhase saha /
MBh, 5, 167, 6.2 yotsyante te tanuṃ tyaktvā kuntīputrapriyepsayā //
MBh, 5, 168, 2.1 eṣa yotsyati saṃgrāme nāśayan pūrvasaṃsthitim /
MBh, 5, 168, 5.1 eṣa yotsyati saṃgrāme sūdayan vai parān raṇe /
MBh, 5, 168, 11.2 yotsyante samare tāta saṃrabdhā iva kuñjarāḥ //
MBh, 5, 168, 19.3 sa yotsyatīha vikramya samare tava sainikaiḥ //
MBh, 5, 169, 1.3 yotsyate 'maravat saṃkhye parasainyeṣu bhārata //
MBh, 5, 169, 4.1 sa yotsyati hi vikramya maghavān iva dānavaiḥ /
MBh, 5, 169, 7.1 yotsyate samare tāta māyābhiḥ samarapriyaḥ /
MBh, 5, 169, 11.2 yotsyāmi jayam ākāṅkṣann athavā nidhanaṃ raṇe //
MBh, 5, 169, 20.2 kanyā bhūtvā pumāñ jāto na yotsye tena bhārata //
MBh, 5, 177, 16.2 tena yudhyasva saṃgrāme sametya bhṛgunandana //
MBh, 5, 178, 15.2 abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi //
MBh, 5, 178, 25.2 guruvṛttaṃ na jānīṣe tasmād yotsyāmyahaṃ tvayā //
MBh, 5, 178, 27.2 yo hanyāt samare kruddho yudhyantam apalāyinam /
MBh, 5, 178, 30.2 tasmād yotsyāmi sahitastvayā rāma mahāhave /
MBh, 5, 178, 31.2 tat kariṣye kurukṣetre yotsye vipra tvayā saha /
MBh, 5, 179, 1.3 diṣṭyā bhīṣma mayā sārdhaṃ yoddhum icchasi saṃgare //
MBh, 5, 179, 23.2 bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ //
MBh, 5, 179, 24.2 jāmadagnyena samare yoddhum ityavabhartsayat //
MBh, 5, 179, 25.2 viditaḥ putra rāmaste yatastvaṃ yoddhum icchasi //
MBh, 5, 179, 28.3 bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti vaco 'bravīt //
MBh, 5, 180, 1.3 bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ ratham āsthitaḥ //
MBh, 5, 180, 2.2 badhāna samare rāma yadi yoddhuṃ mayecchasi //
MBh, 5, 180, 4.2 susaṃvīto raṇe tābhir yotsye 'haṃ kurunandana //
MBh, 5, 180, 14.1 yotsye tvayā raṇe rāma viśiṣṭenādhikena ca /
MBh, 5, 180, 15.3 dharmo hyeṣa mahābāho viśiṣṭaiḥ saha yudhyatām //
MBh, 5, 180, 16.2 yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava //
MBh, 5, 180, 17.2 gaccha yudhyasva dharmeṇa prīto 'smi caritena te //
MBh, 5, 183, 18.2 ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata //
MBh, 5, 186, 16.1 rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ /
MBh, 5, 186, 25.1 mama vratam idaṃ loke nāhaṃ yuddhāt kathaṃcana /
MBh, 5, 186, 28.2 sthito 'ham āhave yoddhuṃ tataste rāmam abruvan /
MBh, 5, 194, 10.1 ārjavenaiva yuddhena yoddhavya itaro janaḥ /
MBh, 5, 196, 11.1 te samena pathā yātvā yotsyamānā mahārathāḥ /
MBh, 6, 1, 1.2 kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 2.2 yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 29.1 rathī ca rathinā yodhyo gajena gajadhūrgataḥ /
MBh, 6, 2, 25.2 praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye //
MBh, 6, 15, 8.3 kathaṃ śāṃtanavaṃ yuddhe pāṇḍavāḥ pratyavārayan //
MBh, 6, 15, 31.2 ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ //
MBh, 6, 15, 36.1 yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ /
MBh, 6, 17, 6.2 yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ //
MBh, 6, 19, 8.2 sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ //
MBh, 6, 20, 5.1 paścānmukhāḥ kuravo dhārtarāṣṭrāḥ sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ /
MBh, 6, 20, 12.2 śālvā matsyāḥ kekayāścāpi sarve gajānīkair bhrātaro yotsyamānāḥ //
MBh, 6, 21, 3.1 dhanaṃjaya kathaṃ śakyam asmābhir yoddhum āhave /
MBh, 6, 21, 11.2 yudhyadhvam anahaṃkārā yato dharmastato jayaḥ //
MBh, 6, 22, 17.2 keṣāṃ prahṛṣṭāstatrāgre yodhā yudhyanti saṃjaya /
MBh, 6, BhaGī 1, 22.2 kairmayā saha yoddhavyamasminraṇasamudyame //
MBh, 6, BhaGī 1, 23.1 yotsyamānānavekṣe 'haṃ ya ete 'tra samāgatāḥ /
MBh, 6, BhaGī 2, 9.3 na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha //
MBh, 6, BhaGī 2, 18.2 anāśino 'prameyasya tasmādyudhyasva bhārata //
MBh, 6, BhaGī 3, 30.2 nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ //
MBh, 6, BhaGī 8, 7.1 tasmātsarveṣu kāleṣu māmanusmara yudhya ca /
MBh, 6, BhaGī 11, 34.2 mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān //
MBh, 6, BhaGī 18, 59.1 yadahaṃkāramāśritya na yotsya iti manyase /
MBh, 6, 41, 14.3 yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa //
MBh, 6, 41, 17.2 anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ //
MBh, 6, 41, 18.2 yudhyate sa bhaved vyaktam apadhyāto mahattaraiḥ //
MBh, 6, 41, 19.1 anumānya yathāśāstraṃ yastu yudhyenmahattaraiḥ /
MBh, 6, 41, 32.2 āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha /
MBh, 6, 41, 34.1 prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava /
MBh, 6, 41, 38.3 yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ //
MBh, 6, 41, 39.3 kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam //
MBh, 6, 41, 41.2 na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave /
MBh, 6, 41, 47.1 āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ /
MBh, 6, 41, 49.2 anujānāmi yudhyasva vijayaṃ samavāpnuhi //
MBh, 6, 41, 52.2 yotsyāmi kauravasyārthe tavāśāsyo jayo mayā //
MBh, 6, 41, 53.3 yudhyasva kauravasyārthe vara eṣa vṛto mayā //
MBh, 6, 41, 55.2 yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te //
MBh, 6, 41, 57.2 na te 'sti vijayastāvad yāvad yudhyāmyahaṃ raṇe /
MBh, 6, 41, 59.3 yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam //
MBh, 6, 41, 64.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 41, 67.1 teṣām arthe mahārāja yoddhavyam iti me matiḥ /
MBh, 6, 41, 69.4 avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi //
MBh, 6, 41, 73.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 41, 75.2 anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi //
MBh, 6, 41, 79.3 kāmaṃ yudhya parasyārthe varam etad vṛṇomyaham //
MBh, 6, 41, 80.3 kāmaṃ yotsye parasyārthe vṛto 'smyarthena kauravaiḥ //
MBh, 6, 41, 82.3 gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava //
MBh, 6, 41, 85.1 śrutaṃ me karṇa bhīṣmasya dveṣāt kila na yotsyasi /
MBh, 6, 41, 91.1 ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān /
MBh, 6, 41, 92.2 ehyehi sarve yotsyāmastava bhrātṝn apaṇḍitān /
MBh, 6, 41, 93.1 vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt /
MBh, 6, 43, 70.2 yad ayudhyan sthirā bhūtvā mahatyā senayā saha //
MBh, 6, 43, 83.2 sādinaśca naravyāghra yudhyamānā muhur muhuḥ //
MBh, 6, 44, 3.2 āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha //
MBh, 6, 44, 46.2 evaṃ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha //
MBh, 6, 45, 9.2 bhīṣmeṇa yuyudhe vīrastasya cānucaraiḥ saha //
MBh, 6, 45, 50.1 hāhākāro mahān āsīd yodhānāṃ yudhi yudhyatām /
MBh, 6, 46, 17.1 eko bhīmaḥ paraṃ śaktyā yudhyatyeṣa mahābhujaḥ /
MBh, 6, 48, 3.2 abravīt tāvakān sarvān yudhyadhvam iti daṃśitāḥ //
MBh, 6, 48, 36.2 na yudhyati raṇe pārthaṃ hitakāmaḥ sadā mama //
MBh, 6, 48, 44.2 nirviśeṣam ayudhyetāṃ kṛtapratikṛtaiṣiṇau //
MBh, 6, 50, 11.1 tasya sainyasya saṃgrāme yudhyamānasya bhārata /
MBh, 6, 50, 82.2 abravīt svānyanīkāni yudhyadhvam iti pārṣataḥ //
MBh, 6, 50, 96.2 kālo 'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate //
MBh, 6, 51, 41.2 śrāntā bhītāśca no yodhā na yotsyanti kathaṃcana //
MBh, 6, 54, 14.2 atītya pitaraṃ yuddhe yad ayudhyata bhārata //
MBh, 6, 54, 36.2 na yotsye pāṇḍavān saṃkhye nāpi pārṣatasātyakī //
MBh, 6, 54, 38.2 vikrameṇānurūpeṇa yudhyetāṃ puruṣarṣabhau //
MBh, 6, 55, 43.1 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge /
MBh, 6, 57, 7.2 vyadṛśyata mahaccāpaṃ samare yudhyataḥ paraiḥ //
MBh, 6, 57, 17.2 prayuktarathanāgāśvaṃ yotsyamānam aśobhata //
MBh, 6, 58, 4.1 yudhyamānān yathāśakti ghaṭamānāñ jayaṃ prati /
MBh, 6, 58, 54.2 paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ //
MBh, 6, 59, 29.2 dṛṣṭvā rathān svān vyapanīyamānān pratyudyayau sātyakiṃ yoddhum icchan //
MBh, 6, 60, 57.1 eṣa yudhyati saṃgrāme haiḍimbena durātmanā /
MBh, 6, 60, 66.1 tasya taṃ ninadaṃ śrutvā dṛṣṭvā nāgāṃśca yudhyataḥ /
MBh, 6, 60, 69.2 ghuṣyatām avahāro 'dya śvo yotsyāmaḥ paraiḥ saha //
MBh, 6, 61, 15.1 yudhyanti te yathānyāyaṃ śaktimantaśca saṃyuge /
MBh, 6, 69, 12.1 sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ /
MBh, 6, 69, 15.2 yuyudhe tāvakānnighnaṃstvaramāṇaḥ parākramī //
MBh, 6, 69, 22.1 tau yudhyamānau samare bhṛśam anyonyavikṣatau /
MBh, 6, 70, 13.2 ehi yudhyasva saṃgrāme samastaiḥ pṛthag eva vā //
MBh, 6, 70, 16.2 yudhyadhvaṃ sahitā yattā nihaniṣyāmi vo raṇe //
MBh, 6, 71, 35.2 ekāyanagatāḥ sarve yad ayudhyanta bhārata //
MBh, 6, 71, 36.2 yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ //
MBh, 6, 72, 23.2 yudhyante māmakaṃ sainyaṃ yad avadhyanta saṃjaya //
MBh, 6, 74, 35.2 na tatrāsīt pumān kaścid yo yoddhuṃ nābhikāṅkṣati //
MBh, 6, 74, 36.1 evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ /
MBh, 6, 77, 6.2 nānādeśasamutpannās tvadarthe yoddhum udyatāḥ //
MBh, 6, 79, 10.2 camūṃ vigāhya yudhyante nityaṃ svargaparāyaṇāḥ //
MBh, 6, 79, 14.1 yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata /
MBh, 6, 82, 39.2 parivārya raṇe bhīṣmaṃ yuyudhuḥ pāṇḍavaiḥ saha //
MBh, 6, 82, 41.1 yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram /
MBh, 6, 83, 31.1 te 'nyonyaṃ samare sene yudhyamāne narādhipa /
MBh, 6, 83, 32.2 yugair yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ //
MBh, 6, 83, 33.1 dantināṃ yudhyamānānāṃ saṃgharṣāt pāvako 'bhavat /
MBh, 6, 84, 43.2 tasmād yuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata //
MBh, 6, 86, 85.1 āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ /
MBh, 6, 88, 17.2 haiḍimbo yudhyate nūnaṃ rājñā duryodhanena ha //
MBh, 6, 89, 8.1 yudhyate rākṣaso nūnaṃ dhārtarāṣṭrair mahārathaiḥ /
MBh, 6, 89, 9.2 teṣāṃ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ //
MBh, 6, 90, 44.1 yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe /
MBh, 6, 91, 76.1 dṛṣṭvā tu pāṇḍavo rājan yudhyamānānmahārathān /
MBh, 6, 92, 44.2 nakhair dantair ayudhyanta muṣṭibhir jānubhistathā //
MBh, 6, 92, 46.2 vyākulīkṛtasaṃkalpā yuyudhustatra mānavāḥ //
MBh, 6, 94, 13.2 yudhyasva tān adya raṇe paśyāmaḥ puruṣo bhava //
MBh, 6, 95, 12.1 kanyā bhūtvā pumāñ jātaḥ sa ca yotsyati bhārata /
MBh, 6, 98, 5.2 nirmaryādaṃ hi yudhyante pitṛbhir bhrātṛbhiḥ saha //
MBh, 6, 99, 43.2 yudhyadhvam anahaṃkārāḥ kiṃ ciraṃ kurutheti ca //
MBh, 6, 100, 15.2 ayudhyanta mahārāja madhyaṃ prāpte divākare //
MBh, 6, 102, 33.2 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge //
MBh, 6, 102, 34.2 kṣatradharmam anusmṛtya yudhyasva bharatarṣabha //
MBh, 6, 102, 66.2 yat tvayā kathitaṃ pūrvaṃ na yotsyāmīti keśava //
MBh, 6, 103, 1.2 yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate /
MBh, 6, 103, 28.1 māṃ vā niyuṅkṣva sauhārdād yotsye bhīṣmeṇa pāṇḍava /
MBh, 6, 103, 44.2 mantrayiṣye tavārthāya na tu yotsye kathaṃcana /
MBh, 6, 103, 44.3 duryodhanārthe yotsyāmi satyam etad iti prabho //
MBh, 6, 103, 52.3 sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān //
MBh, 6, 103, 74.2 amaṅgalyadhvajaṃ dṛṣṭvā na yudhyeyaṃ kathaṃcana //
MBh, 6, 103, 85.2 pitāmahena saṃgrāme kathaṃ yotsyāmi mādhava //
MBh, 6, 103, 89.1 kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā /
MBh, 6, 103, 96.2 yoddhavyaṃ rakṣitavyaṃ ca yaṣṭavyaṃ cānasūyubhiḥ //
MBh, 6, 104, 35.2 saṃgrāme yudhyamānasya śakracāpanibhaṃ mahat //
MBh, 6, 104, 37.2 yudhyamānaṃ raṇe śūraṃ vipracittim ivāmarāḥ /
MBh, 6, 104, 41.1 kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃcana /
MBh, 6, 104, 44.2 jānann api prabhāvaṃ te yotsye 'dyāhaṃ tvayā saha //
MBh, 6, 105, 3.2 ayudhyata mahāvīryaḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 105, 5.3 yudhyamānasya saṃgrāme bhīṣmasya bharatarṣabha /
MBh, 6, 105, 8.1 yudhyamānaṃ maheṣvāsaṃ vinighnantaṃ parāñ śaraiḥ /
MBh, 6, 105, 36.1 sa yudhyamāno bahubhir bhīṣmaḥ śāṃtanavastadā /
MBh, 6, 106, 21.1 arjunaṃ samare yoddhuṃ notsahetāpi vāsavaḥ /
MBh, 6, 108, 39.2 pārśvato yāhi rājānaṃ yudhyasva ca vṛkodaram //
MBh, 6, 111, 1.3 ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 111, 3.2 kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata /
MBh, 6, 111, 6.1 kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham /
MBh, 6, 111, 18.1 abhidravata yudhyadhvaṃ bhīṣmaṃ jayata saṃyuge /
MBh, 6, 112, 8.2 yuyudhāte raṇe vīrau saubhadrakurupuṃgavau //
MBh, 6, 113, 3.1 aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ /
MBh, 6, 114, 18.1 hatānayata gṛhṇīta yudhyatāpi ca kṛntata /
MBh, 6, 114, 32.1 kāraṇadvayam āsthāya nāhaṃ yotsyāmi pāṇḍavaiḥ /
MBh, 6, 114, 71.2 sainyānāṃ yudhyamānānāṃ nighnatām itaretaram //
MBh, 6, 114, 77.3 saṃgrāme na jahur bhīṣmaṃ yudhyamānaṃ kirīṭinā //
MBh, 6, 117, 27.2 anujñātas tvayā vīra yudhyeyam iti me matiḥ //
MBh, 6, 117, 29.3 anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā //
MBh, 6, 117, 32.1 yudhyasva nirahaṃkāro balavīryavyapāśrayaḥ /
MBh, 7, 1, 33.1 sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ /
MBh, 7, 1, 35.2 pitṛvittāmbudeveśān api yo yoddhum utsahet //
MBh, 7, 1, 36.2 tvayi jīvati kauravya nāhaṃ yotsye kathaṃcana //
MBh, 7, 1, 39.2 nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate //
MBh, 7, 3, 21.1 ko hyarjunaṃ raṇe yoddhuṃ tvad anyaḥ pārthivo 'rhati /
MBh, 7, 4, 9.1 śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ /
MBh, 7, 5, 15.2 śeṣā vimanaso vyaktaṃ na yotsyante hi bhārata //
MBh, 7, 8, 36.2 purastāt ke ca vīrasya yudhyamānasya saṃyuge //
MBh, 7, 10, 32.2 api vā hyeṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya //
MBh, 7, 12, 6.1 sa tvam adya mahābāho yudhyasva madanantaram /
MBh, 7, 12, 17.2 śanair upeyur anyonyaṃ yotsyamānāni saṃyuge //
MBh, 7, 13, 43.1 cekitāno 'nuvindena yuyudhe tvatibhairavam /
MBh, 7, 15, 13.1 evam uttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ /
MBh, 7, 16, 33.2 kopena yudhyamānānāṃ ye ca nīcānusāriṇām //
MBh, 7, 18, 8.2 kṛṣṇena sahitaṃ yuddhe kuntīputraṃ dhanaṃjayam //
MBh, 7, 20, 4.1 tata ācāryapāñcālyau yuyudhāte parasparam /
MBh, 7, 23, 17.2 ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt //
MBh, 7, 24, 50.1 yudhyantau kṛpavārṣṇeyau ye 'paśyaṃścitrayodhinau /
MBh, 7, 25, 1.3 kathaṃ yuyudhire pārthā māmakāśca tarasvinaḥ //
MBh, 7, 30, 21.2 mayaikena hi yudhyasva kruddhaḥ prahara cāśugaiḥ //
MBh, 7, 35, 3.2 sampradhārya kṣamaṃ buddhyā tatastvaṃ yoddhum arhasi //
MBh, 7, 35, 14.1 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram /
MBh, 7, 36, 14.1 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram /
MBh, 7, 37, 14.2 ārjuniḥ samare śūro mṛdupūrvam ayudhyata //
MBh, 7, 37, 19.2 saṃmimānayiṣur vīrān iṣvāsāṃścāpyayudhyata //
MBh, 7, 38, 29.2 caramāṇāvayudhyetāṃ rathaśikṣāviśāradau //
MBh, 7, 47, 11.2 diṣṭyā tvam api jānīṣe yoddhuṃ na tvadya mokṣyase //
MBh, 7, 50, 45.2 svargato 'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ //
MBh, 7, 50, 46.1 sa nūnaṃ bahubhir yattair yudhyamāno nararṣabhaiḥ /
MBh, 7, 50, 63.1 eṣā vai yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 51, 23.1 rakṣamāṇāśca taṃ saṃkhye ye māṃ yotsyanti kecana /
MBh, 7, 52, 19.2 yattā yotsyanti mā bhaistvaṃ saindhava vyetu te bhayam //
MBh, 7, 52, 27.1 tasmād yudhyasva mā bhaistvaṃ svadharmam anupālaya /
MBh, 7, 52, 33.3 apānudad bhayaṃ pārthād yuddhāya ca mano dadhe //
MBh, 7, 53, 50.1 gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha /
MBh, 7, 55, 22.1 yā gatir yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 61, 1.3 abhimanyau hate tatra ke vāyudhyanta māmakāḥ //
MBh, 7, 61, 41.1 ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ /
MBh, 7, 62, 18.1 na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe /
MBh, 7, 62, 18.2 camūṃ vigāhya pārthānāṃ yudhyante kṣatriyarṣabhāḥ //
MBh, 7, 62, 19.2 rakṣeran ko nu tāṃ yudhyeccamūm anyatra kauravaiḥ //
MBh, 7, 62, 21.1 ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ /
MBh, 7, 63, 19.2 agrataḥ sarvasainyānāṃ yotsyamāno vyavasthitaḥ //
MBh, 7, 64, 52.1 āvartamānam āvṛttaṃ yudhyamānaṃ ca pāṇḍavaḥ /
MBh, 7, 68, 7.2 śrutāyuś cācyutāyuśca dhanaṃjayam ayudhyatām //
MBh, 7, 70, 34.1 tāvakānāṃ pareṣāṃ ca yudhyatāṃ bharatarṣabha /
MBh, 7, 70, 51.2 saindhavasya vidhāyaivaṃ rakṣāṃ yuyudhire tadā //
MBh, 7, 72, 5.2 dvandvībhūteṣu sainyeṣu yudhyamāneṣvabhītavat //
MBh, 7, 72, 16.2 raṇe jayaṃ prārthayanto bhṛśaṃ yuyudhire tadā //
MBh, 7, 74, 2.1 tiṣṭhatāṃ yudhyamānānāṃ punar āvartatām api /
MBh, 7, 75, 4.1 padātinaṃ tu kaunteyaṃ yudhyamānaṃ nararṣabhāḥ /
MBh, 7, 77, 16.1 diṣṭyā jānāti saṃgrāme yoddhavyaṃ hi tvayā saha /
MBh, 7, 82, 11.1 tāvubhau naraśārdūlau yuyudhāte parasparam /
MBh, 7, 82, 12.2 yuyudhāte mahāvīryau parasparajighāṃsayā //
MBh, 7, 84, 5.2 nirviśeṣam ayudhyetāṃ māyābhir itaretaram //
MBh, 7, 84, 6.2 māyāyuddhe sukuśalau māyāyuddham ayudhyatām //
MBh, 7, 84, 8.1 taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam /
MBh, 7, 85, 14.3 abhidravata gacchadhvaṃ sātyakir yatra yudhyate //
MBh, 7, 85, 36.2 yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu /
MBh, 7, 85, 48.1 yo hi śaineya mitrārthe yudhyamānastyajet tanum /
MBh, 7, 85, 52.1 vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ /
MBh, 7, 87, 14.1 anādiṣṭastu guruṇā ko nu yudhyeta mānavaḥ /
MBh, 7, 87, 14.2 ādiṣṭastu tvayā rājan ko na yudhyeta mādṛśaḥ /
MBh, 7, 88, 25.2 yudhyamānaṃ hi māṃ hitvā pradakṣiṇam avartata //
MBh, 7, 88, 26.1 tvaṃ hi me yudhyato nādya jīvanmokṣyasi mādhava /
MBh, 7, 91, 14.2 mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ //
MBh, 7, 91, 15.2 trigartaiḥ saha yotsyāmi bhāradvājasya paśyataḥ //
MBh, 7, 96, 28.3 atyarjunaṃ śineḥ pautro yudhyate bharatarṣabha //
MBh, 7, 97, 4.2 śaineyo 'bhiyayau yuddhe tanmamācakṣva tattvataḥ //
MBh, 7, 97, 19.2 yad eko bahubhiḥ sārdham asaṃbhrāntam ayudhyata //
MBh, 7, 97, 28.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 7, 98, 11.1 ekena sātvatenādya yudhyamānasya cānagha /
MBh, 7, 98, 20.1 sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ /
MBh, 7, 100, 4.1 kathaṃ ca yudhyamānānām apakrānto mahātmanām /
MBh, 7, 102, 33.1 tasmin vinihate nūnaṃ yudhyate 'sau janārdanaḥ /
MBh, 7, 102, 40.1 tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ /
MBh, 7, 102, 60.2 kurubhir yudhyate sārdhaṃ sarvaiścakragadādharaḥ //
MBh, 7, 102, 95.2 putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ //
MBh, 7, 103, 23.1 sātyakiṃ cāpi samprekṣya yudhyamānaṃ nararṣabham /
MBh, 7, 103, 25.1 so 'paśyad arjunaṃ tatra yudhyamānaṃ nararṣabham /
MBh, 7, 106, 5.2 taṃ kathaṃ sūtaputraṃ hi bhīmo 'yudhyata saṃyuge //
MBh, 7, 106, 6.2 kathaṃ karṇaṃ yudhāṃ śreṣṭhaṃ bhīmo 'yudhyata saṃyuge //
MBh, 7, 106, 7.2 kathaṃ nu tāvayudhyetāṃ sūtaputravṛkodarau //
MBh, 7, 106, 8.2 kathaṃ bhīmena yuyudhe kuntyā vākyam anusmaran //
MBh, 7, 106, 9.2 so 'yudhyata kathaṃ vīraḥ karṇena saha saṃyuge //
MBh, 7, 106, 11.2 sa kathaṃ bhīmakarmāṇaṃ bhīmasenam ayudhyata //
MBh, 7, 106, 13.2 smaramāṇaḥ kathaṃ bhīmo yuyudhe sūtasūnunā //
MBh, 7, 106, 26.1 saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayann iva /
MBh, 7, 106, 27.2 yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ //
MBh, 7, 107, 8.2 śarabhāviva saṃkruddhau yuyudhāte parasparam //
MBh, 7, 107, 22.2 karṇaḥ pratyudyayau yoddhuṃ matto mattam iva dvipam //
MBh, 7, 108, 14.2 hṛdi kṛtvā mahābāhur bhīmo 'yudhyata sūtajam //
MBh, 7, 108, 15.2 ayudhyetāṃ yudhi śreṣṭhau parasparavadhaiṣiṇau //
MBh, 7, 108, 32.2 śaṅkhaśabdaṃ ca kurvāṇau yuyudhāte parasparam //
MBh, 7, 110, 10.2 bhīmasenam anādṛtya raṇe 'yudhyata sūtajaḥ //
MBh, 7, 110, 27.1 yat tu kutsayase yodhān yudhyamānān yathābalam /
MBh, 7, 114, 43.2 yudhyataḥ pāṇḍuputrasya sūtaputro 'stramāyayā //
MBh, 7, 114, 69.2 akṛtāstraka mā yotsīr bāla saṃgrāmakātara //
MBh, 7, 114, 78.1 yoddhavyam āviśānyatra na yoddhavyaṃ tu mādṛśaiḥ /
MBh, 7, 114, 78.1 yoddhavyam āviśānyatra na yoddhavyaṃ tu mādṛśaiḥ /
MBh, 7, 114, 78.2 mādṛśair yudhyamānānām etaccānyacca vidyate //
MBh, 7, 116, 10.2 tataḥ kaliṅgair yuyudhe so 'cintyabalavikramaḥ //
MBh, 7, 117, 28.2 parasparam ayudhyetāṃ vāraṇāviva yūthapau //
MBh, 7, 117, 31.1 sampraikṣanta janāstatra yudhyamānau yudhāṃ patī /
MBh, 7, 117, 40.1 tayor nṛvarayo rājan samare yudhyamānayoḥ /
MBh, 7, 117, 41.2 yuyudhāte mahātmānau kurusātvatapuṃgavau //
MBh, 7, 117, 42.1 kṣīṇāyudhe sātvate yudhyamāne tato 'bravīd arjunaṃ vāsudevaḥ /
MBh, 7, 117, 42.2 paśyasvainaṃ virathaṃ yudhyamānaṃ raṇe ketuṃ sarvadhanurdharāṇām //
MBh, 7, 118, 14.1 ko hi nāma pramattāya pareṇa saha yudhyate /
MBh, 7, 120, 21.1 yudhyante bahavaḥ śūrā lambate ca divākaraḥ /
MBh, 7, 120, 22.2 yudhyasva yatnam āsthāya paraṃ pārthena saṃyuge //
MBh, 7, 120, 26.1 yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe /
MBh, 7, 120, 27.1 na hi me yudhyamānasya sāyakāṃścāsyataḥ śitān /
MBh, 7, 120, 29.1 adya yotsye 'rjunam ahaṃ pauruṣaṃ svaṃ vyapāśritaḥ /
MBh, 7, 120, 71.1 yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca /
MBh, 7, 120, 72.2 ayudhyetāṃ mahārāja parasparavadhaiṣiṇau //
MBh, 7, 121, 20.1 śatrubhir yudhyamānasya saṃgrāme tvasya dhanvinaḥ /
MBh, 7, 121, 22.1 saṃgrāme yudhyamānasya vahato mahatīṃ dhuram /
MBh, 7, 121, 46.2 saindhave nihate rājann ayudhyanta mahārathāḥ //
MBh, 7, 123, 3.2 akṛtāstraka mā yodhīr bāla saṃgrāmakātara //
MBh, 7, 123, 9.2 tau cāpyanityau rādheya vāsavasyāpi yudhyataḥ //
MBh, 7, 123, 11.2 yuddhadharmaṃ vijānan vai yudhyantam apalāyinam /
MBh, 7, 125, 32.2 hatā madarthaṃ saṃgrāme yudhyamānāḥ kirīṭinā //
MBh, 7, 126, 38.2 rātrāvapi hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ //
MBh, 7, 127, 1.3 amarṣavaśam āpanno yuddhāyaiva mano dadhe //
MBh, 7, 127, 12.2 ācāryaṃ mā vigarhasva śaktyā yudhyatyasau dvijaḥ /
MBh, 7, 127, 14.1 tato no yudhyamānānāṃ paraṃ śaktyā suyodhana /
MBh, 7, 127, 20.1 yudhyasva yatnam āsthāya mṛtyuṃ kṛtvā nivartanam /
MBh, 7, 128, 16.1 na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum /
MBh, 7, 129, 32.2 tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣavaḥ //
MBh, 7, 130, 5.2 ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ /
MBh, 7, 130, 5.3 ke purastād ayudhyanta nighnataḥ śātravān raṇe //
MBh, 7, 131, 57.2 gaccha vatsa sahānyaistvaṃ yudhyasvāmaravikrama /
MBh, 7, 133, 16.2 tadāyudhyanta sainyāni tvam ekastu palāyathāḥ //
MBh, 7, 133, 19.1 abruvan karṇa yudhyasva bahu katthasi sūtaja /
MBh, 7, 133, 40.3 yeṣām arthāya yudhyante na teṣāṃ vidyate kṣayaḥ //
MBh, 7, 133, 43.2 yastvam utsahase yoddhuṃ samare śauriṇā saha //
MBh, 7, 133, 64.2 yatiṣye 'haṃ yathāśakti yoddhuṃ taiḥ saha saṃyuge /
MBh, 7, 134, 12.2 yudhyasva sahito 'smābhir durātman puruṣādhama //
MBh, 7, 134, 30.1 yudhyate 'sau raṇe karṇo daṃśitaḥ sarvapārthivaiḥ /
MBh, 7, 134, 55.1 adya me yudhyamānasya saha gāṇḍīvadhanvanā /
MBh, 7, 134, 62.2 pataṃgavṛttim āsthāya phalgunaṃ yoddhum icchati //
MBh, 7, 134, 67.2 yudhyamānasya pārthena śārdūleneva hastinaḥ //
MBh, 7, 135, 2.3 śaktitastāta yudhyāmastyaktvā prāṇān abhītavat //
MBh, 7, 135, 5.1 yudhyatāṃ pāṇḍavāñ śaktyā teṣāṃ cāsmān yuyutsatām /
MBh, 7, 135, 7.1 ātmārthaṃ yudhyamānāste samarthāḥ pāṇḍunandanāḥ /
MBh, 7, 135, 10.1 yotsye 'haṃ śatrubhiḥ sārdhaṃ jeṣyāmi ca varān varān /
MBh, 7, 135, 10.2 pāñcālaiḥ saha yotsyāmi somakaiḥ kekayaistathā /
MBh, 7, 135, 16.3 sthirībhūtāśca yudhyadhvaṃ darśayanto 'stralāghavam //
MBh, 7, 135, 42.1 ayudhyetāṃ mahābāhū citraṃ laghu ca suṣṭhu ca /
MBh, 7, 137, 47.2 bhīmaśca rathaśārdūlo yudhyate kauravaiḥ saha //
MBh, 7, 139, 12.1 ke pṛṣṭhato 'sya hyabhavan vīrā vīrasya yudhyataḥ /
MBh, 7, 139, 33.2 yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam //
MBh, 7, 141, 40.1 bhīmasenaṃ tu yudhyantaṃ bhāradvājarathaṃ prati /
MBh, 7, 142, 14.1 mā yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha /
MBh, 7, 142, 14.2 sadṛśair yudhya mādreya vaco me mā viśaṅkithāḥ //
MBh, 7, 142, 15.2 eṣo 'rjuno raṇe yatto yudhyate kurubhiḥ saha /
MBh, 7, 146, 9.1 teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata /
MBh, 7, 147, 7.2 yudhyetām anurūpeṇa vikrameṇa suvikramau //
MBh, 7, 147, 29.1 etena sahito yudhya pāñcālaiśca mahārathaiḥ /
MBh, 7, 147, 33.2 yuyudhe pāṇḍavaiḥ sārdham unmattavad ahaḥkṣaye //
MBh, 7, 147, 36.2 kruddhānāṃ yudhyamānānāṃ jayatāṃ jīyatām api //
MBh, 7, 148, 49.2 saṃgrāme yudhyamānasya satataṃ bhīmanandana //
MBh, 7, 148, 55.1 sa bhavān yātu karṇena dvairathaṃ yudhyatāṃ niśi /
MBh, 7, 149, 25.2 yuyudhāte mahāvīryāvindravairocanāviva //
MBh, 7, 149, 27.2 bhṛśaṃ citram ayudhyetām alaṃbalaghaṭotkacau //
MBh, 7, 149, 29.2 yuyudhāte mahāmāyau rākṣasapravarau yudhi //
MBh, 7, 151, 9.3 nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān //
MBh, 7, 151, 11.1 tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān /
MBh, 7, 151, 21.2 harṣānvitā yuyudhustatra rājan samantataḥ pāṇḍavayodhavīrāḥ //
MBh, 7, 153, 4.2 yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ /
MBh, 7, 153, 28.1 tau yuddhvā vividhair ghorair āyudhair viśikhaistathā /
MBh, 7, 154, 58.1 yuddhvā citrair vividhaiḥ śastrapūgair divyair vīro mānuṣai rākṣasaiśca /
MBh, 7, 157, 8.1 yathā varāhasya śunaśca yudhyatos tayor abhāve śvapacasya lābhaḥ /
MBh, 7, 158, 24.1 uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho /
MBh, 7, 159, 19.2 yoddhavyam iti tiṣṭhanto nidrāsaṃsaktalocanāḥ //
MBh, 7, 160, 6.2 yudhyamānasya te tulyāḥ satyam etad bravīmi te //
MBh, 7, 160, 28.2 tvam apyāśaṃsase yoddhuṃ kulajaḥ kṣatriyo hyasi //
MBh, 7, 160, 36.2 kṛtakṛtyo 'nṛṇaścāsi mā bhair yudhyasva pāṇḍavam //
MBh, 7, 163, 5.2 yuyudhe rathināṃ śreṣṭhaścitraṃ laghu ca suṣṭhu ca //
MBh, 7, 163, 21.1 tathā droṇārjunau citram ayudhyetāṃ mahārathau /
MBh, 7, 163, 39.1 yadi rudro dvidhākṛtya yudhyetātmānam ātmanā /
MBh, 7, 164, 10.2 dharmayuddham ayudhyanta prekṣanto gatim uttamām //
MBh, 7, 164, 25.3 kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata //
MBh, 7, 164, 29.2 yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ //
MBh, 7, 164, 47.1 amṛṣyamāṇaḥ karṇastu bhīmasenam ayudhyata /
MBh, 7, 164, 50.2 tatra gacchata yatraite yudhyante māmakā rathāḥ //
MBh, 7, 164, 53.1 te rājñā coditā vīrā yotsyamānā mahārathāḥ /
MBh, 7, 164, 69.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 164, 98.1 yadyardhadivasaṃ droṇo yudhyate manyum āsthitaḥ /
MBh, 7, 164, 104.2 tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ /
MBh, 7, 164, 110.2 yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama //
MBh, 7, 164, 121.2 tejasā preryamāṇaśca yuyudhe so 'timānuṣam //
MBh, 7, 165, 19.1 na tvad anya ihācāryaṃ yoddhum utsahate pumān /
MBh, 7, 165, 28.1 yadi nāma na yudhyerañ śikṣitā brahmabandhavaḥ /
MBh, 7, 165, 111.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 165, 117.2 niyamya divyānyastrāṇi nāyudhyata yathā purā //
MBh, 7, 166, 21.1 nyāyavṛtto vadho yastu saṃgrāme yudhyato bhavet /
MBh, 7, 167, 46.2 na tvenaṃ yudhyamānaṃ vai hanyād api śatakratuḥ //
MBh, 7, 168, 29.1 yasya kāryam akāryaṃ vā yudhyataḥ syāt samaṃ raṇe /
MBh, 7, 168, 39.2 śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayastava //
MBh, 7, 169, 39.2 yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam //
MBh, 7, 170, 5.1 yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ /
MBh, 7, 170, 7.1 sarvān etān haniṣyāmi yadi yotsyanti māṃ raṇe /
MBh, 7, 170, 21.1 yathā yathā hyayudhyanta pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 170, 40.1 yathā yathā hi yudhyante yodhā hyastrabalaṃ prati /
MBh, 7, 171, 16.2 vayam apyatra yudhyema tathā ceme nararṣabhāḥ //
MBh, 8, 2, 8.2 yudhyamānāś ca samare yodhā vadhyanti sarvataḥ //
MBh, 8, 2, 9.1 jayo vāpi vadho vāpi yudhyamānasya saṃyuge /
MBh, 8, 2, 9.2 bhavet kim atra citraṃ vai yudhyadhvaṃ sarvatomukhāḥ //
MBh, 8, 4, 84.1 śreṇimāṃś ca mahārāja yudhyamānaḥ parākramī /
MBh, 8, 4, 85.2 bhīṣmeṇa nihato rājan yudhyamānaḥ parākramī //
MBh, 8, 4, 93.2 dhanuś citraṃ sumahad bhārasāhaṃ vyavasthito yotsyamānaḥ pragṛhya //
MBh, 8, 4, 104.3 balaṃ mahad durbhidam alpadhairyaiḥ samāśritau yotsyamānau tvadarthe //
MBh, 8, 5, 63.2 nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te //
MBh, 8, 5, 99.1 ye ca kecana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ /
MBh, 8, 6, 4.2 yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata //
MBh, 8, 8, 4.2 paraśvadhaiś cāpy akṛntann uttamāṅgāni yudhyatām //
MBh, 8, 8, 30.2 vātoddhūtapatākābhyāṃ yuyudhāte mahābalau //
MBh, 8, 12, 25.2 tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam //
MBh, 8, 12, 45.2 yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat //
MBh, 8, 15, 18.2 mayaivaikena yudhyasva tryambakeṇāndhako yathā //
MBh, 8, 17, 54.1 anuktvā samare tāta śūrā yudhyanti śaktitaḥ /
MBh, 8, 17, 54.2 sa yudhyasva mayā śaktyā vineṣye darpam adya te //
MBh, 8, 17, 94.1 mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava /
MBh, 8, 17, 94.2 sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava /
MBh, 8, 18, 58.2 yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ //
MBh, 8, 19, 48.1 ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ /
MBh, 8, 19, 70.2 yoddhavyam iti yudhyante rājāno jayagṛddhinaḥ //
MBh, 8, 19, 70.2 yoddhavyam iti yudhyante rājāno jayagṛddhinaḥ //
MBh, 8, 20, 5.2 saṃsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ /
MBh, 8, 22, 15.2 kathaṃ vaikartanaḥ karṇas tatrāyudhyata saṃjaya /
MBh, 8, 22, 15.3 kathaṃ ca pāṇḍavāḥ sarve yuyudhus tatra sūtajam //
MBh, 8, 22, 26.1 ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ /
MBh, 8, 22, 38.2 yena yotsye mahābāhum arjunaṃ jayatāṃ varam /
MBh, 8, 22, 40.2 tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam //
MBh, 8, 22, 49.2 ebhir dravyair ahaṃ hīno yoddhum icchāmi pāṇḍavam //
MBh, 8, 23, 24.1 atha vāpy eka evāhaṃ yotsyāmi kurunandana /
MBh, 8, 23, 39.1 avamānam ahaṃ prāpya na yotsyāmi kathaṃcana /
MBh, 8, 23, 52.2 yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase //
MBh, 8, 24, 102.2 pinākapāṇir vihito 'tra yoddhā vibhīṣayan dānavān udyato 'sau //
MBh, 8, 24, 103.2 nakṣatravaṃśo 'nugato varūthe yasmin yoddhā sārathinābhirakṣyaḥ //
MBh, 8, 24, 107.3 saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ //
MBh, 8, 25, 11.1 tataḥ pārthena saṃgrāme yudhyamānasya te 'nagha /
MBh, 8, 27, 26.2 dhanaṃjayena yudhyasva śreyaś cet prāptum icchasi //
MBh, 8, 27, 38.2 mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi //
MBh, 8, 27, 61.2 yotsye paramasaṃkruddhas tat karma sadṛśaṃ mama //
MBh, 8, 29, 17.2 sarvām imāṃ yaḥ pṛthivīṃ saheta tathā vidvān yotsyamāno 'smi tena //
MBh, 8, 29, 25.2 tasmād ahaṃ pāṇḍavavāsudevau yotsye yatnāt karma tat paśya me 'dya //
MBh, 8, 29, 31.2 yudhyamānasya saṃgrāme prāptasyaikāyane bhayam //
MBh, 8, 31, 66.2 vyavasthitā yotsyamānāḥ sarve 'rjunasamā yudhi //
MBh, 8, 32, 17.2 śūrasenaiḥ śūravīrair yuyudhur yuddhadurmadāḥ //
MBh, 8, 32, 20.2 yudhyamānaṃ raṇe karṇaṃ kuruvīro 'bhyapālayat //
MBh, 8, 32, 40.2 suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām //
MBh, 8, 32, 69.2 yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayan balam //
MBh, 8, 33, 39.1 mā sma yudhyasva kaunteya mā ca vīrān samāsadaḥ /
MBh, 8, 33, 58.1 rathino rathibhiḥ sārdhaṃ citraṃ yuyudhur āhave /
MBh, 8, 36, 27.2 avijñātāḥ sma yudhyante vinighnantaḥ parasparam //
MBh, 8, 40, 48.1 yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān /
MBh, 8, 40, 79.2 prabhagnaṃ balam etaddhi yotsyamānaṃ janārdana //
MBh, 8, 40, 107.2 nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām //
MBh, 8, 43, 16.1 tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ /
MBh, 8, 45, 56.1 sa yudhyamānaḥ pṛtanāmukhasthāñ śūrāñ śūro harṣayan savyasācī /
MBh, 8, 46, 4.1 akṣatābhyām ariṣṭābhyāṃ kathaṃ yudhya mahāratham /
MBh, 8, 47, 2.1 saṃśaptakair yudhyamānasya me 'dya senāgrayāyī kurusainyasya rājan /
MBh, 8, 47, 12.2 yotsye bhṛśaṃ bhārata sūtaputram asmin saṃgrāme yadi vai dṛśyate 'dya //
MBh, 8, 47, 13.1 karṇaṃ na ced adya nihanmi rājan sabāndhavaṃ yudhyamānaṃ prasahya /
MBh, 8, 48, 2.1 idaṃ yadi dvaitavane hy avakṣyaḥ karṇaṃ yoddhuṃ na prasahe nṛpeti /
MBh, 8, 49, 3.1 neha paśyāmi yoddhavyaṃ tava kiṃcid dhanaṃjaya /
MBh, 8, 49, 73.2 bhīmas tu mām arhati garhaṇāya yo yudhyate sarvayodhapravīraḥ //
MBh, 8, 50, 6.2 prayāmas tvaritā yoddhuṃ sūtaputrarathaṃ prati //
MBh, 8, 50, 56.2 yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ //
MBh, 8, 51, 39.2 antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ //
MBh, 8, 52, 29.2 yudhyantaṃ kauravān saṃkhye pātayantaṃ ca sūtajam /
MBh, 8, 54, 10.3 yudhyann ahaṃ nābhijānāmi kiṃcin mā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ //
MBh, 8, 58, 8.1 īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām /
MBh, 8, 60, 24.2 sa taiś caturbhir yuyudhe yadūttamo digīśvarair daityapatir yathā tathā //
MBh, 8, 61, 1.2 tatrākarod duṣkaraṃ rājaputro duḥśāsanas tumule yudhyamānaḥ /
MBh, 8, 64, 17.2 hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot //
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 9, 2, 25.2 yotsyanti saha rājendra haniṣyanti ca tānmṛdhe //
MBh, 9, 3, 10.2 yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha //
MBh, 9, 3, 11.2 saṃbandhibāndhavāścaiva yodhyā vai kṣatrajīvinā //
MBh, 9, 4, 3.2 kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā //
MBh, 9, 4, 4.1 gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ /
MBh, 9, 4, 47.2 sarve suniścitā yoddhum udagramanaso 'bhavan //
MBh, 9, 5, 6.1 kṛtvā senāpraṇetāraṃ parāṃstvaṃ yoddhum arhasi /
MBh, 9, 6, 17.3 vicariṣye raṇe yudhyan priyārthaṃ tava kaurava //
MBh, 9, 6, 27.1 yudhyamānasya tasyājau cintayann eva bhārata /
MBh, 9, 6, 31.3 ahanyahani yudhyantaṃ kṣobhayantaṃ balaṃ tava //
MBh, 9, 7, 8.2 na na ekena yoddhavyaṃ kathaṃcid api pāṇḍavaiḥ //
MBh, 9, 7, 9.1 yo hyekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet /
MBh, 9, 7, 9.1 yo hyekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet /
MBh, 9, 7, 9.3 anyonyaṃ parirakṣadbhir yoddhavyaṃ sahitaiśca naḥ //
MBh, 9, 7, 11.2 abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ //
MBh, 9, 8, 40.2 śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ //
MBh, 9, 10, 37.3 kālo daṇḍam ivodyamya gadāpāṇir ayudhyata //
MBh, 9, 11, 40.2 parasparaṃ vijānīmo ye cāyudhyann abhītavat //
MBh, 9, 11, 44.2 svargasaṃsaktamanaso yodhā yuyudhire tadā //
MBh, 9, 14, 34.2 śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām //
MBh, 9, 15, 9.2 yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata //
MBh, 9, 15, 22.1 yotsye 'haṃ mātulenādya kṣatradharmeṇa pārthivāḥ /
MBh, 9, 15, 60.1 pradakṣiṇam abhūt sarvaṃ dharmarājasya yudhyataḥ //
MBh, 9, 17, 4.2 dhanuḥśabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ //
MBh, 9, 17, 20.1 sahitair nāma yoddhavyam ityeṣa samayaḥ kṛtaḥ /
MBh, 9, 18, 32.1 jaghane yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ /
MBh, 9, 18, 59.3 ko nu mūḍho na yudhyeta puruṣaḥ kṣatriyabruvaḥ //
MBh, 9, 18, 60.2 sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām /
MBh, 9, 21, 20.2 ghorarūpam ayudhyetāṃ kṛtapratikṛtaiṣiṇau /
MBh, 9, 22, 5.1 anumānena yudhyante saṃjñābhiśca parasparam /
MBh, 9, 22, 5.2 teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram //
MBh, 9, 22, 24.2 yudhyadhvam agrato yāvat pṛṣṭhato hanmi pāṇḍavān //
MBh, 9, 22, 28.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 9, 22, 55.1 sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate /
MBh, 9, 22, 58.1 neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ /
MBh, 9, 23, 2.2 yudhyadhvam iti saṃhṛṣṭāḥ punaḥ punar ariṃdamaḥ /
MBh, 9, 23, 32.2 amūḍhaḥ ko nu yudhyeta jānan prājño hitāhitam //
MBh, 9, 24, 39.2 yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati //
MBh, 9, 24, 47.1 ātmanāpañcamo 'yudhyaṃ pāñcālasya balena ha /
MBh, 9, 25, 35.1 taṃ tathā yudhyamānaṃ ca vinighnantaṃ ca tāvakān /
MBh, 9, 26, 29.2 suśarmā śakuniścaiva yuyudhāte kirīṭinā /
MBh, 9, 26, 51.2 bhīmasenaṃ samāsādya tato 'yudhyanta bhārata /
MBh, 9, 27, 19.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 9, 27, 46.2 kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava //
MBh, 9, 29, 11.1 rājann uttiṣṭha yudhyasva sahāsmābhir yudhiṣṭhiram /
MBh, 9, 30, 17.2 uttiṣṭha rājan yudhyasva sahāsmābhiḥ suyodhana //
MBh, 9, 30, 20.1 uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ /
MBh, 9, 30, 27.1 sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ /
MBh, 9, 30, 32.2 sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata //
MBh, 9, 30, 39.3 tad idānīṃ samuttiṣṭha yudhyasveha suyodhana //
MBh, 9, 30, 67.2 uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati //
MBh, 9, 31, 10.2 katham ekaḥ padātiḥ sann aśastro yoddhum utsahe //
MBh, 9, 31, 14.2 ekaḥ sarvān ahaṃ kruddho na tān yoddhum ihotsahe //
MBh, 9, 31, 23.2 yastvam eko hi naḥ sarvān saṃyuge yoddhum icchasi //
MBh, 9, 31, 24.2 tat tvam ādāya yudhyasva prekṣakāste vayaṃ sthitāḥ //
MBh, 9, 31, 26.2 ekaśced yoddhum ākrande varo 'dya mama dīyate /
MBh, 9, 31, 27.2 padātir gadayā saṃkhye sa yudhyatu mayā saha //
MBh, 9, 31, 32.1 puruṣo bhava gāndhāre yudhyasva susamāhitaḥ /
MBh, 9, 31, 53.1 pañcānāṃ pāṇḍaveyānāṃ yena yoddhum ihecchasi /
MBh, 9, 31, 57.1 bhrātṝṇāṃ bhavatām eko yudhyatāṃ gadayā mayā /
MBh, 9, 31, 57.2 sahadevena vā yotsye bhīmena nakulena vā //
MBh, 9, 31, 58.2 yotsye 'haṃ saṃgaraṃ prāpya vijeṣye ca raṇājire //
MBh, 9, 31, 60.3 gṛhṇātu sa gadāṃ yo vai yudhyate 'dya mayā saha //
MBh, 9, 32, 11.2 yudhyed duryodhanaṃ saṃkhye kṛtitvāddhi viśeṣayet //
MBh, 9, 32, 13.1 sa kathaṃ vadase śatruṃ yudhyasva gadayeti ha /
MBh, 9, 32, 14.2 nyāyato yudhyamānānāṃ kṛtī hyeṣa mahābalaḥ //
MBh, 9, 32, 25.1 yatnena tu sadā pārtha yoddhavyo dhṛtarāṣṭrajaḥ /
MBh, 9, 32, 29.1 aham etena saṃgamya saṃyuge yoddhum utsahe /
MBh, 9, 32, 46.2 kiṃ katthitena bahudhā yudhyasvādya mayā saha /
MBh, 9, 32, 48.2 nyāyato yudhyamānasya deveṣvapi puraṃdaraḥ //
MBh, 9, 55, 36.1 kiṃ katthitena bahudhā yudhyasva tvaṃ vṛkodara /
MBh, 9, 56, 5.2 ubhāvapi pariśrāntau yudhyamānāvariṃdamau //
MBh, 9, 57, 4.1 bhīmasenastu dharmeṇa yudhyamāno na jeṣyati /
MBh, 9, 57, 4.2 anyāyena tu yudhyan vai hanyād eṣa suyodhanam //
MBh, 9, 57, 23.2 yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau //
MBh, 9, 57, 27.2 ubhāvapi pariśrāntau yudhyamānāvariṃdamau //
MBh, 9, 64, 45.1 rājño niyogād yoddhavyaṃ brāhmaṇena viśeṣataḥ /
MBh, 10, 1, 46.2 nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ /
MBh, 10, 4, 13.2 tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat //
MBh, 10, 8, 41.1 tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ /
MBh, 10, 8, 123.2 saṃlīnān yudhyamānāṃśca sarvān drauṇir apothayat //
MBh, 10, 12, 35.2 prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayetyuta //
MBh, 11, 2, 4.2 tat kiṃ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha //
MBh, 11, 2, 5.1 ayudhyamāno mriyate yudhyamānaśca jīvati /
MBh, 11, 2, 5.1 ayudhyamāno mriyate yudhyamānaśca jīvati /
MBh, 11, 10, 6.1 abhītā yudhyamānāste ghnantaḥ śatrugaṇān bahūn /
MBh, 11, 10, 8.1 na hi kaściddhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ /
MBh, 11, 13, 8.2 śivam āśāssva me mātar yudhyamānasya śatrubhiḥ //
MBh, 11, 13, 16.1 yudhyamānā hi kauravyāḥ kṛntamānāḥ parasparam /
MBh, 11, 17, 7.1 yathā na yudhyamānastvaṃ sampramuhyasi putraka /
MBh, 11, 24, 18.2 yudhyataḥ samare 'nyena pramattasya nipātitaḥ //
MBh, 11, 25, 24.1 pitaraṃ nūnam ājisthaṃ yudhyamānaṃ paraiḥ saha /
MBh, 11, 26, 13.2 yudhyamānā hatāḥ saṃkhye te gandharvaiḥ samāgatāḥ //
MBh, 12, 1, 31.2 caturṇām abhayaṃ dehi kāmaṃ yudhyasva phalgunam //
MBh, 12, 2, 24.2 yudhyatastena te pāpa bhūmiścakraṃ grasiṣyati //
MBh, 12, 5, 4.1 bāhukaṇṭakayuddhena tasya karṇo 'tha yudhyataḥ /
MBh, 12, 16, 21.2 ātmanaikena yoddhavyaṃ tat te yuddham upasthitam //
MBh, 12, 16, 22.2 anyaṃ dehaṃ samāsthāya punastenaiva yotsyase //
MBh, 12, 29, 11.1 sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave /
MBh, 12, 55, 17.1 āhūtena raṇe nityaṃ yoddhavyaṃ kṣatrabandhunā /
MBh, 12, 60, 18.2 tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpsatā //
MBh, 12, 78, 27.2 dharmārthaṃ yudhyamānasya māmakāntaram āviśaḥ //
MBh, 12, 90, 9.2 yudhyasva samare vīro bhūtvā kauravanandana //
MBh, 12, 96, 7.2 nāsaṃnaddho nākavaco yoddhavyaḥ kṣatriyo raṇe /
MBh, 12, 96, 9.1 sa cennikṛtyā yudhyeta nikṛtyā taṃ prayodhayet /
MBh, 12, 96, 9.2 atha ced dharmato yudhyed dharmeṇaiva nivārayet //
MBh, 12, 96, 11.2 jayārtham eva yoddhavyaṃ na krudhyed ajighāṃsataḥ //
MBh, 12, 96, 14.1 tasmād dharmeṇa yoddhavyaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 97, 4.1 balenāvajito yaśca na taṃ yudhyeta bhūmipaḥ /
MBh, 12, 97, 7.1 rājñā rājaiva yoddhavyastathā dharmo vidhīyate /
MBh, 12, 97, 8.2 śāntim icchann ubhayato na yoddhavyaṃ tadā bhavet /
MBh, 12, 98, 10.1 brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate /
MBh, 12, 98, 29.1 śūro hi satyamanyubhyām āviṣṭo yudhyate bhṛśam /
MBh, 12, 99, 1.2 ke lokā yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 12, 99, 12.3 saṃgrāmayajñaḥ sumahān yaścānyo yudhyate naraḥ //
MBh, 12, 101, 16.1 saptarṣīn pṛṣṭhataḥ kṛtvā yudhyerann acalā iva /
MBh, 12, 107, 15.2 ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ //
MBh, 12, 133, 14.1 sarvathā strī na hantavyā sarvasattveṣu yudhyatā /
MBh, 12, 133, 14.2 nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthataḥ //
MBh, 12, 138, 12.1 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
MBh, 12, 192, 73.2 yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija /
MBh, 13, 8, 10.1 śakyaṃ hyevāhave yoddhuṃ na dātum anasūyitam /
MBh, 13, 141, 2.1 ghore tamasyayudhyanta sahitā devadānavāḥ /
MBh, 13, 154, 29.1 sa eṣa kṣatradharmeṇa yudhyamāno raṇājire /
MBh, 14, 12, 11.2 manasaikena yoddhavyaṃ tat te yuddham upasthitam /
MBh, 14, 12, 12.3 ātmanaikena yoddhavyaṃ tat te yuddham upasthitam //
MBh, 14, 60, 18.1 eko hyekena satataṃ yudhyamāno yadi prabho /
MBh, 14, 72, 23.2 ye 'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ //
MBh, 14, 73, 14.2 yuyudhe bhrātur arthāya pāṇḍavena mahātmanā //
MBh, 14, 74, 2.2 yuyudhe bharataśreṣṭha vajradatto mahīpatiḥ //
MBh, 14, 76, 8.2 sarve yuyudhire vīrā rathasthāstaṃ padātinam //
MBh, 14, 77, 4.1 yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama /
MBh, 14, 77, 5.1 eṣa yotsyāmi vaḥ sarvānnivārya śaravāgurām /
MBh, 14, 77, 12.1 evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ /
MBh, 14, 78, 4.2 yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka //
MBh, 14, 78, 12.1 yudhyasvainaṃ kuruśreṣṭhaṃ dhanaṃjayam ariṃdama /
MBh, 14, 81, 6.2 saṃgrāme yudhyato rājann āgataḥ paravīrahā //
MBh, 14, 82, 9.1 na hi bhīṣmastvayā vīra yudhyamāno nipātitaḥ /
MBh, 14, 85, 9.1 taṃ yudhyamānaṃ rājānaṃ kṣatradharme vyavasthitam /
MBh, 18, 5, 17.1 sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumān kvacit /
Manusmṛti
ManuS, 7, 89.2 yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ //
ManuS, 7, 90.1 na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn /
ManuS, 7, 192.1 syandanāśvaiḥ same yudhyed anūpe naudvipais tathā /
ManuS, 7, 197.2 yukte ca daive yudhyeta jayaprepsur apetabhīḥ //
ManuS, 7, 199.1 anityo vijayo yasmād dṛśyate yudhyamānayoḥ /
ManuS, 7, 200.2 tathā yudhyeta sampanno vijayeta ripūn yathā //
Rāmāyaṇa
Rām, Bā, 19, 4.2 yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi //
Rām, Bā, 19, 5.2 yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ //
Rām, Bā, 19, 7.3 na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam //
Rām, Ay, 19, 19.1 kaścid daivena saumitre yoddhum utsahate pumān /
Rām, Ār, 19, 14.2 asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave //
Rām, Ār, 26, 6.2 gaccha yudhyety anujñāto rāghavābhimukho yayau //
Rām, Ār, 37, 19.2 raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa /
Rām, Ār, 48, 22.1 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa /
Rām, Ār, 49, 25.1 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa /
Rām, Ki, 16, 15.2 sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ //
Rām, Ki, 17, 39.1 dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja /
Rām, Su, 35, 52.1 yudhyamānasya rakṣobhistatastaiḥ krūrakarmabhiḥ /
Rām, Su, 35, 54.1 athavā yudhyamānasya pateyaṃ vimukhasya te /
Rām, Yu, 7, 9.2 tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho //
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Rām, Yu, 19, 21.2 sa eṣa rāmastvāṃ yoddhuṃ rājan samabhivartate //
Rām, Yu, 19, 25.2 eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān //
Rām, Yu, 25, 24.1 notsahaty amṛto moktuṃ yuddhe tvām iti maithili /
Rām, Yu, 28, 33.2 vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān //
Rām, Yu, 31, 41.2 laṅkādvārāṇyupājagmur anye yoddhuṃ samantataḥ //
Rām, Yu, 31, 59.1 yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa /
Rām, Yu, 33, 1.1 yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām /
Rām, Yu, 33, 6.2 ayudhyata mahātejāstryambakeṇa yathāndhakaḥ //
Rām, Yu, 33, 14.2 sa vidyunmālinā sārdham ayudhyata mahākapiḥ //
Rām, Yu, 34, 1.1 yudhyatām eva teṣāṃ tu tadā vānararakṣasām /
Rām, Yu, 34, 10.2 rurodha karṇanetrāṇi yudhyatāṃ dharaṇīrajaḥ //
Rām, Yu, 35, 11.1 yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ /
Rām, Yu, 43, 11.2 drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata //
Rām, Yu, 43, 23.1 bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ /
Rām, Yu, 44, 7.1 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave /
Rām, Yu, 47, 70.2 anyena yudhyamānasya na yuktam abhidhāvanam //
Rām, Yu, 47, 89.2 anvehi mām eva niśācarendra na vānarāṃstvaṃ prati yoddhum arhasi //
Rām, Yu, 52, 18.2 katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ //
Rām, Yu, 54, 16.2 avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ //
Rām, Yu, 62, 33.2 āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ //
Rām, Yu, 69, 20.2 yannimittaṃ hi yudhyāmo hatā sā janakātmajā //
Rām, Yu, 70, 3.2 kṣipram ṛkṣapate tasya kapiśreṣṭhasya yudhyataḥ //
Rām, Yu, 70, 8.1 samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ /
Rām, Yu, 73, 29.1 yudhyasva yadi śūro 'si rāvaṇātmaja durmate /
Rām, Yu, 74, 26.2 yudhyasva naradevena lakṣmaṇena raṇe saha /
Rām, Yu, 75, 30.2 yuyudhāte mahāvīrau grahāviva nabho gatau //
Rām, Yu, 75, 31.2 yuyudhāte mahātmānau tadā kesariṇāviva //
Rām, Yu, 76, 3.2 saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ //
Rām, Yu, 76, 18.1 naivaṃ śūrāstu yudhyante samare jayakāṅkṣiṇaḥ /
Rām, Yu, 76, 21.1 abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi /
Rām, Yu, 76, 33.1 tayor atha mahān kālo vyatīyād yudhyamānayoḥ /
Rām, Yu, 77, 1.1 yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau /
Rām, Yu, 77, 26.2 adṛśyata tayostatra yudhyatoḥ pāṇilāghavāt //
Rām, Yu, 79, 12.2 ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinastathā /
Rām, Yu, 85, 5.2 bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām //
Rām, Yu, 87, 15.1 tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ /
Rām, Yu, 89, 3.2 paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ //
Rām, Yu, 95, 6.2 kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat //
Rām, Yu, 96, 1.1 tau tathā yudhyamānau tu samare rāmarāvaṇau /
Rām, Utt, 6, 42.2 prayātā devalokāya yoddhuṃ daivataśatravaḥ //
Rām, Utt, 14, 17.1 hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale /
Rām, Utt, 19, 7.1 prāha rājānam āsādya yuddhaṃ me sampradīyatām /
Rām, Utt, 19, 18.2 kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā //
Rām, Utt, 21, 16.2 ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ //
Rām, Utt, 22, 8.2 nātra yoddhuṃ samarthāḥ sma ityuktvā vipradudruvuḥ //
Rām, Utt, 22, 16.1 saṃvarta iva lokānām abhavad yudhyatostayoḥ /
Rām, Utt, 23, 7.1 teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ /
Rām, Utt, 27, 12.2 asicakrasahāyastvaṃ yudhyase saṃyuge ripum //
Rām, Utt, 27, 16.1 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha /
Rām, Utt, 28, 32.2 nājñāyata tadā yuddhe saha kenāpyayudhyata //
Rām, Utt, 29, 1.2 ayudhyanta balonmattāḥ sūdayantaḥ parasparam //
Rām, Utt, 29, 3.2 anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam //
Rām, Utt, 29, 17.2 ayudhyata mahātejā rākṣasānnāśayan raṇe //
Rām, Utt, 29, 31.2 na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ //
Rām, Utt, 30, 12.2 yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam //
Rām, Utt, 32, 28.2 yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam /
Rām, Utt, 38, 5.2 sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ //
Rām, Utt, 55, 18.1 apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha /
Rām, Utt, 59, 17.1 sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ /
Rām, Utt, 60, 10.2 yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha //
Rām, Utt, 61, 30.2 ājagmur yatra yudhyete śatrughnalavaṇāvubhau //
Agnipurāṇa
AgniPur, 7, 8.2 rakṣasāṃ dūṣaṇenāgād yoddhuṃ triśirasā saha //
AgniPur, 7, 9.1 rāmaṃ rāmo 'pi yuyudhe śarair vivyādha rākṣasān /
AgniPur, 7, 10.1 triśīrṣāṇaṃ kharaṃ raudraṃ yudhyantaṃ caiva dūṣaṇam /
AgniPur, 10, 8.2 akampanaṃ prahastaṃ ca yudhyantaṃ nīla āvadhīt //
AgniPur, 10, 18.1 yudhyamānāstayā hy anye rākṣasā bhuvi pātitāḥ /
AgniPur, 10, 18.2 indrajinmāyayā yudhyan rāmādīn saṃbabandha ha //
AgniPur, 12, 28.2 cakre sa mathurārodhaṃ yādavair yuyudhe śaraiḥ //
AgniPur, 13, 28.1 yudhyasva vā vacaḥ śrutvā kṛṣṇamāha suyodhanaḥ /
AgniPur, 13, 28.2 bhūsūcyagraṃ na dāsyāmi yotsye saṃgrahaṇodyataḥ //
AgniPur, 14, 1.3 bhīṣmadroṇādikān dṛṣṭvā nāyudhyata gurūniti //
AgniPur, 14, 4.1 kṛṣṇokto 'thārjuno 'yudhyadrathastho vādyaśabdavān /
AgniPur, 14, 18.1 śalyo dinārdhaṃ yuyudhe hy avadhīttaṃ yudhiṣṭhiraḥ /
AgniPur, 14, 18.2 yuyudhe bhīmasenena hatasainyaḥ suyodhanaḥ //
AgniPur, 248, 6.1 kuryādyogyāni prātrāṇi yoddhumicchurjitaśramaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 103.2 kṣaṇād vegavatīnāṃ ca yudhyamānaiś caturguṇaiḥ //
BKŚS, 20, 322.2 yudhyamānāṃ saha bhrātrā rakṣa vegavatīm iti //
BKŚS, 22, 246.2 yātrāyāṃ kila yudhyante yuddhamātraprayojanāḥ //
BKŚS, 22, 272.2 āścaryaṃ yan na yudhyante brahmaviṣṇumaheśvarāḥ //
Daśakumāracarita
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 3, 9.4 kupito 'pi lāṭapatir dorvīryagarveṇālpasainikasameto yoddhumabhyagāt /
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
DKCar, 2, 8, 277.0 ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām //
Divyāvadāna
Divyāv, 13, 123.1 yāvat te sārthakāḥ kaliṃ kartumārabdhāḥ balīvardā yoddhumārabdhāḥ //
Divyāv, 17, 345.1 rājā kathayati tiryañco mama yudhyanti tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu //
Divyāv, 17, 445.1 dharmatā ca punareṣāṃ devāsurāṇām yudhyatāṃ rathā vaihāyasena tiṣṭhanti //
Harivaṃśa
HV, 21, 15.3 yotsyate te vijeṣyanti trīṃl lokān nātra saṃśayaḥ //
HV, 21, 20.3 indro bhavāmi dharmeṇa tato yotsyāmi saṃyuge //
HV, 23, 143.1 tasya bāhusahasraṃ tu yudhyataḥ kila bhārata /
HV, 28, 26.1 yuyudhe vāsudevas tu bile jāmbavatā saha /
Kūrmapurāṇa
KūPur, 1, 15, 43.2 putrā nārāyaṇodbhūtaṃ yuyudhurmeghaniḥsvanāḥ /
KūPur, 1, 15, 54.2 yuyudhe sarvayatnena narasiṃhena nirjitaḥ //
KūPur, 1, 15, 67.2 nivārito 'pi putreṇa yuyodha harimavyayam //
KūPur, 1, 15, 130.2 yuyudhuḥ śūlaśaktyṛṣṭigirikūṭaparaśvadhaiḥ //
KūPur, 1, 15, 133.2 yuyodha bhairavo rudraḥ śūlamādāya bhīṣaṇam //
KūPur, 1, 15, 174.2 yuyodha śakreṇa samātṛkābhir gaṇairaśeṣair amarapradhānaiḥ //
KūPur, 1, 21, 52.2 yuyudhurdānavaṃ śaktigirikūṭāsimudgaraiḥ //
KūPur, 2, 31, 83.1 athainaṃ śaṅkaragaṇo yuyudhe viṣṇusaṃbhavam /
Liṅgapurāṇa
LiPur, 1, 36, 52.2 dvijenaikena yoddhuṃ hi pravṛttasya mahābalāḥ //
LiPur, 1, 36, 66.1 tyaktvā māyāmimāṃ tasmādyoddhumarhasi yatnataḥ /
LiPur, 1, 71, 114.1 yathā taraṅgā laharīsamūhā yudhyanti cānyonyamapāṃnidhau ca /
LiPur, 1, 97, 16.1 candrāṃśusannibhaiḥ śastrairhara yoddhumihāgataḥ /
LiPur, 1, 97, 18.2 balavān yadi coddhartuṃ tiṣṭha yoddhuṃ na cānyathā //
LiPur, 1, 97, 34.2 yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo'tra //
LiPur, 1, 97, 35.2 bhūtendrairharivadanena devasaṃghairyoddhuṃ te balamiha cāsti ceddhi tiṣṭha //
LiPur, 1, 98, 174.2 kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana //
LiPur, 1, 98, 175.1 kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana /
LiPur, 1, 100, 24.1 yuyodha bhagavāṃstena rudreṇa saha mādhavaḥ /
LiPur, 2, 27, 12.1 svapatiṃ cābhiṣicyaiva gacchedyoddhuṃ raṇājire /
Matsyapurāṇa
MPur, 47, 75.3 yudhyāmahe punardevāṃstataḥ prāpsyatha vai jayam //
MPur, 47, 90.2 nivṛtte ca tathā śukre yotsyāmo daṃśitāyudhāḥ //
MPur, 49, 66.3 tathetyuktastato rājā yamena yuyudhe ciram //
MPur, 103, 21.3 naiva dṛṣṭaṃ raṇe pāpaṃ yudhyamānasya dhīmataḥ //
MPur, 134, 26.2 yudhyadhvaṃ daivataiḥ sārdhaṃ kartavyaṃ cāpi no bhayam //
MPur, 136, 19.2 yudhyāmo 'rīn viniṣpīḍya dayā deheṣu kā hi naḥ //
MPur, 136, 26.1 dānavā yudhyatedānīṃ pramathaiḥ saha nirbhayāḥ /
MPur, 137, 5.2 toṣayitvā tathā yuddhe pramathānamaraiḥ saha //
MPur, 137, 21.1 yudhyatāṃ nighnatāṃ śatrūnbhītānāṃ ca draviṣyatām /
MPur, 138, 10.2 yuyudhurniścalā bhūtvā vajrā iva mahācalaiḥ //
MPur, 138, 33.2 gaṇeśvarāste'surapuṃgavāśca yudhyanti śabdaṃ ca mahadudgirantaḥ //
MPur, 138, 48.2 vada vacanaṃ taḍinmālin kiṃ kimetadgaṇapālā yuyudhuryayurgajendrāḥ //
MPur, 138, 50.2 sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ //
MPur, 150, 27.2 samāsādya yamaṃ yuddhe grasano bhrāmya mudgaram //
MPur, 152, 1.2 nirmaryādamayudhyanta hariṇā saha dānavāḥ //
MPur, 153, 50.1 nirutsāhaṃ raṇe tasmingatayuddhotsavodyamam /
MPur, 153, 60.1 viparītamukho'yudhyaddānavendrabalaṃ prati /
MPur, 153, 146.1 saṃrambheṇāpyayudhyanta saṃhatāstumulena ca /
MPur, 175, 2.2 samīyuryudhyamānā vai parvatā iva parvataiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 49.2 yuddhopalabdhaṃ kāraś ca daṇḍaś ca vyavahārataḥ //
Tantrākhyāyikā
TAkhy, 1, 150.2 yudhyamānas tadā prājño mriyeta ripuṇā saha //
Varāhapurāṇa
VarPur, 27, 19.3 sarve devagaṇāś cānye yuyudhuḥ samare tadā //
VarPur, 27, 21.2 tamevaṃ deśam āgamya yuyudhe dānavaiḥ saha //
Viṣṇupurāṇa
ViPur, 3, 18, 91.2 putrānutpādayāmāsa yuyudhe ca sahāribhiḥ //
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 9, 5.1 yeṣām arthe rajir ātmāttāyudho yotsyati tatpakṣo jeteti //
ViPur, 4, 9, 7.1 yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihitam //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 5, 20, 53.1 cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ /
ViPur, 5, 20, 57.1 yāvadyāvacca cāṇūro yuyudhe hariṇā saha /
ViPur, 5, 20, 58.1 kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ /
ViPur, 5, 20, 65.2 yuyudhe daityamallena cāṇūreṇa yathā hariḥ //
ViPur, 5, 22, 4.2 yuyudhāte samaṃ tasya balinau balisainikaiḥ //
ViPur, 5, 23, 11.2 striyo 'pi yatra yudhyeyuḥ kiṃ punarvṛṣṇipuṃgavāḥ //
ViPur, 5, 27, 17.3 krodhākulīkṛtamanā yuyudhe ca mahābalaḥ //
ViPur, 5, 30, 64.1 airāvatena garuḍo yuyudhe tatra saṃkule /
ViPur, 5, 30, 64.2 devaiḥ samastairyuyudhe śakreṇa ca janārdanaḥ //
ViPur, 5, 33, 8.2 yudhyamāno yathāśakti yadā vīryeṇa nirjitaḥ //
ViPur, 5, 33, 9.1 māyayā yuyudhe tena sa tadā mantricoditaḥ /
ViPur, 5, 33, 14.2 bāṇarakṣārthamatyarthaṃ yuyudhe śārṅgadhanvanā //
ViPur, 5, 33, 16.1 tataḥ sa yudhyamānastu sahadevena śārṅgiṇā /
ViPur, 5, 33, 21.2 yuyudhe śaṃkaraścaiva kārtikeyaśca śauriṇā //
ViPur, 5, 33, 25.2 na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā //
ViPur, 5, 33, 28.2 bāṇastatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha //
ViPur, 5, 34, 19.1 yuyudhe ca balenāsya hastyaśvabalinā dvija /
ViPur, 5, 34, 25.2 yuyudhe vāsudevena mitrasyāpacitau sthitaḥ //
ViPur, 5, 38, 24.2 yudhyataḥ saha gopālairarjunasya bhavakṣaye //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 14.2 aticerur vakragatyā yuyudhuś ca parasparam //
BhāgPur, 4, 27, 16.2 purañjanapurādhyakṣo gandharvairyuyudhe balī //
Bhāratamañjarī
BhāMañj, 1, 671.1 tau yoddhumudyatau dṛṣṭvā cāpācāryo 'bravītkṛpaḥ /
BhāMañj, 1, 672.2 ajñātakulaśīlena nārājñā yoddhumarhati //
BhāMañj, 1, 1085.2 yudhyasva kiṃ tavānena na me jīvangamiṣyasi //
BhāMañj, 5, 228.2 bhīṣma yotsye tadetyuktvā niryayāvaṅgabhūpatiḥ //
BhāMañj, 5, 292.2 tatkiṃ duḥśāsanamukhairdhṛṣṭadyumno na yotsyate //
BhāMañj, 5, 530.2 eṣo 'haṃ tava senānīr yotsye pāṇḍusutāniti //
BhāMañj, 5, 577.2 ahate tvayi gāṅgeya tasmādyotsye na pāṇḍavaiḥ //
BhāMañj, 5, 578.2 viśrānte yudhyamāne vā kā nāmāsyā raṇe tvayi //
BhāMañj, 5, 591.1 etānsarvānahaṃ yotsye guptāngāṇḍīvadhanvanā /
BhāMañj, 5, 593.2 rathe me yudhyamānasya latā iva cakampire //
BhāMañj, 5, 622.1 yatheṣṭaṃ vīra yudhyasva śiṣyairanugato nṛpaiḥ /
BhāMañj, 5, 630.1 tena me yudhyamānasya niṣkampasya dinatrayam /
BhāMañj, 5, 644.2 hiraṇyavarmā vijñāya drupadaṃ yoddhumāyayau //
BhāMañj, 6, 64.1 yudhyasva sarvakarmāṇi mayi saṃnyasya nirvṛtaḥ /
BhāMañj, 6, 228.1 nirviśeṣaṃ tayostatra suciraṃ yudhyamānayoḥ /
BhāMañj, 6, 230.2 ayudhyantābhavanyena surāḥ pulakitā divi //
BhāMañj, 6, 263.1 taṃ yudhyamānaṃ dīptāstraṃ varjayanto 'pi saṃgare /
BhāMañj, 6, 267.2 vicitrairvicaranmārgairyuyudhe kṛṣṇasārathiḥ //
BhāMañj, 6, 273.2 uvāca sātyakiṃ vīraṃ yudhyamānaṃ prayatnataḥ //
BhāMañj, 6, 296.1 nirviśeṣaṃ tayoḥ kṣipraṃ vīrayor yudhyamānayoḥ /
BhāMañj, 6, 340.1 yudhyamāneṣu sainyeṣu bhīmena bhujaśālinā /
BhāMañj, 6, 346.1 draupadeyeṣu vīreṣu yudhyamāneṣu kauravaiḥ /
BhāMañj, 6, 355.1 māyayā yudhyamānaṃ taṃ garjantaṃ rākṣaseśvaram /
BhāMañj, 6, 377.2 yuyudhāte samāviśya tau nabho bhīmavikramau //
BhāMañj, 6, 429.2 bale tūrṇamupāvṛtte punaryuyudhire bhaṭāḥ //
BhāMañj, 6, 439.2 uvāca śauriryotsye 'haṃ svayaṃ śantanunandanam //
BhāMañj, 6, 452.2 yudhi yudhyasva vā mā vā na me jīvangamiṣyasi //
BhāMañj, 6, 466.2 brahmalokābhikāmeṣu yudhyamāneṣu rājasu //
BhāMañj, 6, 477.2 yudhyamāneṣu vīreṣu bhūtāviṣṭeṣvivākulam //
BhāMañj, 7, 16.2 krauñcavyūhaṃ samādhāya saṃnaddho yoddhumudyayau //
BhāMañj, 7, 32.1 tiṣṭha sthito 'haṃ yudhyasva hato 'sīti muhurmuhuḥ /
BhāMañj, 7, 32.2 droṇāgre yudhyamānānāṃ bhūbhujāmabhavadraṇaḥ //
BhāMañj, 7, 33.1 droṇena yudhyamānānāṃ niśamya śvetavāhanaḥ /
BhāMañj, 7, 40.2 yotsyāmahe suprakṛtairiti satyaṃ śapāmahe //
BhāMañj, 7, 44.2 ete māmabhivāñchanti yoddhuṃ saṃgharṣaśālinaḥ //
BhāMañj, 7, 61.1 yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ /
BhāMañj, 7, 73.2 tumule yudhyamānānāṃ rejire kāñcanojjvalāḥ //
BhāMañj, 7, 110.2 gāndhārau dhanvināṃ dhuryau dhanaṃjayamayudhyatām //
BhāMañj, 7, 350.2 hemadīptāyudhadharā ghoraṃ yuyudhire nṛpāḥ //
BhāMañj, 7, 398.2 kṛtavairaśca mānī ca yoddhavye vidruto 'si kim //
BhāMañj, 7, 402.1 yudhyasva tūrṇamathavā śātravair aparāṅmukhaḥ /
BhāMañj, 7, 420.2 jāne 'rjunavadhakrodhānmādhavo yoddhumudyataḥ //
BhāMañj, 7, 441.2 karṇasya dalayanvīrānyudhyamānasya sātyakiḥ //
BhāMañj, 7, 461.1 virathaṃ karṇamālokya yudhyamānaṃ prayatnataḥ /
BhāMañj, 7, 471.1 yudhyamānānsa tānbāṇairmahārhābharaṇojjvalān /
BhāMañj, 7, 478.1 krodhādadhikasaṃrambho yudhyamāno vṛkodaraḥ /
BhāMañj, 7, 507.2 khaḍgacarmadharau vīrau yuyudhāte cirāya tau //
BhāMañj, 7, 561.1 aśrāntaṃ yudhyamānānāṃ kurupāṇḍavabhūbhujām /
BhāMañj, 7, 595.2 balānusāraṃ yudhyasva vṛthā ślāghāṃ tu mā kṛtāḥ //
BhāMañj, 7, 605.1 dṛṣṭvā duryodhanaṃ vīraṃ yudhyamānamarātibhiḥ /
BhāMañj, 7, 613.2 dīpairyuyudhire vīrā gajāśvotsaṅgasaṅgibhiḥ //
BhāMañj, 7, 671.1 niśīthe sarvavīreṣu yudhyamāneṣu rakṣasā /
BhāMañj, 7, 678.1 yudhyamānaṃ tato vīraṃ karṇamabhyetya kauravaḥ /
BhāMañj, 7, 692.2 nirvibhāgaṃ yuyudhire krodhāndhāḥ kurupāṇḍavāḥ //
BhāMañj, 7, 695.2 adhunā vīra yudhyasva niḥsaṃrambham anākulaḥ //
BhāMañj, 7, 720.1 sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ /
BhāMañj, 7, 721.1 putraṃ tu nihataṃ śrutvā dhruvameṣa na yotsyate /
BhāMañj, 7, 777.1 rathe sthitaṃ yudhyamānaṃ bhīmasenamasaṃbhramāt /
BhāMañj, 8, 133.2 yudhyamānasya suciraṃ drauṇinā rudratejasā //
BhāMañj, 8, 164.2 duḥśāsanaṃ yudhyamānamāsasādebhavikramam //
BhāMañj, 8, 185.2 durjayaḥ samare karṇaḥ sthiro yudhyasva phalguṇa //
BhāMañj, 9, 5.1 cacāra rathināṃ madhye pāṇḍavānyoddhumudyataḥ /
BhāMañj, 9, 16.2 kruddhā yuyudhire ghoraṃ hatabandhusuhṛdgaṇāḥ //
BhāMañj, 9, 25.1 brahmalokābhikāmeṣu yudhyamāneṣu rājasu /
BhāMañj, 9, 45.2 te muhūrtaṃ yuyudhire prayātā bahutāmiva //
BhāMañj, 9, 51.1 duryodhane yudhyamāne labdhalakṣyairarātibhiḥ /
BhāMañj, 10, 62.2 upaviśya nirīkṣantāṃ bhavanto yudhyamānayoḥ //
BhāMañj, 13, 312.1 maittraḥ syād akhalāsaṅgī yudhyeta na tu bandhubhiḥ /
BhāMañj, 13, 367.2 na yudhyate kṣatriyo yaḥ sa dharmavijayī nṛpaḥ //
BhāMañj, 13, 370.1 yasya pṛṣṭhaṃ na paśyanti yudhyamānasya śatravaḥ /
BhāMañj, 14, 154.2 āruhyāmuktakavacaḥ pitaraṃ yoddhumāyayau //
BhāMañj, 14, 158.1 vilokya virathaṃ putraṃ yudhyamānamasaṃbhramam /
Garuḍapurāṇa
GarPur, 1, 145, 1.3 cakre kṛṣṇo yudhyamānaḥ pāṇḍavādinimittataḥ //
GarPur, 1, 145, 28.1 tato droṇo yayau yoddhuṃ dhṛṣṭadyumnena vīryavān /
GarPur, 1, 145, 30.1 tataḥ karṇā yayau yoddhumarjunena mahātmanā /
GarPur, 1, 145, 31.1 tataḥ śalyo yayau yoddhuṃ dharmarājena dhīmatā /
Hitopadeśa
Hitop, 2, 167.2 yudhyamānas tadā prājño mriyate ripuṇā saha //
Hitop, 3, 41.3 anityo vijayo yasmād dṛśyate yudhyamānayoḥ //
Hitop, 3, 48.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 3, 79.2 subhaṭebhyas tato dadyāt ko hi dātur na yudhyate //
Hitop, 3, 81.1 abhedena ca yudhyeta rakṣec caiva parasparam /
Hitop, 3, 83.1 syandanāśvaiḥ same yudhyed anūpe naudvipais tathā /
Hitop, 3, 87.2 yudhyamānā hayārūḍhā devānām api durjayāḥ /
Hitop, 3, 90.1 yathā prabhukṛtān mānād yudhyante bhuvi mānavāḥ /
Hitop, 3, 137.6 yadi bahir niḥsṛtya yoddhavyam /
Hitop, 4, 20.3 yudhyamānas tadā prājño mriyate ripuṇā saha //
Hitop, 4, 30.1 dhārmikasyābhiyuktasya sarva eva hi yudhyate /
Hitop, 4, 33.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 4, 41.1 bālasyālpaprabhāvatvān na loko yoddhum icchati /
Hitop, 4, 45.1 lubdhasyāsaṃvibhāgitvān na yudhyante'nujīvinaḥ /
Hitop, 4, 50.2 balavyasanasaktasya yoddhuṃ śaktir na jāyate //
Kathāsaritsāgara
KSS, 1, 3, 33.1 balyarthaṃ yudhyamānau ca puṇye śūnye śivālaye /
KSS, 2, 5, 7.2 muktvā naḍāgiriṃ so 'pi tāṃ dṛṣṭaiva na yudhyate //
KSS, 4, 2, 41.2 tasmāt tāta mayā naiva yoddhavyaṃ gotrajaiḥ saha //
Rasamañjarī
RMañj, 9, 32.2 yudhyamānāvubhau śvānau parasparavirodhinau //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 57.1 yuddho babhūva tumulo devās tatra parājitāḥ /
GokPurS, 10, 81.2 yudhyamānasya me deva jayo bhavatu sarvadā /
Rasārṇavakalpa
RAK, 1, 250.1 sārdhamāsaprayogena kuñjaraiḥ saha yudhyate /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 110.1 te taiḥ śatrubhiḥ sārdhaṃ yudhyante //
SDhPS, 13, 111.1 atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ //
SDhPS, 13, 119.1 atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṃ yudhyante //
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 24.2 svapne 'pi tridaśāḥ sarve na yoddhavyāḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 48, 13.1 dvandvayuddhaṃ kariṣyāmi niścitya yuyudhe nṛpa /
SkPur (Rkh), Revākhaṇḍa, 48, 27.3 na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te 'ndhaka //
SkPur (Rkh), Revākhaṇḍa, 48, 58.3 raṇaprayogairyudhyantau yuyudhāte śivāndhakau //
SkPur (Rkh), Revākhaṇḍa, 48, 58.3 raṇaprayogairyudhyantau yuyudhāte śivāndhakau //
SkPur (Rkh), Revākhaṇḍa, 54, 60.2 parasparaṃ ca yuyudhuḥ sarve 'pyāmiṣakāṅkṣayā //
SkPur (Rkh), Revākhaṇḍa, 67, 22.2 anena saha pāpena yudhyasva sāmprataṃ kṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 25.1 gate cādarśanaṃ deve yuyudhe vṛṣabheṇa saḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 25.2 dvāvetau balināṃ śreṣṭhau yuyudhāte mahābalau //
SkPur (Rkh), Revākhaṇḍa, 67, 47.2 na śamo jāyate teṣāṃ yudhyatāṃ ca parasparam //
SkPur (Rkh), Revākhaṇḍa, 142, 33.2 teṣāṃ yuddhaṃ balasyāsīt sarvalokakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 143, 7.1 dharmakṣetre kurukṣetre tatra yudhyanti te kṣaṇam /