Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 53, 22.3 āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu /
MBh, 1, 96, 53.83 sā sabhādvāram āgamya pāñcālair abhirakṣitam /
MBh, 1, 176, 1.3 rājñā dakṣiṇapāñcālān drupadenābhirakṣitān //
MBh, 1, 192, 7.193 na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum /
MBh, 2, 58, 41.2 kiṃ jitaṃ kiṃ jitam iti hyākāraṃ nābhyarakṣata //
MBh, 2, 72, 30.2 āgamiṣyati bībhatsuḥ pāñcālair abhirakṣitaḥ //
MBh, 3, 99, 1.2 tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ /
MBh, 3, 99, 2.1 kālakeyair mahākāyaiḥ samantād abhirakṣitam /
MBh, 3, 142, 24.1 kuberanalinīṃ ramyāṃ rākṣasair abhirakṣitām /
MBh, 3, 151, 1.2 sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām /
MBh, 3, 155, 11.2 rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ //
MBh, 3, 204, 8.2 uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu /
MBh, 3, 215, 21.2 dhātrī sā putravat skandaṃ śūlahastābhyarakṣata //
MBh, 3, 232, 10.2 paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara //
MBh, 3, 264, 60.1 kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ /
MBh, 4, 1, 14.1 matsyo virāṭo balavān abhirakṣet sa pāṇḍavān /
MBh, 4, 5, 18.1 yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ /
MBh, 4, 13, 17.2 durlabhām abhimanvāno māṃ vīrair abhirakṣitām //
MBh, 4, 15, 14.1 ākāram abhirakṣantī pratijñāṃ dharmasaṃhitām /
MBh, 4, 44, 5.2 ekaḥ kurūn abhyarakṣad ekaścāgnim atarpayat //
MBh, 4, 56, 15.1 dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam /
MBh, 4, 61, 4.2 duryodhanaṃ paścimato 'bhyarakṣat pārthānmahābāhur adhijyadhanvā //
MBh, 5, 23, 26.1 ahaṃ paścād arjunam abhyarakṣaṃ mādrīputrau bhīmasenaśca cakre /
MBh, 5, 60, 18.2 dharmaścaiva mayā dviṣṭānnotsahante 'bhirakṣitum //
MBh, 5, 82, 17.1 nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ /
MBh, 5, 92, 14.1 kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiścābhirakṣitaḥ /
MBh, 5, 92, 49.1 gāndhārarājaḥ śakunir gāndhārair abhirakṣitaḥ /
MBh, 5, 93, 17.1 dharmārthayostiṣṭha rājan pāṇḍavair abhirakṣitaḥ /
MBh, 5, 109, 10.1 atra saugandhikavanaṃ nairṛtair abhirakṣyate /
MBh, 5, 127, 24.2 rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum //
MBh, 5, 146, 24.2 sādhvidaṃ rājyam adyāstu pāṇḍavair abhirakṣitam //
MBh, 6, 15, 32.2 sametāgram anīkeṣu ke 'bhyarakṣan durāsadam //
MBh, 6, 18, 14.2 mahatā rathavaṃśena te 'bhyarakṣan pitāmaham //
MBh, 6, 19, 19.2 bhrātṛbhiḥ saha putraiśca so 'bhyarakṣata pṛṣṭhataḥ //
MBh, 6, 19, 22.1 śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ /
MBh, 6, 19, 27.2 bhrātṛbhiḥ saha putraiśca so 'bhyarakṣad yudhiṣṭhiram //
MBh, 6, 19, 35.2 ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ //
MBh, 6, 20, 11.2 āste guruḥ prayaśāḥ sarvarājñāṃ paścāccamūm indra ivābhirakṣan //
MBh, 6, BhaGī 1, 10.1 aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam /
MBh, 6, BhaGī 1, 10.2 paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam //
MBh, 6, BhaGī 1, 11.2 bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi //
MBh, 6, 47, 6.1 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam /
MBh, 6, 47, 9.2 bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ //
MBh, 6, 47, 16.2 abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm //
MBh, 6, 77, 16.3 citrasenādayaḥ śūrā abhyarakṣan pitāmaham //
MBh, 6, 89, 15.2 abhyarakṣanta sahitā rākṣasendraṃ ghaṭotkacam //
MBh, 6, 104, 6.2 dhṛṣṭadyumnastataḥ paścāt pāñcālair abhirakṣitaḥ //
MBh, 7, 2, 32.1 taṃ cenmṛtyuḥ sarvaharo 'bhirakṣet sadāpramattaḥ samare kirīṭinam /
MBh, 7, 22, 6.2 jātarūpamayacchatraḥ sarvaiḥ svair abhirakṣitaḥ //
MBh, 7, 38, 18.1 arjunasya sutaṃ tveṣa śiṣyatvād abhirakṣati /
MBh, 7, 87, 44.2 yattā madarthaṃ tiṣṭhanti kuruvīrābhirakṣitāḥ //
MBh, 7, 100, 17.2 svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam //
MBh, 7, 103, 20.1 bhojānīkaṃ samāsādya hārdikyenābhirakṣitam /
MBh, 7, 129, 8.1 drupadaśca tathā rājā pāñcālair abhirakṣitaḥ /
MBh, 7, 156, 7.2 yodhayet samare pārtha lokapālābhirakṣitām //
MBh, 7, 172, 66.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purā purāṇāṃ tava deva sṛṣṭim //
MBh, 8, 22, 4.1 eko 'bhyarakṣad bharatān eko bhavam atoṣayat /
MBh, 8, 22, 49.1 kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati /
MBh, 8, 24, 103.2 nakṣatravaṃśo 'nugato varūthe yasmin yoddhā sārathinābhirakṣyaḥ //
MBh, 8, 26, 59.1 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate sadāpramattaḥ samare pāṇḍuputram /
MBh, 8, 31, 1.3 samīkṣya karṇaḥ pārthānāṃ dhṛṣṭadyumnābhirakṣitam //
MBh, 8, 31, 5.3 dhṛṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān //
MBh, 8, 31, 20.2 citrāśvaiś citrasaṃnāhaiḥ sodaryair abhirakṣitaḥ //
MBh, 8, 39, 1.2 drauṇir yudhiṣṭhiraṃ dṛṣṭvā śaineyenābhirakṣitam /
MBh, 9, 22, 12.3 ājagmur abhirakṣantaḥ kuntīputraṃ yudhiṣṭhiram //
MBh, 12, 15, 2.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
MBh, 12, 15, 35.2 daṇḍo vidhātrā vihito dharmārthāvabhirakṣitum //
MBh, 12, 25, 12.1 ādāya baliṣaḍbhāgaṃ yo rāṣṭraṃ nābhirakṣati /
MBh, 12, 49, 68.2 parāśareṇa dāyādaḥ saudāsasyābhirakṣitaḥ //
MBh, 12, 49, 70.2 vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune //
MBh, 12, 49, 72.2 aṅgaḥ sa gautamenāpi gaṅgākūle 'bhirakṣitaḥ //
MBh, 12, 49, 73.2 golāṅgūlair mahābhāgo gṛdhrakūṭe 'bhirakṣitaḥ //
MBh, 12, 49, 74.2 marutpatisamā vīrye samudreṇābhirakṣitāḥ //
MBh, 12, 49, 75.2 samyaṅ mām abhirakṣantu tataḥ sthāsyāmi niścalā //
MBh, 12, 73, 20.1 rāṣṭre caranti yaṃ dharmaṃ rājñā sādhvabhirakṣitāḥ /
MBh, 12, 89, 27.2 tapasvī satyavādī ca buddhimāṃścābhirakṣati //
MBh, 12, 120, 24.2 dharmam evābhirakṣeta kṛtvā tulye priyāpriye //
MBh, 13, 18, 54.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purātanīṃ tasya devasya sṛṣṭim //
MBh, 13, 20, 8.1 atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm /
MBh, 13, 40, 18.2 yathāśakti yathotsāhaṃ bhāryāṃ tām abhyarakṣata //
MBh, 13, 40, 46.2 gātrāṇi gātrair asyāhaṃ sampravekṣye 'bhirakṣitum //
MBh, 13, 40, 59.2 kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata //
MBh, 13, 95, 18.2 padminīm abhijagmuste sarve kṛtyābhirakṣitām //
MBh, 14, 84, 13.1 tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām /