Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 112, 3.2 prajāṃ ca bahvīm ā śāse rāṣṭraṃ cendrābhirakṣitam //
AVP, 12, 20, 9.1 sadaṃpuṣpe sadaṃphale sadamindrābhirakṣite /
Atharvaveda (Śaunaka)
AVŚ, 10, 7, 23.2 nidhiṃ tam adya ko veda yaṃ devā abhirakṣatha //
AVŚ, 12, 3, 11.2 sā no devy adite viśvavāra irya iva gopā abhirakṣa pakvam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 11.2 dyauste pṛṣṭhaṃ rakṣatu vāyurūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
BaudhGS, 2, 1, 11.3 ā vāsasaḥ paridhānād bṛhaspatirviśvedevā abhirakṣantu paścāt iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.7 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
BhārGS, 1, 14, 1.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścātsvāhā /
BhārGS, 2, 2, 4.9 ardhamāsānvibhajantī sā naḥ pūrṇābhirakṣatu svāhā /
BhārGS, 2, 26, 1.3 sarve kāmā abhiyantu mā priyā abhirakṣantu mā priyāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 12.2 vātajūto yo abhirakṣatu tmanā prajāḥ piparti bahudhā virājatīti //
Chāndogyopaniṣad
ChU, 4, 17, 10.2 brahmaivaika ṛtvik kurūn aśvābhirakṣati /
ChU, 4, 17, 10.3 evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati /
Gautamadharmasūtra
GautDhS, 2, 2, 9.1 varṇān āśramāṃś ca nyāyato 'bhirakṣet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 18, 1.1 indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu /
HirGS, 1, 19, 7.11 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayatas te putrān savitābhirakṣatu /
HirGS, 1, 19, 7.12 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt /
HirGS, 2, 17, 2.9 māsārdhamāsānvibhajati sā naḥ pūrṇābhirakṣatu /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.7 dyauste pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayataste putrān savitābhirakṣatu /
JaimGS, 1, 20, 20.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt svāhā /
Kauśikasūtra
KauśS, 13, 7, 2.3 oṣadhībhiḥ saṃvidānāv indrāgnī tvābhirakṣatām /
KauśS, 13, 43, 9.31 putrāṃś caiva paśūṃś cābhirakṣa vanaspate /
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.9 stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā /
KāṭhGS, 28, 4.9 stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 2.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājati //
MS, 1, 4, 15, 4.0 sa imāḥ prajā bhagenābhirakṣati //
MS, 1, 5, 14, 4.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 17.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt /
MS, 1, 5, 14, 29.2 avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.10 piteva putram abhirakṣatād imam //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.30 iṣṭiś ca sviṣṭiś ca ye yajñam abhirakṣataḥ /
VārŚS, 1, 3, 7, 20.31 prajām anyā naḥ pātu yajñam anyābhirakṣatu svāhā /
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 4.2 avinaṣṭān avihṛtān pūṣainān abhirakṣatv āsmākaṃ punarāgamād iti //
ĀpŚS, 6, 26, 3.1 ajūgupatam abhyarākṣīd iti mantraṃ saṃnamati //
ĀpŚS, 7, 4, 5.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājatīty uttaravedyā antān kalpayati //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
ŚBM, 13, 8, 4, 9.2 yathaivainān abhirakṣed yathābhigopāyed evam etad āha //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 6, 2.2 avinaṣṭān avihrutān pūṣainān abhirakṣatu /
Ṛgveda
ṚV, 1, 163, 5.2 atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ //
ṚV, 10, 86, 4.1 yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi /
ṚV, 10, 157, 4.1 hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ //
ṚV, 10, 170, 1.2 vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati //
Ṛgvedakhilāni
ṚVKh, 2, 9, 2.2 tvaṣṭā yeṣāṃ rūpadheyāni vedāsmiṃs tāṁ loke savitābhirakṣatu //
Arthaśāstra
ArthaŚ, 1, 3, 17.2 trayyābhirakṣito lokaḥ prasīdati na sīdati //
Carakasaṃhitā
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 39.6 kārttikeyadyutiṃ putraṃ kārtikeyābhirakṣitam /
Mahābhārata
MBh, 1, 53, 22.3 āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu /
MBh, 1, 96, 53.83 sā sabhādvāram āgamya pāñcālair abhirakṣitam /
MBh, 1, 176, 1.3 rājñā dakṣiṇapāñcālān drupadenābhirakṣitān //
MBh, 1, 192, 7.193 na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum /
MBh, 2, 58, 41.2 kiṃ jitaṃ kiṃ jitam iti hyākāraṃ nābhyarakṣata //
MBh, 2, 72, 30.2 āgamiṣyati bībhatsuḥ pāñcālair abhirakṣitaḥ //
MBh, 3, 99, 1.2 tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ /
MBh, 3, 99, 2.1 kālakeyair mahākāyaiḥ samantād abhirakṣitam /
MBh, 3, 142, 24.1 kuberanalinīṃ ramyāṃ rākṣasair abhirakṣitām /
MBh, 3, 151, 1.2 sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām /
MBh, 3, 155, 11.2 rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ //
MBh, 3, 204, 8.2 uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu /
MBh, 3, 215, 21.2 dhātrī sā putravat skandaṃ śūlahastābhyarakṣata //
MBh, 3, 232, 10.2 paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara //
MBh, 3, 264, 60.1 kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ /
MBh, 4, 1, 14.1 matsyo virāṭo balavān abhirakṣet sa pāṇḍavān /
MBh, 4, 5, 18.1 yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ /
MBh, 4, 13, 17.2 durlabhām abhimanvāno māṃ vīrair abhirakṣitām //
MBh, 4, 15, 14.1 ākāram abhirakṣantī pratijñāṃ dharmasaṃhitām /
MBh, 4, 44, 5.2 ekaḥ kurūn abhyarakṣad ekaścāgnim atarpayat //
MBh, 4, 56, 15.1 dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam /
MBh, 4, 61, 4.2 duryodhanaṃ paścimato 'bhyarakṣat pārthānmahābāhur adhijyadhanvā //
MBh, 5, 23, 26.1 ahaṃ paścād arjunam abhyarakṣaṃ mādrīputrau bhīmasenaśca cakre /
MBh, 5, 60, 18.2 dharmaścaiva mayā dviṣṭānnotsahante 'bhirakṣitum //
MBh, 5, 82, 17.1 nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ /
MBh, 5, 92, 14.1 kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiścābhirakṣitaḥ /
MBh, 5, 92, 49.1 gāndhārarājaḥ śakunir gāndhārair abhirakṣitaḥ /
MBh, 5, 93, 17.1 dharmārthayostiṣṭha rājan pāṇḍavair abhirakṣitaḥ /
MBh, 5, 109, 10.1 atra saugandhikavanaṃ nairṛtair abhirakṣyate /
MBh, 5, 127, 24.2 rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum //
MBh, 5, 146, 24.2 sādhvidaṃ rājyam adyāstu pāṇḍavair abhirakṣitam //
MBh, 6, 15, 32.2 sametāgram anīkeṣu ke 'bhyarakṣan durāsadam //
MBh, 6, 18, 14.2 mahatā rathavaṃśena te 'bhyarakṣan pitāmaham //
MBh, 6, 19, 19.2 bhrātṛbhiḥ saha putraiśca so 'bhyarakṣata pṛṣṭhataḥ //
MBh, 6, 19, 22.1 śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ /
MBh, 6, 19, 27.2 bhrātṛbhiḥ saha putraiśca so 'bhyarakṣad yudhiṣṭhiram //
MBh, 6, 19, 35.2 ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ //
MBh, 6, 20, 11.2 āste guruḥ prayaśāḥ sarvarājñāṃ paścāccamūm indra ivābhirakṣan //
MBh, 6, BhaGī 1, 10.1 aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam /
MBh, 6, BhaGī 1, 10.2 paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam //
MBh, 6, BhaGī 1, 11.2 bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi //
MBh, 6, 47, 6.1 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam /
MBh, 6, 47, 9.2 bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ //
MBh, 6, 47, 16.2 abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm //
MBh, 6, 77, 16.3 citrasenādayaḥ śūrā abhyarakṣan pitāmaham //
MBh, 6, 89, 15.2 abhyarakṣanta sahitā rākṣasendraṃ ghaṭotkacam //
MBh, 6, 104, 6.2 dhṛṣṭadyumnastataḥ paścāt pāñcālair abhirakṣitaḥ //
MBh, 7, 2, 32.1 taṃ cenmṛtyuḥ sarvaharo 'bhirakṣet sadāpramattaḥ samare kirīṭinam /
MBh, 7, 22, 6.2 jātarūpamayacchatraḥ sarvaiḥ svair abhirakṣitaḥ //
MBh, 7, 38, 18.1 arjunasya sutaṃ tveṣa śiṣyatvād abhirakṣati /
MBh, 7, 87, 44.2 yattā madarthaṃ tiṣṭhanti kuruvīrābhirakṣitāḥ //
MBh, 7, 100, 17.2 svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam //
MBh, 7, 103, 20.1 bhojānīkaṃ samāsādya hārdikyenābhirakṣitam /
MBh, 7, 129, 8.1 drupadaśca tathā rājā pāñcālair abhirakṣitaḥ /
MBh, 7, 156, 7.2 yodhayet samare pārtha lokapālābhirakṣitām //
MBh, 7, 172, 66.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purā purāṇāṃ tava deva sṛṣṭim //
MBh, 8, 22, 4.1 eko 'bhyarakṣad bharatān eko bhavam atoṣayat /
MBh, 8, 22, 49.1 kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati /
MBh, 8, 24, 103.2 nakṣatravaṃśo 'nugato varūthe yasmin yoddhā sārathinābhirakṣyaḥ //
MBh, 8, 26, 59.1 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate sadāpramattaḥ samare pāṇḍuputram /
MBh, 8, 31, 1.3 samīkṣya karṇaḥ pārthānāṃ dhṛṣṭadyumnābhirakṣitam //
MBh, 8, 31, 5.3 dhṛṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān //
MBh, 8, 31, 20.2 citrāśvaiś citrasaṃnāhaiḥ sodaryair abhirakṣitaḥ //
MBh, 8, 39, 1.2 drauṇir yudhiṣṭhiraṃ dṛṣṭvā śaineyenābhirakṣitam /
MBh, 9, 22, 12.3 ājagmur abhirakṣantaḥ kuntīputraṃ yudhiṣṭhiram //
MBh, 12, 15, 2.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
MBh, 12, 15, 35.2 daṇḍo vidhātrā vihito dharmārthāvabhirakṣitum //
MBh, 12, 25, 12.1 ādāya baliṣaḍbhāgaṃ yo rāṣṭraṃ nābhirakṣati /
MBh, 12, 49, 68.2 parāśareṇa dāyādaḥ saudāsasyābhirakṣitaḥ //
MBh, 12, 49, 70.2 vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune //
MBh, 12, 49, 72.2 aṅgaḥ sa gautamenāpi gaṅgākūle 'bhirakṣitaḥ //
MBh, 12, 49, 73.2 golāṅgūlair mahābhāgo gṛdhrakūṭe 'bhirakṣitaḥ //
MBh, 12, 49, 74.2 marutpatisamā vīrye samudreṇābhirakṣitāḥ //
MBh, 12, 49, 75.2 samyaṅ mām abhirakṣantu tataḥ sthāsyāmi niścalā //
MBh, 12, 73, 20.1 rāṣṭre caranti yaṃ dharmaṃ rājñā sādhvabhirakṣitāḥ /
MBh, 12, 89, 27.2 tapasvī satyavādī ca buddhimāṃścābhirakṣati //
MBh, 12, 120, 24.2 dharmam evābhirakṣeta kṛtvā tulye priyāpriye //
MBh, 13, 18, 54.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purātanīṃ tasya devasya sṛṣṭim //
MBh, 13, 20, 8.1 atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm /
MBh, 13, 40, 18.2 yathāśakti yathotsāhaṃ bhāryāṃ tām abhyarakṣata //
MBh, 13, 40, 46.2 gātrāṇi gātrair asyāhaṃ sampravekṣye 'bhirakṣitum //
MBh, 13, 40, 59.2 kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata //
MBh, 13, 95, 18.2 padminīm abhijagmuste sarve kṛtyābhirakṣitām //
MBh, 14, 84, 13.1 tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām /
Manusmṛti
ManuS, 7, 18.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
Rāmāyaṇa
Rām, Ay, 2, 4.2 prajā nityam atandreṇa yathāśakty abhirakṣatā //
Rām, Ay, 46, 68.2 nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ //
Rām, Ay, 82, 20.2 vane 'pi vasatas tasya bāhuvīryābhirakṣitām //
Rām, Ār, 69, 24.2 suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ /
Rām, Su, 1, 112.2 guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ //
Rām, Su, 40, 18.2 athavā kaḥ śramastasya saiva tenābhirakṣitā //
Rām, Su, 40, 19.2 pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ //
Rām, Su, 46, 4.1 bhujavīryābhiguptaśca tapasā cābhirakṣitaḥ /
Rām, Su, 59, 8.1 yat tanmadhuvanaṃ nāma sugrīvasyābhirakṣitam /
Rām, Su, 62, 29.1 pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam /
Rām, Yu, 4, 30.2 arkaścātibalaḥ pārśvam ekaṃ tasyābhirakṣati //
Rām, Yu, 4, 53.2 hṛṣṭapramuditā senā sugrīveṇābhirakṣitā //
Rām, Yu, 51, 20.1 yo hi śatrum avajñāya nātmānam abhirakṣati /
Rām, Utt, 23, 15.1 tato 'śmanagaraṃ nāma kālakeyābhirakṣitam /
Saundarānanda
SaundĀ, 9, 38.1 yathā prajābhyaḥ kunṛpo balād balīn haratyaśeṣaṃ ca na cābhirakṣati /
SaundĀ, 14, 39.1 anāthaṃ tanmano jñeyaṃ yatsmṛtirnābhirakṣati /
Śira'upaniṣad
ŚiraUpan, 1, 41.2 tat prāṇo 'bhirakṣati śiro 'ntam atho manaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 4.2 nakṣatrāṇi diśo rātrirahaśca tvābhirakṣatu //
Daśakumāracarita
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
DKCar, 1, 1, 62.2 enamāyuṣmantaṃ pitṛrūpo bhavān abhirakṣatād iti //
DKCar, 2, 6, 270.1 sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi //
Harivaṃśa
HV, 10, 25.2 aurvasyāśramam āsādya bhārgaveṇābhirakṣitaḥ //
Kirātārjunīya
Kir, 17, 54.1 upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ /
Matsyapurāṇa
MPur, 2, 11.2 saṃyamya nāvaṃ macchṛṅge matsyabhāvābhirakṣitaḥ //
MPur, 104, 18.1 tato gatvā prayāgaṃ tu sarvadevābhirakṣitam /
MPur, 135, 69.2 tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ //
MPur, 135, 71.2 ete ripūṇāṃ prabalābhirakṣitaṃ tadā balaṃ saṃviviśurmadoddhatāḥ //
Suśrutasaṃhitā
Su, Sū., 5, 26.1 kāmāṃste pāntu gandharvāḥ sattvamindro 'bhirakṣatu /
Su, Utt., 36, 11.2 bālaṃ bālapitā devo naigameṣo 'bhirakṣatu //
Viṣṇupurāṇa
ViPur, 2, 8, 58.1 tataḥ prayāti bhagavān brāhmaṇairabhirakṣitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 108.1 satyena mābhirakṣa tvaṃ varuṇety abhiśāpya kam /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 24.2 mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ //
Kathāsaritsāgara
KSS, 1, 3, 58.2 uparyantaḥpure sā ca ratnamityabhirakṣyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 46.2 oṃ kāraśatasāhasraiḥ parvataścābhirakṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 175.1 yamaloke mahāghore patantaṃ yo 'bhirakṣati /
SkPur (Rkh), Revākhaṇḍa, 159, 61.2 asipattravane ghore patantaṃ yo 'bhirakṣati //