Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Bhāgavatapurāṇa
Rājanighaṇṭu
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 40, 7.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāty ātmā vai samastaḥ sahasravāṃs tokavān puṣṭimān ātmānam eva tat samastaṃ saṃbhāvayaty ātmānaṃ samastaṃ saṃskurute //
AB, 2, 41, 9.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāti saṃvatsaro vai samastaḥ sahasravāṃs tokavān puṣṭimān saṃvatsaram eva tat samastaṃ kalpayati saṃvatsaraṃ samastam apyeti //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
Atharvaprāyaścittāni
AVPr, 2, 7, 38.0 sa no rāsva suvīryam iti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 4, 1, 18.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi svāheti //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
Atharvaveda (Paippalāda)
AVP, 12, 16, 1.1 śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā /
AVP, 12, 17, 5.2 te no rāsantām urugāyam adya yūyaṃ pāta svastibhiḥ sadā naḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 18, 2.2 nir asmabhyam anumatī rarāṇā premāṃ devā asāviṣuḥ saubhagāya //
AVŚ, 3, 3, 1.2 yuñjantu tvā maruto viśvavedasa āmuṃ naya namasā rātahavyam //
AVŚ, 5, 27, 11.1 vanaspate 'va sṛjā rarāṇaḥ /
AVŚ, 6, 39, 2.2 sa no rāsva rāṣṭram indrajūtaṃ tasya te rātau yaśasaḥ syāma //
AVŚ, 6, 79, 3.2 tasya no rāsva tasya no dhehi tasya te bhaktivāṃsaḥ syāma //
AVŚ, 7, 20, 2.2 juṣasva havyam āhutaṃ prajāṃ devi rarāsva naḥ //
AVŚ, 7, 46, 3.2 viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva //
AVŚ, 7, 48, 2.2 tābhir no adya sumanā upāgahi sahasrāpoṣam subhage rarāṇā //
AVŚ, 7, 68, 1.2 juṣasva havyam āhutaṃ prajām devi rarāsva naḥ //
AVŚ, 7, 115, 2.2 anyatrāsmat savitas tām ito dhā hiraṇyahasto vasu no rarāṇaḥ //
AVŚ, 9, 1, 2.2 yata aiti madhukaśā rarāṇā tat prāṇas tad amṛtaṃ niviṣṭam //
AVŚ, 13, 2, 33.1 tigmo vibhrājan tanvaṃ śiśāno 'raṃgamāsaḥ pravato rarāṇaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.2 yā bṛhatī duritā rarāṇā śarma varūthaṃ punatī na āgāt /
Kauśikasūtra
KauśS, 9, 3, 6.2 mā no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ /
KauśS, 13, 14, 7.8 tābhir no adya sumanā upāgahi sahasrāpoṣaṃ subhage rarāṇā /
KauśS, 13, 14, 7.12 viśas tvā rāsantāṃ pradiśo 'nu sarvā ahorātrārdhamāsamāsā ārtavā ṛtubhiḥ saha /
Kātyāyanaśrautasūtra
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
KātyŚS, 10, 2, 20.0 upaviśya hiraṇyam asmai dadāty asmadrātā iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 3.2 iha prajām iha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.2 mā vayam āyuṣā varcasā ca rāsveyat somā bhūyo bhara /
MS, 1, 3, 3, 4.1 śvātrāḥ stha vṛtraturo rādhvaṃ gūrtā amṛtasya patnīḥ /
MS, 1, 3, 35, 1.3 rātaṃ devebhyaḥ /
MS, 1, 3, 37, 7.3 asmadrātā madhumatīr devatrā gacchata /
MS, 1, 5, 3, 10.2 tasya no rāsva /
MS, 1, 5, 10, 28.0 tasya no rāsva tasya te bhaktivāno bhūyāsmety āśiṣam evāśāste //
MS, 2, 12, 6, 11.1 vanaspate 'vasṛjā rarāṇas tmanā devebhyaḥ /
MS, 3, 6, 9, 46.0 rāsveyat someti yad brūyād etāvad asya syān na bhūyaḥ //
MS, 3, 16, 1, 11.2 mā tad bhūmyām āśriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
Mānavagṛhyasūtra
MānGS, 1, 14, 16.3 iha prajām iha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma /
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
Taittirīyasaṃhitā
TS, 5, 5, 4, 32.0 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣyeti //
TS, 6, 1, 4, 66.0 rāsveyat somā bhūyo bharety āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 30.1 mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅmartyasya /
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 7, 46.2 asmadrātā devatrā gacchata pradātāram āviśata //
Vārāhagṛhyasūtra
VārGS, 16, 1.3 iha prajāmiha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 41.3 sahasrapoṣaṃ subhage rarāṇā sā na āgād varcasā saṃvidānā /
Āpastambagṛhyasūtra
ĀpGS, 3, 12.1 dattāṃ guptāṃ dyotām ṛṣabhāṃ śarabhāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 12.1 mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya /
ĀpŚS, 6, 25, 10.3 tasya no rāsva tasya te bhakṣīya tasya te vayaṃ bhūyiṣṭhabhājo bhūyāsmety āhavanīyam //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
Ṛgveda
ṚV, 1, 18, 3.1 mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya /
ṚV, 1, 31, 13.2 yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam //
ṚV, 1, 46, 6.2 tām asme rāsāthām iṣam //
ṚV, 1, 54, 7.1 sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati /
ṚV, 1, 61, 11.1 asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat /
ṚV, 1, 96, 8.2 draviṇodā vīravatīm iṣaṃ no draviṇodā rāsate dīrgham āyuḥ //
ṚV, 1, 114, 6.2 rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛᄆa //
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 117, 23.2 asme rayiṃ nāsatyā bṛhantam apatyasācaṃ śrutyaṃ rarāthām //
ṚV, 1, 117, 24.1 hiraṇyahastam aśvinā rarāṇā putraṃ narā vadhrimatyā adattam /
ṚV, 1, 118, 11.2 have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau //
ṚV, 1, 131, 1.3 indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā //
ṚV, 1, 138, 4.1 asyā ū ṣu ṇa upa sātaye bhuvo 'heᄆamāno rarivāṁ ajāśva śravasyatām ajāśva /
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 1, 147, 4.1 yo no agne ararivāṁ aghāyur arātīvā marcayati dvayena /
ṚV, 1, 150, 2.1 vy aninasya dhaninaḥ prahoṣe cid araruṣaḥ /
ṚV, 1, 153, 3.2 hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā //
ṚV, 1, 162, 11.2 mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
ṚV, 1, 166, 3.1 yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe /
ṚV, 1, 166, 12.2 indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam //
ṚV, 2, 1, 5.2 tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ //
ṚV, 2, 5, 7.2 stomaṃ yajñaṃ cād araṃ vanemā rarimā vayam //
ṚV, 2, 11, 13.2 śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam //
ṚV, 2, 11, 14.1 rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ /
ṚV, 2, 11, 14.1 rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ /
ṚV, 2, 11, 14.1 rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ /
ṚV, 2, 25, 1.1 indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it /
ṚV, 2, 27, 10.2 śataṃ no rāsva śarado vicakṣe 'śyāmāyūṃṣi sudhitāni pūrvā //
ṚV, 2, 32, 5.2 tābhir no adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā //
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 2, 34, 8.2 dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam //
ṚV, 3, 1, 22.1 imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ /
ṚV, 3, 4, 1.1 samit samit sumanā bodhy asme śucā śucā sumatiṃ rāsi vasvaḥ /
ṚV, 3, 4, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
ṚV, 3, 13, 7.1 nū no rāsva sahasravat tokavat puṣṭimad vasu /
ṚV, 3, 14, 5.1 vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya /
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 32, 2.1 gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya /
ṚV, 3, 35, 1.2 pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya //
ṚV, 3, 35, 7.2 tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi //
ṚV, 3, 53, 13.1 viśvāmitrā arāsata brahmendrāya vajriṇe /
ṚV, 3, 57, 6.2 tām asmabhyam pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām //
ṚV, 3, 62, 4.2 rāsva ratnāni dāśuṣe //
ṚV, 4, 1, 5.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛᄆīkaṃ suhavo na edhi //
ṚV, 4, 2, 10.1 yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ /
ṚV, 4, 2, 11.2 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya //
ṚV, 4, 7, 7.2 mahāṁ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā //
ṚV, 4, 11, 2.2 viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma //
ṚV, 4, 36, 9.1 iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ /
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 4, 55, 8.2 tāny asmabhyaṃ rāsate //
ṚV, 5, 13, 5.2 sa no rāsva suvīryam //
ṚV, 5, 25, 1.2 rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ //
ṚV, 5, 33, 8.1 uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ /
ṚV, 5, 41, 8.1 abhi vo arce poṣyāvato nṝn vāstoṣpatiṃ tvaṣṭāraṃ rarāṇaḥ /
ṚV, 5, 43, 3.2 hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya //
ṚV, 5, 43, 6.1 ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām /
ṚV, 5, 43, 13.1 ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ /
ṚV, 5, 43, 14.2 suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse //
ṚV, 5, 53, 12.1 kasmā adya sujātāya rātahavyāya pra yayuḥ /
ṚV, 5, 77, 1.1 prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ /
ṚV, 5, 77, 4.1 yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāge /
ṚV, 5, 79, 6.2 ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte //
ṚV, 5, 83, 6.1 divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ /
ṚV, 6, 4, 8.2 tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ //
ṚV, 6, 11, 4.2 āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ //
ṚV, 6, 23, 7.1 sa no bodhi puroᄆāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra /
ṚV, 6, 39, 5.2 apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi //
ṚV, 6, 44, 11.1 mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma /
ṚV, 6, 46, 8.2 asmabhyaṃ tad rirīhi saṃ nṛṣāhye 'mitrān pṛtsu turvaṇe //
ṚV, 6, 48, 4.2 arvācaḥ sīṃ kṛṇuhy agne 'vase rāsva vājota vaṃsva //
ṚV, 6, 49, 8.2 sa no rāsacchurudhaś candrāgrā dhiyaṃ dhiyaṃ sīṣadhāti pra pūṣā //
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 65, 6.2 suvīraṃ rayiṃ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ //
ṚV, 6, 69, 6.1 indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā /
ṚV, 6, 72, 5.1 indrāsomā yuvam aṅga tarutram apatyasācaṃ śrutyaṃ rarāthe /
ṚV, 7, 1, 13.1 pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ /
ṚV, 7, 2, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 19, 6.1 sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse /
ṚV, 7, 32, 18.2 stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya //
ṚV, 7, 34, 22.1 tā no rāsan rātiṣāco vasūny ā rodasī varuṇānī śṛṇotu /
ṚV, 7, 35, 1.1 śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā /
ṚV, 7, 35, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 39, 6.1 rare havyam matibhir yajñiyānāṃ nakṣat kāmam martyānām asinvan /
ṚV, 7, 40, 6.1 mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan /
ṚV, 7, 45, 3.2 viśrayamāṇo amatim urūcīm martabhojanam adha rāsate naḥ //
ṚV, 7, 56, 19.2 ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti //
ṚV, 7, 59, 4.1 nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ /
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 67, 7.1 eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme /
ṚV, 7, 79, 4.1 tāvad uṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado gṛṇānā /
ṚV, 7, 81, 5.2 yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai //
ṚV, 7, 94, 8.1 mā kasya no araruṣo dhūrtiḥ praṇaṅ martyasya /
ṚV, 7, 95, 6.2 vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 99, 6.2 rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra //
ṚV, 8, 1, 22.2 sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ //
ṚV, 8, 2, 1.2 anābhayin rarimā te //
ṚV, 8, 4, 16.1 saṃ naḥ śiśīhi bhurijor iva kṣuraṃ rāsva rāyo vimocana /
ṚV, 8, 5, 14.2 madhvo rātasya dhiṣṇyā //
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 23, 12.1 sa tvaṃ na ūrjām pate rayiṃ rāsva suvīryam /
ṚV, 8, 31, 2.1 puroᄆāśaṃ yo asmai somaṃ rarata āśiram /
ṚV, 8, 32, 21.2 imaṃ rātaṃ sutam piba //
ṚV, 8, 47, 4.1 yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ /
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 60, 6.1 śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahāṁ asi /
ṚV, 8, 60, 11.2 rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram //
ṚV, 8, 98, 12.2 sa no rāsva suvīryam //
ṚV, 8, 103, 13.2 kīriś ciddhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ //
ṚV, 9, 9, 9.1 pavamāna mahi śravo gām aśvaṃ rāsi vīravat /
ṚV, 9, 11, 9.1 pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ /
ṚV, 9, 29, 5.1 rakṣā su no araruṣaḥ svanāt samasya kasya cit /
ṚV, 9, 43, 6.2 soma rāsva suvīryam //
ṚV, 9, 61, 26.2 rāsvendo vīravad yaśaḥ //
ṚV, 9, 91, 6.2 śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi //
ṚV, 10, 7, 7.2 rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan //
ṚV, 10, 15, 8.2 tebhir yamaḥ saṃ rarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu //
ṚV, 10, 36, 14.2 savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrgham āyuḥ //
ṚV, 10, 49, 3.2 ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave //
ṚV, 10, 61, 12.1 paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ /
ṚV, 10, 61, 15.2 manuṣvad vṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū //
ṚV, 10, 65, 3.2 ye apsavam arṇavaṃ citrarādhasas te no rāsantām mahaye sumitryāḥ //
ṚV, 10, 65, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 66, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 98, 7.2 devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatir vācam asmā ayacchat //
ṚV, 10, 98, 10.2 tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi //
ṚV, 10, 116, 7.1 idaṃ havir maghavan tubhyaṃ rātam prati samrāḍ ahṛṇāno gṛbhāya /
ṚV, 10, 122, 1.2 sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam //
ṚV, 10, 169, 3.2 tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi //
ṚV, 10, 169, 4.1 prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 183, 1.2 iha prajām iha rayiṃ rarāṇaḥ pra jāyasva prajayā putrakāma //
Ṛgvedakhilāni
ṚVKh, 1, 9, 1.1 yaṃ gacchathaḥ sutapā devavantaṃ haviṣkṛtaṃ vṛṣaṇā rātahavyam /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 17.2 rāto vo 'nugrahārthāya viṣṇunā prabhaviṣṇunā //
BhāgPur, 3, 21, 14.2 upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ //
BhāgPur, 4, 17, 11.1 tanno bhavānīhatu rātave 'nnaṃ kṣudhārditānāṃ naradevadeva /
BhāgPur, 4, 27, 25.2 yallokaśāstropanataṃ na rāti na tadicchati //
Rājanighaṇṭu
RājNigh, Parp., 144.2 vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 22.0 khasvaras tu kham api bhāvaśūnyam api svena rāti vyāpnoti svīkaroti ādatte iti khasvaraḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 5.1, 6.0 mudaṃ rātīty ato mudrā khecarī ca nabhaścarī //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 242.0 agnir īśe vāsavyasyāgnir mahas saubhagasya tāny asmabhyaṃ rāsata iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //