Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Nāḍīparīkṣā

Atharvaveda (Paippalāda)
AVP, 1, 17, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVP, 1, 44, 3.2 trayas tudā rujāmasi babhruko nakulas tvat //
AVP, 1, 69, 1.1 jāyamāno nir arujat sapatnān dodhato 'bhayān /
AVP, 4, 12, 3.1 sahasva manyo abhimātim asme rujan mṛṇan pramṛṇann ehi śatrūn /
AVP, 10, 2, 10.1 agnir iva tṛṇaṃ pra dahaughaḥ kūlam ivā ruja /
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVŚ, 1, 21, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
AVŚ, 4, 31, 3.1 sahasva manyo abhimātim asmai rujan mṛṇan pramṛṇan prehi śatrūn /
AVŚ, 7, 50, 4.2 asmabhyam indra varīyaḥ sugaṃ kṛdhi pra śatrūṇāṃ maghavan vṛṣṇyā ruja //
AVŚ, 16, 1, 2.0 rujan parirujan mṛṇan pramṛṇan //
Jaiminīyabrāhmaṇa
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
Kauśikasūtra
KauśS, 4, 1, 32.0 aparedyur vikṛte piśācato rujati //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 6, 4.0 svayaṃrugṇāyā aśvatthaśākhāyāḥ pātraṃ bhavati //
MS, 2, 9, 9, 1.6 eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair mā ruṅ mo ca naḥ kiṃ canāmamat //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 1.1 atha yad asya rujec chaṃ no devī rahasyena ghṛtam abhigīyābhyañjyācchāmyati ha //
Taittirīyasaṃhitā
TS, 6, 4, 11, 7.0 bhrātṛvyasyaiva ruktvāgraṃ samānānām paryeti //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 42.0 svayaṃ rugṇāyā aśvatthaśākhāyāḥ pātraṃ bhavati //
Āpastambaśrautasūtra
ĀpŚS, 20, 20, 7.3 vi rakṣo vi mṛdho nuda vi vṛtrasya hanū ruja /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 2.2 rujan sapatnān adharāṃś ca kṛṇvan āroha māṃ mahate saubhagāya //
ŚāṅkhĀ, 12, 2, 5.1 ayaṃ sano yo 'nuvādī kīla iva vṛtraṃ vi puro ruroja /
ŚāṅkhĀ, 12, 7, 4.2 rujan sapatnān adharāṃśca kṛṇvan āroha māṃ mahate saubhagāya //
Ṛgveda
ṚV, 1, 56, 6.2 tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ //
ṚV, 1, 71, 2.1 vīḍu cid dṛḍhā pitaro na ukthair adriṃ rujann aṅgiraso raveṇa /
ṚV, 1, 102, 4.2 asmabhyam indra varivaḥ sugaṃ kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja //
ṚV, 3, 30, 16.2 vṛścem adhastād vi rujā sahasva jahi rakṣo maghavan randhayasva //
ṚV, 3, 32, 16.2 itthā sakhibhya iṣito yad indrā dṛᄆhaṃ cid arujo gavyam ūrvam //
ṚV, 4, 2, 15.2 divas putrā aṅgiraso bhavemādriṃ rujema dhaninaṃ śucantaḥ //
ṚV, 4, 3, 14.2 prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam //
ṚV, 4, 4, 11.1 maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya /
ṚV, 4, 16, 8.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ //
ṚV, 4, 18, 6.2 etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṃ rujanti //
ṚV, 4, 50, 5.1 sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa /
ṚV, 5, 2, 10.2 made cid asya pra rujanti bhāmā na varante paribādho adevīḥ //
ṚV, 6, 6, 3.2 tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ //
ṚV, 6, 16, 39.2 agne puro rurojitha //
ṚV, 6, 18, 10.2 gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayacca //
ṚV, 6, 22, 6.2 acyutā cid vīᄆitā svojo rujo vi dṛᄆhā dhṛṣatā virapśin //
ṚV, 6, 30, 5.1 tvam apo vi duro viṣūcīr indra dṛᄆham arujaḥ parvatasya /
ṚV, 6, 32, 2.1 sa mātarā sūryeṇā kavīnām avāsayad rujad adriṃ gṛṇānaḥ /
ṚV, 6, 32, 3.2 puraḥ purohā sakhibhiḥ sakhīyan dṛᄆhā ruroja kavibhiḥ kaviḥ san //
ṚV, 6, 39, 2.2 rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ //
ṚV, 6, 39, 2.2 rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ //
ṚV, 6, 61, 2.1 iyaṃ śuṣmebhir bisakhā ivārujat sānu girīṇāṃ taviṣebhir ūrmibhiḥ /
ṚV, 7, 75, 7.2 rujad dṛᄆhāni dadad usriyāṇām prati gāva uṣasaṃ vāvaśanta //
ṚV, 8, 6, 13.1 yad asya manyur adhvanīd vi vṛtram parvaśo rujan /
ṚV, 8, 64, 5.2 vi stotṛbhyo rurojitha //
ṚV, 8, 73, 18.1 puraṃ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā /
ṚV, 9, 34, 1.2 rujad dṛᄆhā vy ojasā //
ṚV, 9, 53, 3.2 ruja yas tvā pṛtanyati //
ṚV, 9, 91, 4.1 rujā dṛᄆhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān /
ṚV, 9, 108, 6.2 abhi vrajaṃ tatniṣe gavyam aśvyaṃ varmīva dhṛṣṇav ā ruja //
ṚV, 10, 49, 6.1 ahaṃ sa yo navavāstvam bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam /
ṚV, 10, 84, 3.1 sahasva manyo abhimātim asme rujan mṛṇan pramṛṇan prehi śatrūn /
ṚV, 10, 87, 25.2 yātudhānasya rakṣaso balaṃ vi ruja vīryam //
ṚV, 10, 89, 6.2 yad asya manyur adhinīyamānaḥ śṛṇāti vīḍu rujati sthirāṇi //
ṚV, 10, 89, 7.1 jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn /
ṚV, 10, 152, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
ṚV, 10, 168, 1.1 vātasya nu mahimānaṃ rathasya rujann eti stanayann asya ghoṣaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 5, 10.2 arūrujataṃ yuvam asya vṛkṣam adriṃ na vajrī suvṛṣāyamāṇaḥ //
Carakasaṃhitā
Ca, Sū., 17, 13.1 ardhāvabhedako vā syāt sarvaṃ vā rujyate śiraḥ /
Ca, Sū., 17, 23.1 dahyate rujyate tena śiraḥ śītaṃ suṣūyate /
Ca, Sū., 18, 9.2 śūyante yasya gātrāṇi svapantīva rujanti ca /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Indr., 6, 5.1 yasya vai bhāṣamāṇasya rujatyūrdhvamuro bhṛśam /
Mahābhārata
MBh, 1, 17, 12.2 asiśaktigadārugṇā nipetur dharaṇītale //
MBh, 3, 17, 20.2 vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ //
MBh, 3, 270, 4.2 hṛtottamāṅgo dadṛśe vātarugṇa iva drumaḥ //
MBh, 4, 49, 13.2 gatāsur ājau nipapāta bhūmau nago nagāgrād iva vātarugṇaḥ //
MBh, 5, 22, 16.2 śyenau yathā pakṣipūgān rujantau mādrīputrau neha kurūn viśetām //
MBh, 6, 14, 13.1 sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ /
MBh, 6, 15, 15.1 sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ /
MBh, 6, 44, 18.1 gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ /
MBh, 6, 56, 18.1 gajair viṣāṇair varahastarugṇāḥ kecit sasūtā rathinaḥ prapetuḥ /
MBh, 7, 1, 28.1 viṣvagvātahatā rugṇā naur ivāsīnmahārṇave /
MBh, 7, 28, 43.2 supuṣpito mārutavegarugṇo mahīdharāgrād iva karṇikāraḥ //
MBh, 7, 31, 31.1 tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat /
MBh, 7, 40, 21.2 vyacarat sa diśaḥ sarvāḥ pradiśaścāhitān rujan //
MBh, 7, 44, 14.1 dṛṣṭvā rukmarathaṃ rugṇaṃ putraṃ śalyasya māninam /
MBh, 7, 74, 25.2 sa papāta hataḥ pṛthvyāṃ vātarugṇa iva drumaḥ //
MBh, 7, 97, 48.1 viśastrakavacā rugṇāstatra tatra patanti ca /
MBh, 7, 99, 8.2 mahāmārutavegena rugṇā iva mahādrumāḥ //
MBh, 8, 5, 31.2 sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ //
MBh, 8, 13, 15.2 papāta rugṇaḥ saniyantṛkas tathā yathā girir vajranipātacūrṇitaḥ //
MBh, 8, 35, 14.1 tau dharām anvapadyetāṃ vātarugṇāv iva drumau /
MBh, 9, 8, 27.2 vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye //
MBh, 11, 21, 9.2 bhūmau vinihataḥ śete vātarugṇa iva drumaḥ //
MBh, 12, 121, 18.1 bhindaṃśchindan rujan kṛntan dārayan pāṭayaṃstathā /
MBh, 12, 150, 25.2 rujan drumān parvatāṃśca yaccānyad api kiṃcana //
MBh, 12, 151, 22.2 uvāca vākyaṃ smayamāna enaṃ mudā yutaṃ śalmaliṃ rugṇaśākham //
MBh, 12, 160, 55.1 chindan bhindan rujan kṛntan dārayan pramathann api /
MBh, 12, 250, 37.1 mṛtyor ye te vyādhayaścāśrupātā manuṣyāṇāṃ rujyate yaiḥ śarīram /
MBh, 12, 315, 44.1 yena vegavatā rugṇā rūkṣeṇārujatā rasān /
MBh, 12, 318, 3.1 rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ /
MBh, 14, 75, 18.2 papāta sahasā bhūmau vajrarugṇa ivācalaḥ //
Rāmāyaṇa
Rām, Ay, 106, 6.1 vidhvastakavacāṃ rugṇagajavājirathadhvajām /
Rām, Su, 54, 20.2 nipetur bhūtale rugṇāḥ śakrāyudhahatā iva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 29.2 ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā //
AHS, Nidānasthāna, 5, 31.2 nābhipṛṣṭhaṃ rujan vāyuḥ pārśve cāhāram utkṣipet //
AHS, Utt., 33, 32.2 rujan saṃdūṣayed yoniṃ vāyuḥ prākcaraṇeti sā //
Daśakumāracarita
DKCar, 2, 6, 119.1 nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa //
Kirātārjunīya
Kir, 1, 37.2 vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ //
Kir, 6, 7.2 adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān //
Kir, 7, 13.2 yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ //
Kir, 12, 49.2 paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ //
Kir, 13, 3.1 ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ /
Kir, 13, 30.1 atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇarayaḥ sa sambhrameṇa /
Kir, 15, 51.1 rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ /
Kir, 16, 36.1 mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 127.2 yadi satyaṃ mṛdūny eva kim akāṇḍe rujanti mām //
Suśrutasaṃhitā
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Cik., 1, 22.1 sthirāṇāṃ rujatāṃ mandaṃ kāryaṃ vimlāpanaṃ bhavet /
Su, Ka., 7, 42.1 sthirāṇāṃ rujatāṃ vāpi vraṇānāṃ karṇikāṃ bhiṣak /
Su, Utt., 25, 3.1 śiro rujati martyānāṃ vātapittakaphaistribhiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 25.1 vakṣaḥsthalasparśarugṇamahendravāhadantairviḍambitakakubjuṣa ūḍhahāsam /
BhāgPur, 4, 5, 15.1 rurujur yajñapātrāṇi tathaike 'gnīn anāśayan /
Garuḍapurāṇa
GarPur, 1, 149, 12.1 ṣṭhīvetkaṇṭhena rujatā vibhinnenaiva corasā /
GarPur, 1, 153, 5.1 nābhipṛṣṭhaṃ rujatyāśu pārśve cāhāramutkṣipet /
GarPur, 1, 157, 21.2 rugṇeṣu vṛddhiḥ sarveṣu kṣuttṛṣṇāparihartrikā //
Kathāsaritsāgara
KSS, 1, 5, 101.2 sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ //
Narmamālā
KṣNarm, 3, 14.1 pañca nāraṅgakā rugṇās triṭāṅkāro 'tha pācakaḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 32.2 abhyānto'bhyamito rugnaś cāmayāvyapaṭuś ca saḥ //
Tantrasāra
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
Ānandakanda
ĀK, 1, 15, 317.2 bālairvṛddhaiśca rugṇaiśca ṣaṇḍhaiśca bahuyoṣitaiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 3.1 rugṇasya mugdhasya vimohitasya dīpaḥ padārthāniva jīvanāḍī /
Nāḍīparīkṣā, 1, 82.3 mukhasthāne tu rugṇasya caturthe maraṇaṃ dine //
Nāḍīparīkṣā, 1, 83.2 tadā vidyātsa rugṇānāṃ dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 85.2 calā nāḍī tu rugṇasya dinaikānmaraṇaṃ bhavet //