Occurrences

Mānavagṛhyasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 12, 17.0 prācīm āpātikebhyaḥ sampātikebhya ṛkṣebhyo yakṣebhyaḥ pipīlikābhyaḥ piśācebhyo 'psarobhyo gandharvebhyo guhyakebhyaḥ śailebhyaḥ pannagebhyaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 22.1 vasantāya kapiñjalān ity ekaviṃśatyanuvākair āraṇyān upākaroti kumbheṣu pannagān īṣajalajarāsu hastinaḥ pañjareṣu nakhino daṃṣṭriṇaś ca //
Carakasaṃhitā
Ca, Cik., 23, 125.2 bindulekhavicitrāṅgaḥ pannagaḥ syāttu rājimān //
Mahābhārata
MBh, 1, 12, 2.1 kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me /
MBh, 1, 13, 36.1 tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ /
MBh, 1, 14, 22.1 garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ /
MBh, 1, 21, 5.2 pannagān garuḍaścāpi mātur vacanacoditaḥ //
MBh, 1, 21, 6.2 sūryaraśmiparītāśca mūrchitāḥ pannagābhavan /
MBh, 1, 23, 6.1 tat te vanaṃ samāsādya vijahruḥ pannagā mudā /
MBh, 1, 26, 3.6 garuḍastu khagaśreṣṭhastasmāt pannagabhojanaḥ /
MBh, 1, 30, 16.2 snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ /
MBh, 1, 31, 3.1 pannagānāṃ tu nāmāni na kīrtayasi sūtaja /
MBh, 1, 31, 13.1 aparājito jyotikaśca pannagaḥ śrīvahastathā /
MBh, 1, 32, 16.1 diṣṭyā ca buddhir dharme te niviṣṭā pannagottama /
MBh, 1, 33, 1.2 mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ /
MBh, 1, 33, 4.2 na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ /
MBh, 1, 33, 4.3 ārādhya tu jagannāthaṃ brahmāṇaṃ pannagottamāḥ /
MBh, 1, 33, 10.4 teṣu tatropaviṣṭeṣu pannageṣu dvijottama /
MBh, 1, 33, 29.1 ityuktvā samudaikṣanta vāsukiṃ pannageśvaram /
MBh, 1, 33, 30.2 sarveṣām eva me buddhiḥ pannagānāṃ na rocate //
MBh, 1, 34, 1.7 tāṃ śṛṇuṣva pravakṣyāmi yathātathyena pannagāḥ //
MBh, 1, 34, 4.1 tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ /
MBh, 1, 34, 5.2 mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ //
MBh, 1, 34, 6.1 devānāṃ pannagaśreṣṭhāstīkṣṇāstīkṣṇā iti prabho /
MBh, 1, 34, 6.2 śāpaduḥkhāgnitaptānāṃ pannagānām anāmayam /
MBh, 1, 34, 9.2 bahavaḥ pannagāstīkṣṇā bhīmavīryā viṣolbaṇāḥ /
MBh, 1, 34, 11.2 pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate //
MBh, 1, 35, 11.2 pannagānāṃ hitaṃ devāstat tathā na tad anyathā //
MBh, 1, 35, 12.3 saṃdiśya pannagān sarvān vāsukiḥ śāpamohitaḥ /
MBh, 1, 36, 6.2 saṃdiśya pannagān sarvān vāsukiḥ susamāhitaḥ /
MBh, 1, 37, 12.3 skandhe mṛtam avāsrākṣīt pannagaṃ rājakilbiṣī //
MBh, 1, 37, 13.1 taṃ pāpam atisaṃkruddhastakṣakaḥ pannagottamaḥ /
MBh, 1, 37, 15.3 āsīnaṃ gocare tasmin vahantaṃ śavapannagam //
MBh, 1, 37, 19.1 saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ /
MBh, 1, 38, 32.2 takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam //
MBh, 1, 38, 33.1 taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram /
MBh, 1, 38, 35.1 tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam /
MBh, 1, 38, 36.3 takṣakaḥ pannagaśreṣṭhastejasādya pradhakṣyati //
MBh, 1, 38, 37.1 taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā /
MBh, 1, 39, 3.4 paśya mantrabalaṃ me 'dya nyagrodhaṃ daśa pannaga //
MBh, 1, 39, 4.3 adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ //
MBh, 1, 39, 7.1 bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā /
MBh, 1, 39, 8.1 vidyābalaṃ pannagendra paśya me 'smin vanaspatau /
MBh, 1, 39, 19.3 daśako prastaṃ me dehi dhanaṃ pannagasattama /
MBh, 1, 39, 33.4 adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ //
MBh, 1, 40, 3.2 takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ //
MBh, 1, 42, 16.1 tataste pannagā ye vai jaratkārau samāhitāḥ /
MBh, 1, 42, 17.2 pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ //
MBh, 1, 43, 5.1 tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam /
MBh, 1, 44, 3.2 pannagānāṃ hitārthāya putraste syāt tato yadi //
MBh, 1, 44, 9.2 āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram //
MBh, 1, 44, 15.2 sodaryāṃ pūjayāmāsa svasāraṃ pannagottamaḥ //
MBh, 1, 44, 21.2 gṛhe pannagarājasya prayatnāt paryarakṣyata //
MBh, 1, 44, 22.2 vivardhamānaḥ sarvāṃstān pannagān abhyaharṣayat //
MBh, 1, 46, 13.2 yatto 'bhavat paritrastastakṣakāt pannagottamāt //
MBh, 1, 46, 15.2 tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan /
MBh, 1, 46, 25.11 cintayāmāsa pāpātmā manasā pannagādhamaḥ /
MBh, 1, 46, 26.3 saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā //
MBh, 1, 46, 27.2 śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim //
MBh, 1, 46, 28.3 samāgamaṃ dvijendrasya pannagendrasya cādhvani //
MBh, 1, 46, 29.3 abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau //
MBh, 1, 47, 4.1 api tat karma viditaṃ bhavatāṃ yena pannagam /
MBh, 1, 47, 5.2 tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam //
MBh, 1, 47, 23.2 avaśāni vinaṣṭāni pannagānāṃ dvijottama //
MBh, 1, 48, 2.2 viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye //
MBh, 1, 48, 20.1 kaśmalaṃ cāviśad ghoraṃ vāsukiṃ pannageśvaram /
MBh, 1, 49, 14.2 etacchrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ /
MBh, 1, 49, 18.1 ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama /
MBh, 1, 49, 23.2 na saṃtāpastvayā kāryaḥ kathaṃcit pannagottama /
MBh, 1, 51, 11.6 hotā juhāva tatrasthaṃ takṣakaṃ pannagaṃ tathā /
MBh, 1, 51, 13.2 ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ //
MBh, 1, 52, 3.1 yathāsmṛti tu nāmāni pannagānāṃ nibodha me /
MBh, 1, 53, 5.2 tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam /
MBh, 1, 53, 8.1 samāpyatām idaṃ karma pannagāḥ santvanāmayāḥ /
MBh, 1, 53, 18.1 etacchrutvā prīyamāṇāḥ sametā ye tatrāsan pannagā vītamohāḥ /
MBh, 1, 53, 22.3 āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu /
MBh, 1, 59, 5.1 dānavān rākṣasāṃścaiva gandharvān pannagāṃstathā /
MBh, 1, 59, 6.1 dānavā rākṣasāścaiva gandharvāḥ pannagāstathā /
MBh, 1, 60, 66.1 surasājanayan nāgān rājan kadrūśca pannagān /
MBh, 1, 61, 1.3 siṃhavyāghramṛgāṇāṃ ca pannagānāṃ patatriṇām /
MBh, 1, 141, 21.4 pucche gṛhītvā tuṇḍena garuḍaḥ pannagaṃ yathā //
MBh, 1, 199, 32.2 śaktibhiścāvṛtaṃ taddhi dvijihvair iva pannagaiḥ /
MBh, 1, 206, 18.2 airāvatakule jātaḥ kauravyo nāma pannagaḥ /
MBh, 1, 206, 33.2 evam uktastu kaunteyaḥ pannageśvarakanyayā /
MBh, 1, 214, 17.13 ālayaṃ pannagendrasya takṣakasya mahātmanaḥ /
MBh, 1, 215, 7.1 vasatyatra sakhā tasya takṣakaḥ pannagaḥ sadā /
MBh, 1, 216, 27.2 kiṃ punar vajriṇaikena pannagārthe yuyutsunā //
MBh, 1, 218, 23.1 tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ /
MBh, 1, 219, 13.1 na te sakhā saṃnihitastakṣakaḥ pannagottamaḥ /
MBh, 1, 219, 17.2 sayakṣarakṣogandharvanarakiṃnarapannagaiḥ //
MBh, 2, 19, 9.1 arbudaḥ śakravāpī ca pannagau śatrutāpanau /
MBh, 2, 58, 40.2 āste dhyāyann adhovaktro niḥśvasan pannago yathā //
MBh, 2, 68, 38.2 krodhasaṃraktanayano niḥśvasann iva pannagaḥ //
MBh, 3, 40, 16.1 sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva /
MBh, 3, 41, 9.2 bhūtāni ca piśācāṃśca gandharvān atha pannagān //
MBh, 3, 42, 11.1 trīṃllokān guhyakāṃś caiva gandharvāṃś ca sapannagān /
MBh, 3, 61, 8.2 mahiṣān varāhān gomāyūn ṛkṣavānarapannagān //
MBh, 3, 63, 7.1 sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ /
MBh, 3, 81, 4.1 gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate /
MBh, 3, 83, 24.1 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā /
MBh, 3, 148, 12.1 devadānavagandharvayakṣarākṣasapannagāḥ /
MBh, 3, 157, 66.2 abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam //
MBh, 3, 170, 7.2 avadhyatāṃ ca rājendra surarākṣasapannagaiḥ //
MBh, 3, 170, 8.3 sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ //
MBh, 3, 170, 42.3 ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām //
MBh, 3, 170, 68.2 sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ //
MBh, 3, 176, 2.1 uvāca ca mahāsarpaṃ kāmayā brūhi pannaga /
MBh, 3, 176, 5.2 bhujavegam aśaktā me soḍhuṃ pannagasattama //
MBh, 3, 177, 2.2 kaścāyaṃ parvatābhogapratimaḥ pannagottamaḥ //
MBh, 3, 178, 17.2 etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama //
MBh, 3, 221, 45.2 niṣpatanto 'dṛśyanta nagebhya iva pannagāḥ //
MBh, 3, 275, 48.1 sadevāsuragandharvā yakṣarākṣasapannagāḥ /
MBh, 4, 2, 11.2 vijityaikarathenendraṃ hatvā pannagarākṣasān /
MBh, 4, 43, 15.2 śarāḥ samabhisarpantu valmīkam iva pannagāḥ //
MBh, 4, 52, 9.1 te hayā niśitair viddhā jvaladbhir iva pannagaiḥ /
MBh, 4, 54, 12.2 śarair āśīviṣākārair jvaladbhir iva pannagaiḥ //
MBh, 5, 10, 40.1 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ /
MBh, 5, 99, 1.2 ayaṃ lokaḥ suparṇānāṃ pakṣiṇāṃ pannagāśinām /
MBh, 5, 102, 18.1 so 'yaṃ mayā ca sahito nāradena ca pannagaḥ /
MBh, 5, 102, 27.2 prādācchakrastatastasmai pannagāyāyur uttamam /
MBh, 5, 108, 17.1 atra pannagarājasyāpyanantasya niveśanam /
MBh, 5, 122, 52.1 yaḥ sa devān sagandharvān sayakṣāsurapannagān /
MBh, 5, 127, 17.2 abhitāmrekṣaṇaḥ krodhānniḥśvasann iva pannagaḥ //
MBh, 5, 181, 35.2 saṃchidya bhūmau nṛpate 'pātayaṃ pannagān iva //
MBh, 5, 182, 12.1 nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīr hemacitrā nikṛttāḥ /
MBh, 6, 61, 59.1 ṛṣayo devagandharvā yakṣarākṣasapannagāḥ /
MBh, 6, 75, 29.2 bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ //
MBh, 6, 75, 45.2 mumoca niśitān bāṇāñ jvalitān pannagān iva //
MBh, 6, 78, 15.3 śarāṃścāśīviṣākārāñ jvalitān pannagān iva //
MBh, 6, 78, 33.2 āvidhya vyasṛjat tūrṇaṃ jvalantam iva pannagam //
MBh, 6, 86, 68.2 sauparṇaṃ rūpam āsthāya bhakṣayāmāsa pannagān //
MBh, 6, 88, 2.1 tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ /
MBh, 6, 91, 46.2 vidārya prāviśan kṣipraṃ valmīkam iva pannagāḥ //
MBh, 6, 92, 1.3 duḥkhena mahatāviṣṭo niḥśvasan pannago yathā //
MBh, 6, 112, 118.2 dharaṇīṃ viviśuḥ sarve valmīkam iva pannagāḥ /
MBh, 7, 20, 34.1 śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām /
MBh, 7, 28, 38.2 abhyagāt saha puṅkhena valmīkam iva pannagaḥ //
MBh, 7, 29, 38.2 vinirbhidya kṣitiṃ jagmur valmīkam iva pannagāḥ //
MBh, 7, 35, 27.2 pañcāsyaiḥ pannagaiśchinnair garuḍeneva māriṣa //
MBh, 7, 36, 27.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ //
MBh, 7, 54, 26.1 yadi ca manujapannagāḥ piśācā rajanicarāḥ patagāḥ surāsurāśca /
MBh, 7, 69, 48.2 sa śeṣaḥ pannagaśreṣṭhaḥ svasti tubhyaṃ prayacchatu //
MBh, 7, 83, 29.2 chatrahaṃsāṃ kardaminīṃ bāhupannagasaṃkulām //
MBh, 7, 84, 19.2 ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ //
MBh, 7, 85, 6.2 abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ //
MBh, 7, 92, 37.2 vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam //
MBh, 7, 111, 15.2 abhyagur dharaṇīṃ tīkṣṇā valmīkam iva pannagāḥ //
MBh, 7, 111, 25.2 vivarmāṇau vyarājetāṃ nirmuktāviva pannagau //
MBh, 7, 113, 6.1 tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ /
MBh, 7, 113, 19.1 karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ /
MBh, 7, 114, 7.2 viviśuścoditāstena valmīkam iva pannagāḥ //
MBh, 7, 118, 2.2 vegenābhyapatad bhūmau pañcāsya iva pannagaḥ //
MBh, 7, 135, 35.2 chādayāmāsa ca śarair niḥśvasan pannago yathā //
MBh, 7, 140, 29.2 prāviśan dharaṇīm ugrā valmīkam iva pannagāḥ //
MBh, 7, 143, 5.2 utsṛjya kāle rājendra nirmokam iva pannagaḥ //
MBh, 7, 147, 8.2 prāvartayetāṃ tau yuddhaṃ ghaṭṭitāviva pannagau //
MBh, 7, 148, 61.1 tam āpatantaṃ saṃkruddhaṃ dīptāsyam iva pannagam /
MBh, 7, 150, 40.2 viviśur dharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ //
MBh, 7, 159, 37.1 gajāste pannagābhogair hastair bhūreṇurūṣitaiḥ /
MBh, 7, 170, 16.2 pāṇḍavān bhakṣayiṣyanto dīptāsyā iva pannagāḥ //
MBh, 7, 170, 55.1 pannagair iva dīptāsyair vamadbhir analaṃ raṇe /
MBh, 8, 8, 6.2 garuḍaprahatair ugraiḥ pañcāsyair iva pannagaiḥ //
MBh, 8, 14, 29.2 tailadhautāṃś ca nārācān nirmuktān iva pannagān //
MBh, 8, 17, 44.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ /
MBh, 8, 19, 6.2 agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ //
MBh, 8, 36, 25.2 vegāṃś cānye raṇe cakruḥ sphuranta iva pannagāḥ //
MBh, 8, 40, 27.1 sa pañcadaśa nārācāñ śvasataḥ pannagān iva /
MBh, 8, 40, 68.2 eko bahūn abhyapatad garutman pannagān iva //
MBh, 8, 42, 39.2 garuḍasyeva patato jighṛkṣoḥ pannagottamam //
MBh, 8, 42, 46.2 drauṇim āsādya viviśur valmīkam iva pannagāḥ //
MBh, 8, 55, 22.2 garuḍasyeva patataḥ pannagārthe yathā purā //
MBh, 8, 59, 38.1 kuravo hi mahārāja nirviṣāḥ pannagā iva /
MBh, 8, 63, 68.2 nakhaiś ca daśanaiś caiva garuḍaḥ pannagaṃ yathā //
MBh, 9, 12, 20.1 bhīmaseno 'tha nārācaṃ jvalantam iva pannagam /
MBh, 9, 14, 38.1 tatra rājañ śarair muktair nirmuktair iva pannagaiḥ /
MBh, 9, 16, 57.2 vyadhamad dviṣataḥ saṃkhye khagarāḍ iva pannagān /
MBh, 9, 36, 30.1 yatra pannagarājasya vāsukeḥ saṃniveśanam /
MBh, 9, 36, 30.2 mahādyuter mahārāja bahubhiḥ pannagair vṛtam /
MBh, 9, 36, 31.1 yatra devāḥ samāgamya vāsukiṃ pannagottamam /
MBh, 9, 36, 31.2 sarvapannagarājānam abhyaṣiñcan yathāvidhi /
MBh, 9, 36, 31.3 pannagebhyo bhayaṃ tatra vidyate na sma kaurava //
MBh, 9, 43, 46.2 bhūtayakṣavihaṃgānāṃ pannagānāṃ ca sarvaśaḥ //
MBh, 9, 44, 7.1 gandharvair apsarobhiśca yakṣarākṣasapannagaiḥ /
MBh, 9, 44, 48.2 pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ //
MBh, 9, 60, 35.2 vyaṃsanenāśvasenasya pannagendrasutasya vai //
MBh, 11, 27, 13.2 uvāca mātaraṃ vīro niḥśvasann iva pannagaḥ //
MBh, 12, 26, 10.1 nākālamattāḥ khagapannagāśca mṛgadvipāḥ śailamahāgrahāśca /
MBh, 12, 175, 28.1 rasātalānte salilaṃ jalānte pannagādhipaḥ /
MBh, 12, 287, 27.2 mṛtyur grasati bhūtāni pavanaṃ pannago yathā //
MBh, 12, 345, 7.2 anenārthena cāsmyadya samprāptaḥ pannagālayam //
MBh, 12, 346, 11.1 yadyaṣṭarātre niryāte nāgamiṣyati pannagaḥ /
MBh, 12, 347, 2.2 upapannāṃ ca tāṃ sādhvīṃ pannagaḥ paryapṛcchata //
MBh, 12, 349, 1.2 sa pannagapatistatra prayayau brāhmaṇaṃ prati /
MBh, 12, 351, 1.2 naiṣa devo 'nilasakho nāsuro na ca pannagaḥ /
MBh, 12, 351, 5.1 na hi devā na gandharvā nāsurā na ca pannagāḥ /
MBh, 13, 1, 9.2 saṃvādaṃ mṛtyugautamyoḥ kālalubdhakapannagaiḥ //
MBh, 13, 1, 12.1 tāṃ cābravīd ayaṃ te sa putrahā pannagādhamaḥ /
MBh, 13, 1, 20.2 mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannagaḥ //
MBh, 13, 1, 24.2 nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai /
MBh, 13, 1, 27.1 īṣad ucchvasamānastu kṛcchrāt saṃstabhya pannagaḥ /
MBh, 13, 1, 30.2 yadyanyavaśagenedaṃ kṛtaṃ te pannagāśubham /
MBh, 13, 1, 31.2 kāraṇatve prakalpyante tathā tvam api pannaga //
MBh, 13, 1, 32.1 kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga /
MBh, 13, 1, 37.1 asatyapi kṛte kārye neha pannaga lipyate /
MBh, 13, 1, 40.3 bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama //
MBh, 13, 1, 42.2 tathā bruvati tasmiṃstu pannage mṛtyucodite /
MBh, 13, 1, 42.3 ājagāma tato mṛtyuḥ pannagaṃ cābravīd idam //
MBh, 13, 1, 43.1 kālenāhaṃ praṇuditaḥ pannaga tvām acūcudam /
MBh, 13, 1, 49.1 saritaḥ sāgarāścaiva bhāvābhāvau ca pannaga /
MBh, 13, 1, 55.3 naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga //
MBh, 13, 1, 59.2 yuvām ubhau kālavaśau yadi vai mṛtyupannagau /
MBh, 13, 1, 62.3 abravīt pannagaṃ mṛtyuṃ lubdham arjunakaṃ ca tam //
MBh, 13, 1, 63.2 naivāhaṃ nāpyayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ /
MBh, 13, 1, 72.2 yātu kālastathā mṛtyur muñcārjunaka pannagam //
MBh, 13, 1, 73.2 tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ /
MBh, 13, 14, 122.2 pinākam iti vikhyātaṃ sa ca vai pannago mahān //
MBh, 13, 15, 23.1 prajānāṃ patayaḥ sarve saritaḥ pannagā nagāḥ /
MBh, 13, 18, 52.2 suparṇagandharvapiśācadānavā yakṣāstathā pannagāścāraṇāśca //
MBh, 13, 101, 57.2 bāhyāścāgantavo ye 'nye yakṣarākṣasapannagāḥ //
MBh, 13, 145, 10.2 na surā nāsurā loke na gandharvā na pannagāḥ /
MBh, 13, 151, 13.2 vainateyāḥ samudrāśca kadrujāḥ pannagāstathā //
MBh, 14, 26, 5.2 tenānuśiṣṭā guruṇā sadaiva lokadviṣṭāḥ pannagāḥ sarva eva //
MBh, 14, 26, 6.2 prajāpatau pannagānāṃ devarṣīṇāṃ ca saṃvidam //
MBh, 14, 53, 4.1 tathā daityagaṇān sarvān yakṣarākṣasapannagān /
MBh, 14, 56, 23.1 nikṣiptam etad bhuvi pannagāstu ratnaṃ samāsādya parāmṛṣeyuḥ /
MBh, 14, 57, 52.2 prāyacchan kuṇḍale divye pannagāḥ paramārcite //
MBh, 14, 73, 20.1 taṃ pannagam iva kruddhaṃ kuruvīraḥ smayann iva /
MBh, 14, 78, 8.1 tam evam uktaṃ bhartrā tu viditvā pannagātmajā /
MBh, 14, 78, 11.1 ulūpīṃ māṃ nibodha tvaṃ mātaraṃ pannagātmajām /
MBh, 14, 78, 22.1 so 'bhyagāt saha puṅkhena valmīkam iva pannagaḥ /
MBh, 14, 79, 2.2 ulūpīṃ pannagasutāṃ dṛṣṭvedaṃ vākyam abravīt //
MBh, 14, 79, 7.1 nāhaṃ śocāmi tanayaṃ nihataṃ pannagātmaje /
MBh, 14, 79, 8.1 ityuktvā sā tadā devīm ulūpīṃ pannagātmajām /
MBh, 14, 79, 18.1 ityuktvā pannagasutāṃ sapatnīṃ caitravāhinī /
MBh, 14, 81, 2.2 sa copātiṣṭhata tadā pannagānāṃ parāyaṇam //
MBh, 14, 81, 9.2 mṛtānmṛtān pannagendrān yo jīvayati nityadā //
MBh, 14, 83, 12.2 śarānmumoca jvalitān dīptāsyān iva pannagān //
Rāmāyaṇa
Rām, Bā, 16, 5.2 yakṣapannagakanyāsu ṛkṣavidyādharīṣu ca //
Rām, Bā, 19, 20.2 devadānavagandharvā yakṣāḥ patagapannagāḥ //
Rām, Bā, 21, 7.2 viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau /
Rām, Bā, 38, 22.2 tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ //
Rām, Bā, 64, 4.1 tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ /
Rām, Ay, 16, 4.2 rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam //
Rām, Ay, 68, 28.2 papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ //
Rām, Ār, 13, 28.2 surasājanayan nāgān rāma kadrūś ca pannagān //
Rām, Ār, 28, 11.2 vidārya nipatiṣyanti valmīkam iva pannagāḥ //
Rām, Ār, 42, 11.1 tam eva mṛgam uddiśya jvalantam iva pannagam /
Rām, Ār, 45, 22.1 yena vitrāsitā lokāḥ sadevāsurapannagāḥ /
Rām, Ār, 47, 21.1 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva /
Rām, Ār, 54, 6.2 rāghave nirviṣāḥ sarve suparṇe pannagā yathā //
Rām, Ār, 60, 52.2 sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham //
Rām, Ki, 3, 15.2 jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ //
Rām, Ki, 6, 8.2 sphurantī rāvaṇasyāṅke pannagendravadhūr yathā //
Rām, Ki, 17, 40.2 prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ //
Rām, Ki, 30, 30.2 svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ //
Rām, Ki, 40, 36.3 rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ //
Rām, Su, 1, 5.2 yakṣakiṃnaragandharvair devakalpaiśca pannagaiḥ //
Rām, Su, 1, 52.2 parvatāgrād viniṣkrāntau pañcāsyāviva pannagau //
Rām, Su, 1, 190.1 sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam /
Rām, Su, 7, 6.2 vāyuvegasamādhūtaṃ pannagair iva sāgaram //
Rām, Su, 8, 18.2 yakṣapannagagandharvadevadānavarāviṇau //
Rām, Su, 17, 8.1 veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva /
Rām, Su, 18, 28.2 mano harasi me bhīru suparṇaḥ pannagaṃ yathā //
Rām, Su, 40, 33.1 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ /
Rām, Su, 45, 38.1 maharṣibhiścakracarair mahāvrataiḥ sametya bhūtaiśca sayakṣapannagaiḥ /
Rām, Su, 49, 25.2 na rākṣaso na gandharvo na yakṣo na ca pannagaḥ //
Rām, Yu, 14, 16.2 praviśanti samudrasya salilaṃ trastapannagam //
Rām, Yu, 14, 19.1 vyathitāḥ pannagāścāsan dīptāsyā dīptalocanāḥ /
Rām, Yu, 15, 1.3 pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata //
Rām, Yu, 35, 8.2 kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ //
Rām, Yu, 40, 35.1 abhavan pannagāstrastā bhoginastatravāsinaḥ /
Rām, Yu, 47, 20.2 samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan //
Rām, Yu, 47, 67.1 pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ /
Rām, Yu, 47, 95.1 tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān /
Rām, Yu, 48, 2.1 mātaṃga iva siṃhena garuḍeneva pannagaḥ /
Rām, Yu, 48, 7.1 devadānavagandharvair yakṣarākṣasapannagaiḥ /
Rām, Yu, 48, 22.1 ūrdhvaromāñcitatanuṃ śvasantam iva pannagam /
Rām, Yu, 55, 7.3 bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva //
Rām, Yu, 55, 27.2 bhakṣayāmāsa saṃkruddho garuḍaḥ pannagān iva //
Rām, Yu, 55, 115.1 taṃ tasya bāhuṃ saha sālavṛkṣaṃ samudyataṃ pannagabhogakalpam /
Rām, Yu, 55, 127.1 tatastu devarṣimaharṣipannagāḥ surāśca bhūtāni suparṇaguhyakāḥ /
Rām, Yu, 57, 6.2 uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha //
Rām, Yu, 59, 72.2 dadṛśe śoṇitenāktaḥ pannagendra ivāhave //
Rām, Yu, 75, 15.2 samprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ //
Rām, Yu, 88, 39.2 lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam //
Rām, Yu, 90, 19.1 tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave /
Rām, Yu, 96, 16.2 vyathitāḥ pannagāḥ sarve dānavāśca sahasraśaḥ //
Rām, Yu, 97, 10.2 sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam //
Rām, Yu, 98, 14.1 asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā /
Rām, Utt, 2, 8.1 devapannagakanyāśca rājarṣitanayāśca yāḥ /
Rām, Utt, 17, 9.1 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ /
Rām, Utt, 24, 3.1 tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām /
Rām, Utt, 27, 37.2 mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ //
Rām, Utt, 28, 28.1 pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ /
Rām, Utt, 28, 37.1 rathānnāgān kharān uṣṭrān pannagāṃsturagāṃstathā /
Rām, Utt, 32, 62.2 sahasā pratijagrāha garutmān iva pannagam //
Rām, Utt, 34, 14.1 śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā /
Rām, Utt, 34, 16.2 lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam //
Rām, Utt, 88, 18.2 dānavāśca mahākāyāḥ pātāle pannagādhipāḥ //
Saundarānanda
SaundĀ, 5, 31.1 yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena /
SaundĀ, 9, 13.2 kvacicca kaṃcicca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ //
SaundĀ, 9, 37.1 sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte 'bale /
Amarakośa
AKośa, 1, 251.1 uragaḥ pannago bhogī jihmagaḥ pavanāśanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 1.3 darvīkarā maṇḍalino rājīmantaśca pannagāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 49.2 aṅgaṇe krīḍataḥ prītāv imau ca śikhipannagau //
Kumārasaṃbhava
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
Kūrmapurāṇa
KūPur, 1, 9, 23.1 tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
Liṅgapurāṇa
LiPur, 1, 18, 18.1 kaṅkāya kaṅkarūpāya kaṅkaṇīkṛtapannaga /
LiPur, 1, 20, 24.1 tadāsya vaktrānniṣkramya pannagendraniketanaḥ /
LiPur, 1, 50, 14.2 mukuṭe pannagāvāsaḥ puṣpaketau munīśvarāḥ //
LiPur, 1, 55, 72.1 ṛṣayo devagandharvapannagāpsarasāṃ gaṇāḥ /
LiPur, 1, 63, 3.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
LiPur, 1, 70, 231.2 patatvātpannagāścaiva sarpāścaivāvasarpaṇāt //
LiPur, 1, 76, 50.2 śūlāgre kūrparaṃ sthāpya kiṅkiṇīkṛtapannagam //
LiPur, 1, 82, 94.2 kṛṣṇāṅgo raktanayanaḥ śaśipannagabhūṣaṇaḥ //
LiPur, 2, 22, 62.2 ṛṣayo devagandharvāḥ pannagāpsarasāṃ gaṇāḥ //
Matsyapurāṇa
MPur, 5, 4.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
MPur, 93, 55.1 devadānavagandharvā yakṣarākṣasapannagāḥ /
MPur, 126, 10.2 elāpattrastathā sarpaḥ śaṅkhapālaśca pannagaḥ //
MPur, 135, 45.2 viśanti kruddhavadanā valmīkamiva pannagāḥ //
MPur, 161, 6.2 rudrairviśvasahāyaiśca yakṣarākṣasapannagaiḥ //
MPur, 163, 55.2 catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ //
MPur, 174, 12.1 caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ /
MPur, 174, 32.2 cikrīḍurasibhiḥ śubhrairnirmuktairiva pannagaiḥ //
Nāṭyaśāstra
NāṭŚ, 1, 62.1 śeṣā ye devagandharvā yakṣarākṣasapannagāḥ /
NāṭŚ, 1, 96.1 pātālavāsino ye ca yakṣaguhyakapannagāḥ /
NāṭŚ, 3, 64.1 rasātalagatebhyaśca pannagebhyo namo namaḥ /
NāṭŚ, 3, 82.1 caturthaṃ ca kumāraste pañcamaṃ pannagottamaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 204.3 pannageṣu ca jāyante narāḥ krodhaparāyaṇāḥ //
Suśrutasaṃhitā
Su, Ka., 4, 11.1 darvīkarā maṇḍalino rājimantaśca pannagāḥ /
Su, Ka., 4, 11.2 teṣu darvīkarā jñeyā viṃśatiḥ ṣaṭ ca pannagāḥ //
Su, Ka., 4, 25.1 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ /
Su, Ka., 4, 26.1 kṣatriyāḥ snigdhavarṇāstu pannagā bhṛśakopanāḥ /
Su, Ka., 4, 27.2 dhūmrāḥ pārāvatābhāśca vaiśyāste pannagāḥ smṛtāḥ //
Su, Ka., 5, 79.2 viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 86.2 devān ṛṣīn sagandharvān asurān pannagāṃs tathā //
ViPur, 1, 17, 7.2 upāsāṃcakrire sarve siddhagandharvapannagāḥ //
ViPur, 2, 10, 21.1 vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ //
ViPur, 2, 11, 17.1 vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ /
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 3, 9.1 sakalapannagapatayaś ca narmadāyai varaṃ daduḥ /
ViPur, 5, 7, 56.1 kva pannago 'lpavīryo 'yaṃ kva bhavānbhuvanāśrayaḥ /
ViPur, 5, 7, 58.2 ityukte tābhirāśvasya klāntadeho 'pi pannagaḥ /
ViPur, 5, 7, 76.2 garuḍaḥ pannagaripustvayi na prahariṣyati //
ViPur, 5, 30, 11.1 devā yakṣāstathā daityā rākṣasāḥ siddhapannagāḥ /
ViPur, 5, 30, 57.2 cakāra khaṇḍaśaścañcvā bālapannagadehavat //
ViPur, 5, 33, 9.2 tatas taṃ pannagāstreṇa babandha yadunandanam //
ViPur, 5, 37, 51.2 praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ //
Śatakatraya
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
ŚTr, 3, 67.2 ko vā vīciṣu budbudeṣu ca taḍillekhāsu ca śrīṣu ca jvālāgreṣu ca pannageṣu saridvegeṣu ca capratyayaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 35.1 devarṣipitṛgandharvasiddhacāraṇapannagāḥ /
Bhāratamañjarī
BhāMañj, 1, 152.2 pannagebhyo mayā nyastaṃ hartavyamamṛtaṃ tvayā //
BhāMañj, 1, 1379.2 vanecarānbhūtayakṣadaityarākṣasapannagān //
BhāMañj, 13, 1216.1 āmantrya pannagaṃ vipro vidhāya cyavanaṃ gurum /
BhāMañj, 13, 1228.2 varākaḥ pannago nāyamajñānādvadhamarhati //
BhāMañj, 13, 1233.1 pannagenetyabhihite lubdhakaḥ punarabravīt /
BhāMañj, 13, 1662.1 tyaktvā kalevaraṃ janturnirmokamiva pannagaḥ /
Garuḍapurāṇa
GarPur, 1, 2, 22.1 arcayanti ca yaṃ devā yakṣarākṣasapannagāḥ /
GarPur, 1, 19, 22.1 nākrāmanti ca tacchāyāṃ svapne 'pi viṣapannagāḥ /
GarPur, 1, 58, 21.2 vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ //
GarPur, 1, 71, 3.2 garutmānpannagendrasya prahartumupacakrame //
GarPur, 1, 84, 9.2 lelihānair mahāghorair akṣataiḥ pannagottamaiḥ //
GarPur, 1, 110, 6.2 ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret //
GarPur, 1, 115, 29.2 mṛtyurgrasati bhūtāni pavanaṃ pannago yathā //
Kathāsaritsāgara
KSS, 2, 1, 77.1 vipanne pannage pūrvaṃ mantrauṣadhibalādayam /
KSS, 4, 2, 202.2 prabhṛṣṭagarbhiṇīgarbham abhūt kṣapitapannagam //
KSS, 4, 2, 249.1 tena sarve samuttasthur jīvantastatra pannagāḥ /
Narmamālā
KṣNarm, 3, 72.1 nṛtyati vyādhikāleṣu kuṭilaḥ kalipannagaḥ /
Rasahṛdayatantra
RHT, 8, 8.1 kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ /
Rasaratnākara
RRĀ, V.kh., 3, 110.3 evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ //
RRĀ, V.kh., 4, 121.2 nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam //
RRĀ, V.kh., 6, 1.2 tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam /
RRĀ, V.kh., 6, 74.2 tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt //
RRĀ, V.kh., 6, 90.1 triguṇaṃ vāhayedevaṃ rasarājasya pannagam /
RRĀ, V.kh., 7, 68.1 evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /
RRĀ, V.kh., 7, 89.1 piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam /
RRĀ, V.kh., 7, 89.2 kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam //
RRĀ, V.kh., 7, 120.2 aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam //
RRĀ, V.kh., 7, 121.1 pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet /
RRĀ, V.kh., 7, 122.2 jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt //
RRĀ, V.kh., 9, 109.1 pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /
Rasendracintāmaṇi
RCint, 3, 138.2 kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
Rasārṇava
RArṇ, 8, 56.2 samadvitriguṇān tāmre vāhayedvaṅgapannagān //
RArṇ, 8, 61.1 nirutthe pannage hemni nirvyūḍhe śataśo gaṇe /
RArṇ, 11, 155.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
RArṇ, 11, 156.2 uttarottaravṛddhyā tu jārayet tatra pannagam //
RArṇ, 11, 157.1 kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu /
RArṇ, 11, 160.2 jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam //
RArṇ, 12, 20.2 māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet //
RArṇ, 12, 38.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 39.2 dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet //
RArṇ, 12, 40.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 42.3 drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam //
RArṇ, 12, 44.2 svarase mardayet paścāt pannagaṃ devi secayet //
RArṇ, 12, 45.2 ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //
RArṇ, 12, 50.2 taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam /
RArṇ, 12, 93.2 mārayet pannagaṃ devi śakragopanibhaṃ bhavet //
RArṇ, 14, 69.1 baddhasūtasya bhāgaikaṃ bhāgaikaṃ pannagasya ca /
RArṇ, 14, 86.1 bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca /
RArṇ, 15, 69.1 tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ /
RArṇ, 17, 160.1 mardayenmṛnmaye pātre palapañcakapannagam /
RArṇ, 17, 162.0 udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam //
RArṇ, 18, 150.1 tvacāvedhena deveśi pannagaḥ kuṭilo bhavet /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 60.2 pannago vāyubhakṣaśca bhogī syājjihmagaśca saḥ //
Skandapurāṇa
SkPur, 20, 21.3 taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca //
Ānandakanda
ĀK, 1, 4, 295.2 niruddhe pannage hemni nirvyūḍhe śatasaṃguṇaiḥ //
ĀK, 1, 5, 63.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
ĀK, 1, 5, 64.2 uttarottaravṛddhyā tu jārayet tatra pannagam //
ĀK, 1, 5, 65.1 kuṭilaṃ pannagaṃ jāryaṃ navasaṃkhyākrameṇa tu /
ĀK, 1, 23, 258.1 māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet /
ĀK, 1, 23, 272.1 nirgandhā jāyate sā tu ghātayettena pannagam /
ĀK, 1, 23, 272.2 dvipadīrajasā sārdhaṃ niruddhaḥ pannago bhavet //
ĀK, 1, 23, 273.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
ĀK, 1, 23, 276.1 drāvayedgaganaṃ devi tīkṣṇalohaṃ ca pannagam /
ĀK, 1, 23, 278.1 svarasairmadayantyāśca pannagaṃ devi secayet /
ĀK, 1, 23, 283.1 taṃ rasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam /
ĀK, 1, 23, 323.1 mārayetpannagaṃ devi śakragopanibhaṃ bhavet /
ĀK, 1, 23, 668.2 bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca //
ĀK, 1, 24, 61.1 sa khoṭo jāyate devi triguṇaṃ pannagaṃ tataḥ /
ĀK, 1, 24, 102.2 śuddhasūtapalaikaṃ ca palaikaṃ pannagasya ca //
Haribhaktivilāsa
HBhVil, 2, 126.2 devadānavagandharvā yakṣarākṣasapannagāḥ //
HBhVil, 5, 214.2 surāsuramanuṣyaiś ca sthāvaraiḥ pannagair api //
Mugdhāvabodhinī
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 21.4 cūrṇaṃ śilātālakagandhakānāṃ sapannagānāṃ samabhāgikānām //
RKDh, 1, 5, 57.1 samadvitriguṇān tāmre vāhayedvaṃgapannagān /
RKDh, 1, 5, 62.2 nirutthe pannage hemni nirvyūḍhe śataśo guṇaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 13.0 kuṭile balamadhikaṃ rāgastīkṣṇe tu pannage snehaḥ //
Rasārṇavakalpa
RAK, 1, 95.2 māsamātraprayogena pannagaḥ kāñcanaṃ bhavet //
RAK, 1, 106.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RAK, 1, 107.1 nirgandhā jāyate sā tu ghātayettena pannagam /
RAK, 1, 111.1 svarase mardayetpaścātpannagaṃ devi secayet /
RAK, 1, 112.2 tadrasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 25.1 sadevāsuragandharvaṃ sapannagamahoragam /
SkPur (Rkh), Revākhaṇḍa, 11, 26.1 vainateyabhayatrastā yathā naśyanti pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 32.1 khureṣu pannagāścaivaṃ pucchāgre sūryaraśmayaḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 4.1 pūjito daivataiḥ sarvaiḥ kinnarairyakṣapannagaiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 28.2 mama vākyam akurvāṇā ye kecidbhuvi pannagāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 39.2 sthāpayasva paraṃ liṅgam ājñayā mama pannaga /
SkPur (Rkh), Revākhaṇḍa, 72, 51.2 na teṣāṃ jāyate vaṃśe pannagānāṃ bhayaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 72, 52.1 pannagaḥ śaṅkate teṣāṃ maṇināgapradarśanāt /
SkPur (Rkh), Revākhaṇḍa, 99, 8.3 tataḥ prāpsyasi svaṃ sthānaṃ pannagatvaṃ mamājñayā //
SkPur (Rkh), Revākhaṇḍa, 99, 11.1 varaṃ varaya me vatsa pannaga tvaṃ kṛtādara //
SkPur (Rkh), Revākhaṇḍa, 99, 13.2 pannaga tvaṃ mahābāho revāṃ gaccha śubhaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 131, 23.2 yathā tvaṃ jananī devi pannagānāṃ matā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 131, 24.2 mama vākyamakurvāṇā ye kecidbhuvi pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 29.1 naśyanti tasya kuṣṭhāni garuḍeneva pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 24.1 naśyanti vyādhayaḥ sarve garuḍeneva pannagāḥ /