Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Kumārasaṃbhava
Ratnaṭīkā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Spandakārikānirṇaya
Śivasūtravārtika
Śyainikaśāstra
Rasaratnasamuccayabodhinī

Mahābhārata
MBh, 1, 15, 3.2 śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam //
MBh, 3, 17, 6.1 tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam /
MBh, 3, 80, 83.1 tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ /
Manusmṛti
ManuS, 9, 35.2 sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā /
Rāmāyaṇa
Rām, Bā, 4, 12.3 mahātmānau mahābhāgau sarvalakṣaṇalakṣitau //
Rām, Ay, 16, 59.2 sarvalokātigasyeva lakṣyate cittavikriyā //
Rām, Ay, 23, 15.2 prayāṇe lakṣyate vīra kṛṣṇameghagiriprabhaḥ //
Rām, Ay, 23, 17.2 apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate //
Rām, Ay, 36, 13.2 na hṛṣṭo lakṣyate kaścit sarvaḥ śokaparāyaṇaḥ //
Rām, Ay, 87, 19.2 manojñarūpā lakṣyante kusumair iva citritāḥ //
Kumārasaṃbhava
KumSaṃ, 7, 42.2 samudragārūpaviparyaye 'pi sahaṃsapāte iva lakṣyamāṇe //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 166.0 tatra lakṣyamāṇasya saṅgasyātyantavyāvṛttir asaṅgitvam //
Suśrutasaṃhitā
Su, Cik., 2, 19.1 pihitāsye ghaṭe yadvallakṣyate tasya gauravam /
Su, Utt., 42, 81.2 śūlāsaktasya lakṣyante tasmācchūlamihocyate //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 19.2 na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā //
BhāgPur, 1, 18, 43.1 alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayam aṅga lokaḥ /
BhāgPur, 3, 2, 5.2 pūrṇārtho lakṣitas tena snehaprasarasaṃplutaḥ //
BhāgPur, 3, 11, 41.2 lakṣyate 'ntargatāś cānye koṭiśo hy aṇḍarāśayaḥ //
BhāgPur, 3, 26, 14.2 caturdhā lakṣyate bhedo vṛttyā lakṣaṇarūpayā //
BhāgPur, 3, 27, 13.2 svābhāsair lakṣito 'nena sadābhāsena satyadṛk //
BhāgPur, 3, 29, 1.3 svarūpaṃ lakṣyate 'mīṣāṃ yena tatpāramārthikam //
BhāgPur, 11, 7, 51.2 lakṣyate sthūlamatibhir ātmā cāvasthito 'rkavat //
BhāgPur, 11, 10, 17.1 tatrāpi karmaṇāṃ kartur asvātantryaṃ ca lakṣyate /
BhāgPur, 11, 21, 37.2 bhūteṣu ghoṣarūpeṇa biseṣūrṇeva lakṣyate //
Garuḍapurāṇa
GarPur, 1, 109, 52.2 netravakravikārābhyāṃ lakṣyate 'ntargataṃ manaḥ //
Hitopadeśa
Hitop, 2, 50.2 netravaktravikāreṇa lakṣyate'ntargataṃ manaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 12.1 vedānteṣv eka evātmā cidacidvyaktilakṣitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 13.2, 26.0 ata etaducchede granthakārasya mahān saṃrambho lakṣyate //
SpandaKārNir zu SpandaKār, 1, 17.2, 3.3 sthitaiva lakṣyate sā tu tadviśrāntyāthavā phale //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 10.2 jāgradāditrayaṃ sūtratrayeṇa lakṣyate kramāt //
Śyainikaśāstra
Śyainikaśāstra, 4, 1.1 mokādyācārasampannā śyainalakṣaṇalakṣitā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //