Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 76, 5.2 pibantīr lalamānāśca divyābharaṇabhūṣitāḥ /
MBh, 1, 212, 1.160 tataḥ subhadrā lalitā lajjābhāvasamanvitā /
MBh, 2, 46, 33.1 tatra māṃ yamajau dūrād ālokya lalitau kila /
MBh, 13, 58, 27.2 yathāsukhaṃ yathotsāhaṃ lalantu tvayi putravat //
Rāmāyaṇa
Rām, Ay, 38, 15.2 abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan //
Rām, Su, 8, 32.1 tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ /
Rām, Su, 18, 23.1 lalasva mayi viśrabdhā dhṛṣṭam ājñāpayasva ca /
Rām, Su, 18, 23.2 matprabhāvāl lalantyāśca lalantāṃ bāndhavāstava //
Rām, Su, 18, 23.2 matprabhāvāl lalantyāśca lalantāṃ bāndhavāstava //
Rām, Su, 18, 34.2 mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste //
Rām, Su, 18, 34.2 mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste //
Saundarānanda
SaundĀ, 4, 27.1 tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam /
SaundĀ, 7, 14.2 yāvad dṛḍhaṃ bandhanametadeva mukhaṃ calākṣaṃ lalitaṃ ca vākyam //
SaundĀ, 10, 40.1 vapuśca divyaṃ lalitāśca ceṣṭāstataḥ sa tāsāṃ manasā jahāra /
SaundĀ, 18, 64.2 tadbuddhvā śāmikaṃ yattadavahitamito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatam upakaraṃ cāmīkaramiti //
Daśakumāracarita
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 5, 32.2 iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni //
Kir, 6, 16.2 lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 64.1 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe /
KumSaṃ, 3, 75.1 śailātmajāpi pitur ucchiraso 'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca /
KumSaṃ, 6, 45.1 bhrūbhedibhiḥ sakampoṣṭhair lalitāṅgulitarjanaiḥ /
KumSaṃ, 7, 91.2 apaśyatām apsarasāṃ muhūrtaṃ prayogam ādyaṃ lalitāṅgahāram //
Liṅgapurāṇa
LiPur, 1, 80, 34.1 ratotsavarataiścaiva lalitaiś ca pade pade /
Matsyapurāṇa
MPur, 1, 5.1 pravṛttāsu purāṇīṣu dharmyāsu lalitāsu ca /
MPur, 43, 31.1 lalatā krīḍatā tena pratisragdāmamālinī /
MPur, 139, 18.2 pradoṣe lalitaṃ cakrurgṛhamātmānameva ca //
MPur, 139, 31.1 kṣatādharoṣṭhā drutadoṣaraktā lalanti daityā dayitāsu raktāḥ /
MPur, 154, 461.1 visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ /
MPur, 157, 6.1 vyāditāsyo lalajjihvaḥ kṣāmakukṣiścikhādiṣuḥ /
MPur, 158, 18.1 jaladhayo lalitoddhatavīcayo hutavahadyutayaśca carācaram /
MPur, 159, 41.2 jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala //
Meghadūta
Megh, Pūrvameghaḥ, 66.2 dhunvan kalpadrumakisalayāny aṃśukānīva vātair nānāceṣṭair jaladalalitair nirviśes taṃ nagendram //
Viṣṇupurāṇa
ViPur, 5, 20, 49.1 imau sulalitau raṅge vartete navayauvanau /
ViPur, 5, 20, 52.1 balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā /
ViPur, 5, 25, 7.2 pragīyamāno lalitaṃ gītavādyaviśāradaiḥ //
Śatakatraya
ŚTr, 2, 38.1 saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit /
ŚTr, 2, 82.1 viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste 'pi strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ /
ŚTr, 3, 28.2 mṛdusparśā śayyā sulalitalatāpallavamayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 28.2 vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 40.1 lalitagativilāsavalguhāsapraṇayanirīkṣaṇakalpitorumānāḥ /
BhāgPur, 3, 23, 50.2 uvāca lalitāṃ vācaṃ nirudhyāśrukalāṃ śanaiḥ //
BhāgPur, 4, 25, 25.1 tāmāha lalitaṃ vīraḥ savrīḍasmitaśobhanām /
BhāgPur, 4, 25, 44.1 upagīyamāno lalitaṃ tatra tatra ca gāyakaiḥ /
Bhāratamañjarī
BhāMañj, 1, 252.2 ityāha kampataralāmalajjā lalitākṣaram //
BhāMañj, 1, 768.2 vilāsamārutādhūtā lateva lalitākṛtiḥ //
BhāMañj, 1, 1284.2 so 'bravīdbata lolākṣyā lāvaṇyalalitaṃ vapuḥ //
BhāMañj, 10, 58.1 kṛtvā lalitamākāraṃ tridivaṃ ca yayau tataḥ /
BhāMañj, 13, 761.1 lalatkuṇḍalagaṇḍena sa tena bhuvi pātitaḥ /
BhāMañj, 13, 1072.2 dadarśa janakaṃ kāntā lāvaṇyalalitākṛtiḥ //
BhāMañj, 13, 1245.2 akāmayata kāmārtā vilāsalalitākṛtim //
BhāMañj, 13, 1783.1 lalitadalasarojaproccaṭajjīvahaṃso dṛśamatiśaśisūryāṃ bhrūvibhāge niveśya /
BhāMañj, 18, 27.1 apsaronṛttalalitān gāyan gandharvakiṃnarān /
Garuḍapurāṇa
GarPur, 1, 15, 41.1 lakṣmaṇo lakṣaṇaścaiva lambauṣṭho lalitastathā /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
Gītagovinda
GītGov, 1, 22.2 kalitalalitavanamāla jaya jayadeva hare //
GītGov, 1, 39.1 mādhavikāparimalalalite navamālikajātisugandhau munimanasām api mohanakāriṇi taruṇakāraṇabandhau /
GītGov, 1, 52.2 vṛndāvanavipine lalitam vitanotu śubhāni yaśasyam /
GītGov, 2, 25.1 alasanimīlitalocanayā pulakāvalilalitakapolam /
GītGov, 5, 8.1 vasati vipinavitāne tyajati lalitadhāma /
GītGov, 7, 25.1 vicaladalakalalitānanacandrā /
GītGov, 7, 57.1 vikasitasarasijalalitamukhena /
GītGov, 9, 16.1 śrījayadevabhaṇitam atilalitam /
GītGov, 11, 28.2 vilasa rasavalitalalitagīte //
GītGov, 12, 28.1 mṛgamadarasavalitam lalitam kuru tilakam alikarajanīkare /
GītGov, 12, 30.2 ratigalite lalite kusumāni śikhaṇḍiśikhaṇḍakaḍāmare //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 17.2 śobhāṃ vakṣyaty adhikalalitāṃ śobhamānām atīndor devasyāder upajanayato mānasād indubimbam //
Hitopadeśa
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Kathāsaritsāgara
KSS, 4, 3, 94.1 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 324.2 granthe'bhūnmadanavinodanāmni pūrṇo vargo'yaṃ lalitapadāṅkito 'bhayādiḥ //
Narmamālā
KṣNarm, 2, 5.1 ayatnasādhyāṃ tāṃ vīkṣya viṭā lalitalocanām /
Rasamañjarī
RMañj, 1, 1.1 yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā /
Rasendracintāmaṇi
RCint, 8, 247.1 bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 147.2 sulalitapadasargaṃ varganāmnā ca vaidyaḥ sadasi bahuvilāsaṃ vyāsavad vyātanotu //
RājNigh, Kṣīrādivarga, 129.2 vargaṃ nisargalalitojjvalaśabdasargaṃ buddhvā bhiṣakpatir aśaṅkatayā bhiṣajyet //
RājNigh, Sattvādivarga, 12.2 drāghīyān mahilāśayo vitaritā sopādhikaṃ yācito gaurāṅgaḥ kanakādidīptilalitaḥ svapnī ca pittātmakaḥ //
Ānandakanda
ĀK, 1, 2, 31.1 śītānilābhilulitalalitaprasavāñcite /
Śukasaptati
Śusa, 21, 2.18 mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
Haribhaktivilāsa
HBhVil, 5, 169.2 praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarecchiśiritaṃ śivaṃ sitamatis tu vṛndāvanam //
HBhVil, 5, 170.11 punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā yā vallaryaḥ agraśākhā latā vā tābhir veṣṭitaiḥ /
HBhVil, 5, 179.2 hārāvalībhagaṇarājitapīvarorovyomasthalīlalitakaustubhabhānumantam //
HBhVil, 5, 189.2 mandroccatārapaṭagānaparair viloladorvallarīlalitalāsyavidhānadakṣaiḥ //
HBhVil, 5, 191.1 atha sulalitagopasundarīṇāṃ pṛthunivivīṣanitambamantharāṇām /
HBhVil, 5, 194.1 tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā /
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 218.2 avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ /
Haṃsadūta
Haṃsadūta, 1, 7.2 dhṛtotkaṇṭhā sadyo harisadasi saṃdeśaharaṇe varaṃ dūtaṃ mene tam atilalitaṃ hanta lalitā //
Janmamaraṇavicāra
JanMVic, 1, 187.2 bata bata hṛdayaṃ haranti vāco lalitapadāś ca rahasyavastugarbhāḥ //
Kokilasaṃdeśa
KokSam, 1, 55.2 drakṣyasy anvaksaphalanayanaṃ tāṇḍavānīndumauler lāsyakrīḍālalitagirijāpāṅgasaṃbhāvitāni //
KokSam, 1, 83.1 pūrvo bhāgaḥ stanabharanataḥ prekṣyate ceccalākṣaḥ paścādbhāgo lalitacikuro dṛśyate no nitambī /
KokSam, 2, 13.1 līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā /