Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Spandakārikānirṇaya
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
Aitareyabrāhmaṇa
AB, 1, 4, 4.0 pratnam iti pūrvaṃ karmābhivadati //
AB, 1, 4, 9.0 āgnāvaiṣṇavyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 13, 31.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 43.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 2.0 etad vai yajñasya samṛddhaṃ yadrūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 28, 40.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 34, 3.0 tān vā eṣa devo 'bhyavadata mama vā idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 4, 20, 30.0 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāneti pratyakṣaṃ sūryam abhivadati //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 6, 4.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 16, 3.0 yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ //
AB, 5, 18, 3.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 6, 15, 2.0 atha traiṣṭubham achāvāko 'ntataḥ śaṃsati saṃ vāṃ karmaṇeti yad eva panāyyaṃ karma tad etad abhivadati //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 8, 26, 13.0 brahmaṇe rājā tam avanti devā iti purohitam evaitad abhivadati //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 4.1 yad abhivadati dīkṣām upaiti yad udakaṃ yācaty apaḥ pra ṇayati //
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 3.1 tad eṣābhivadati /
BaudhDhS, 2, 11, 11.1 tad eṣābhivadati /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 14.1 yatra hi dvaitam iva bhavati tad itara itaraṃ jighrati tad itara itaraṃ paśyati tad itara itaraṃ śṛṇoti tad itara itaraṃ jighrati tad itara itaram abhivadati tad itara itaraṃ manute tad itara itaraṃ vijānāti /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 3, 2, 3.3 vācā hi nāmāny abhivadati //
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 4, 5, 15.1 yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati tad itara itaraṃ jighrati tad itara itaraṃ rasayate tad itara itaram abhivadati tad itara itaraṃ śṛṇoti tad itara itaraṃ manute tad itara itaraṃ spṛśati tad itara itaraṃ vijānāti /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 6, 2, 1.3 tam udīkṣyābhyuvāda kumārā3 iti /
Chāndogyopaniṣad
ChU, 4, 1, 2.2 taddhaivaṃ haṃso haṃsam abhyuvāda /
ChU, 4, 1, 8.2 taṃ hābhyuvāda tvaṃ nu bhagavaḥ sayugvā raikva iti /
ChU, 4, 2, 1.2 taṃ hābhyuvāda //
ChU, 4, 2, 4.1 taṃ hābhyuvāda /
ChU, 4, 5, 1.1 atha hainam ṛṣabho 'bhyuvāda satyakāma 3 iti /
ChU, 4, 6, 2.1 tam agnir abhyuvāda satyakāma 3 iti /
ChU, 4, 8, 2.1 taṃ madgur upanipatyābhyuvāda satyakāma 3 iti /
ChU, 4, 9, 1.2 tam ācaryo 'bhyuvāda satyakāma 3 iti /
ChU, 4, 14, 1.5 tam ācāryo 'bhyuvādopakosala 3 iti //
ChU, 4, 14, 2.5 ime nūnam īdṛśā anyādṛśā itīhāgnīn abhyūde /
Gobhilagṛhyasūtra
GobhGS, 2, 4, 11.0 samāptāsu samidham ādhāya yathāvayasaṃ gurūn gotreṇābhivadya yathārtham //
GobhGS, 2, 10, 23.0 abhivādanīyaṃ nāmadheyaṃ kalpayitvā //
Gopathabrāhmaṇa
GB, 1, 2, 4, 25.0 taṃ cec chayānam ācāryo 'bhivadet sa pratisaṃhāya pratiśṛṇuyāt //
GB, 1, 2, 8, 18.0 tad apy etā ṛco 'bhivadanti prāṇāpānau janayann iti brāhmaṇam //
GB, 2, 2, 6, 20.0 yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda //
GB, 2, 4, 2, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛgyajurvābhivadati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 4, 18, 5.1 yad vācānabhyuditaṃ yena vāg abhyudyate /
JUB, 4, 18, 5.1 yad vācānabhyuditaṃ yena vāg abhyudyate /
JUB, 4, 20, 4.2 tam abhyavadat ko 'sīti /
JUB, 4, 20, 8.2 tam abhyavadat ko 'sīti /
Jaiminīyabrāhmaṇa
JB, 1, 94, 2.0 eta eta ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati //
JB, 1, 96, 16.0 eṣa eṣa ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati //
JB, 1, 96, 19.0 eṣa eva nāto 'nya itīva hy enaṃ vāg abhivadati //
JB, 1, 169, 5.0 yo ha vā etasmāt sāmna iyād duścarmā vā syāt pāpī vainaṃ kīrtir abhivadet //
JB, 1, 228, 5.0 taṃ luśo 'bhyavadat //
JB, 1, 233, 15.0 tān hābhyuvāda //
JB, 1, 249, 8.0 tasmād yad ahaṃ dviṣantam abhivadāmi yad abhiprāṇimi yad abhivīkṣe vajram evāhaṃ tasmai taṃ praharāmi //
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 34.0 tad etad ṛcā abhyuditam //
KauṣB, 10, 3, 20.2 tacchṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśra iti sarvān evābhivadati //
Kaṭhopaniṣad
KaṭhUp, 1, 10.2 tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe //
Khādiragṛhyasūtra
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
Kāṭhakasaṃhitā
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
KS, 13, 3, 41.0 tam abhyavadat //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 1, 31.0 taṃ svā vāg abhyavadaj juhudhīti //
MS, 1, 8, 1, 33.0 iti svā hy enaṃ vāg abhyavadat //
MS, 2, 3, 9, 6.0 atha yainam asā aślīlaṃ vāg abhivadati //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 16.0 saṃvvatsarasya rūpaṃ sarvān evainān etayā punāti sarvān abhivadati //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 6, 9, 14.0 eta iti sarvān evainān ṛddhyai bhūtyā abhivadati //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 8, 5.0 vṛṣaṇvatyas triṣṭubho rūpeṇa samṛddhā vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 12, 1, 8.0 antarikṣadevatyas tṛco bhavaty antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 2, 7.0 sam iva vā ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 3, 2.0 udvad vā etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 4, 7.0 diśāṃ vā etat sāma yad vairūpaṃ diśo hy evaitenābhivadati //
PB, 12, 5, 2.0 udvad vā etat trivad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 8.0 vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 1, 5.0 tās te kṣarantu madhumad ghṛtaṃ paya iti madhumad vai ghṛtaṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati //
PB, 13, 1, 7.0 viśvam eva tad vittam abhivadati viśvaṃ hi paśubhir vindate //
PB, 13, 2, 2.0 śrīr vai paśavaḥ śrīḥ śakvaryaḥ tad eva tad abhivadati //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 7, 3.0 madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati //
PB, 13, 7, 4.0 madintamo matsara indriyo rasa itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abhivadati //
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 3.2 taṃ vāg abhyavadaj juhudhīti /
Vaitānasūtra
VaitS, 6, 1, 15.1 tad etacchloko 'bhivadati /
Vasiṣṭhadharmasūtra
VasDhS, 13, 41.1 ṛtvikśvaśurapitṛvyamātulān anavaravayasaḥ pratyutthāyābhivadet //
VasDhS, 13, 44.1 yo vidyād abhivaditum aham ayaṃ bho iti brūyāt //
Vārāhagṛhyasūtra
VārGS, 5, 18.0 athāsyābhivādanīyaṃ nāma gṛhṇāti //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 11.0 ṛtvikśvaśurapitṛvyamātulān avaravayasaḥ pratyutthāyābhivadet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 8.1 abhivādanīyaṃ ca samīkṣeta tan mātāpitarau vidyātām opanayanāt //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 6.3 taṃ svo mahimābhyuvāda juhudhīti /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 14, 3.0 tad etad ṛcābhyuditam mā naḥ stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ //
ŚāṅkhĀ, 7, 16, 6.0 tad etad ṛcābhyuditam aditir dyaur aditir antarikṣaṃ aditir mātā sā pitā sa putraḥ //
ŚāṅkhĀ, 7, 19, 6.0 tad etad ṛcābhyuditam ekaḥ suparṇaḥ sa samudram āviveśa sa idaṃ viśvaṃ bhuvanaṃ vicaṣṭe //
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
ŚāṅkhĀ, 8, 3, 9.0 tad etad ṛcābhyuditam //
ŚāṅkhĀ, 8, 4, 5.0 tad etad ṛcābhyuditam //
ŚāṅkhĀ, 8, 5, 7.0 tad etad ṛcābhyuditam //
ŚāṅkhĀ, 13, 1, 12.0 tad etad ṛcābhyuditam //
Arthaśāstra
ArthaŚ, 4, 1, 63.1 teṣām ayaḥśūlena yāvataḥ paṇān abhivadeyustāvantaḥ śiphāprahārā daṇḍāḥ //
Aṣṭasāhasrikā
ASāh, 10, 23.10 yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti tāni caiṣāṃ svayamevopagamiṣyanti upapatsyante upanaṃsyante ca /
ASāh, 11, 1.39 te prajñāpāramitāṃ vivarjya utsṛjya chorayitvā tato 'nye sūtrāntā ye śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tānadhikataraṃ paryavāptavyān maṃsyante /
ASāh, 11, 1.39 te prajñāpāramitāṃ vivarjya utsṛjya chorayitvā tato 'nye sūtrāntā ye śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tānadhikataraṃ paryavāptavyān maṃsyante /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.58 ye ca sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti alpotsukavihāritayā tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.58 ye ca sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti alpotsukavihāritayā tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.92 ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivadanti taiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
Mahābhārata
MBh, 1, 68, 59.3 iti vāg antarikṣe māṃ sūtake 'bhyavadat purā //
MBh, 1, 84, 3.2 avādīśced vayasā yaḥ sa vṛddha iti rājan nābhyavadaḥ kathaṃcit /
MBh, 1, 114, 10.1 tam apyatibalaṃ jātaṃ vāg abhyavadad acyutam /
MBh, 1, 127, 24.1 sa cāpi vīraḥ kṛtaśastraniśramaḥ pareṇa sāmnābhyavadat suyodhanam /
MBh, 1, 213, 39.2 kāṃścid abhyavadat premṇā kaiścid apyabhivāditaḥ /
MBh, 3, 24, 5.2 taṃ brāhmaṇāś cābhyavadan prasannā mukhyāś ca sarve kurujāṅgalānām //
MBh, 3, 24, 6.1 sa cāpi tān abhyavadat prasannaḥ sahaiva tair bhrātṛbhir dharmarājaḥ /
MBh, 3, 111, 9.2 ṛddho bhavāñjyotir iva prakāśate manye cāhaṃ tvām abhivādanīyam /
MBh, 3, 253, 2.2 bhrātṝṃśca tān abhyavadad yudhiṣṭhiraḥ śrutvā giro vyāharatāṃ mṛgāṇām //
MBh, 4, 6, 10.1 kāmena tātābhivadāmyahaṃ tvāṃ kasyāsi rājño viṣayād ihāgataḥ /
MBh, 5, 23, 6.2 gāvalgaṇe saṃjaya svāgataṃ te prītātmāhaṃ tvābhivadāmi sūta /
MBh, 5, 30, 19.2 sa bāhlikānām ṛṣabho manasvī purā yathā mābhivadet prasannaḥ //
MBh, 5, 30, 34.2 prajāvatyo brūhi sametya tāśca yudhiṣṭhiro vo 'bhyavadat prasannaḥ //
MBh, 5, 31, 8.2 śirasābhivadethāstvaṃ mama nāma prakīrtayan //
MBh, 5, 32, 3.2 jāgarti ced abhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya //
MBh, 5, 46, 16.2 yūnaścābhyavadan pārthāḥ pratipūjya yathāvayaḥ //
MBh, 5, 124, 15.2 sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha //
MBh, 5, 124, 16.2 mūrdhni tān samupāghrāya premṇābhivada pārthiva //
MBh, 5, 144, 26.2 tāṃ karṇo 'bhyavadat prītastatastau jagmatuḥ pṛthak //
MBh, 7, 4, 9.1 śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ /
MBh, 7, 50, 13.2 karmāṇi ca yathāpūrvaṃ kṛtvā nābhivadanti mām //
MBh, 8, 41, 1.2 tvaramāṇaḥ punaḥ kṛṣṇaḥ pārtham abhyavadacchanaiḥ /
MBh, 8, 68, 60.2 tadānvamodanta janārdanaṃ ca prabhākarāv abhyuditau yathaiva //
MBh, 10, 12, 37.2 pratiyāsyāmi govinda śivenābhivadasva mām //
MBh, 12, 159, 56.2 sthānāsanābhyāṃ viharet trir ahno 'bhyuditād apaḥ /
MBh, 12, 221, 54.2 putrāḥ pitṝn abhyavadan bhāryāścābhyavadan patīn //
MBh, 12, 221, 54.2 putrāḥ pitṝn abhyavadan bhāryāścābhyavadan patīn //
MBh, 12, 323, 37.1 tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim /
MBh, 14, 51, 51.2 pitṛṣvasām abhyavadad yathāvidhi sampūjitaścāpyagamat pradakṣiṇam //
MBh, 14, 90, 1.3 pitāmahīm abhyavadat sāmnā paramavalgunā //
MBh, 16, 9, 2.2 arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ //
Manusmṛti
ManuS, 8, 356.1 parastriyaṃ yo 'bhivadet tīrthe 'raṇye vane 'pi vā /
Rāmāyaṇa
Rām, Ay, 102, 17.1 sa tām abhyavadad vipro varepsuṃ putrajanmani /
Rām, Ār, 6, 6.2 tan mābhivada dharmajña maharṣe satyavikrama //
Rām, Ār, 60, 8.2 na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā //
Divyāvadāna
Divyāv, 2, 366.0 tāni cedbhikṣurdṛṣṭvābhinandati abhivadatyadhyavasyati adhyavasāya tiṣṭhati tāni abhinandato 'bhivadato 'dhyavasyato 'dhyavasāya tiṣṭhata ānandī bhavati //
Divyāv, 2, 366.0 tāni cedbhikṣurdṛṣṭvābhinandati abhivadatyadhyavasyati adhyavasāya tiṣṭhati tāni abhinandato 'bhivadato 'dhyavasyato 'dhyavasāya tiṣṭhata ānandī bhavati //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Liṅgapurāṇa
LiPur, 1, 20, 75.2 imaṃ paramasādṛśyaṃ praśnam abhyavadaddhariḥ //
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
Matsyapurāṇa
MPur, 30, 30.2 taṃ cāpyabhyavadatkāvyaḥ sāmnā paramavalgunā //
MPur, 144, 61.1 dvātriṃśe'bhyudite varṣe prakrānto viṃśatiṃ samāḥ /
Tantrākhyāyikā
TAkhy, 1, 357.1 evam abhivadann eva dvīpigomāyubhyāṃ vidāritobhayakukṣiḥ sadyaḥ pañcatvam upagato bhakṣitaś ceti //
TAkhy, 1, 601.1 evam abhivadan pañcatvam upagataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Viṣṇupurāṇa
ViPur, 5, 24, 9.2 tathaivābhyavadatpremṇā bahumānapuraḥsaram //
Yājñavalkyasmṛti
YāSmṛ, 2, 301.1 jāraṃ caurety abhivadan dāpyaḥ pañcaśataṃ damam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 3.0 atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 5.0 tān ruvann abhyavadat //
KaṭhĀ, 2, 5-7, 8.0 yad ruvann abhyavadat tad rudrasya rudratvam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 7.0 unnīyābhyuditam ā tamanād āsitvā hutvā varaṃ dattvā bhūr ity anumantrayeta //
ŚāṅkhŚS, 16, 3, 12.1 tad etad ṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 26.1 tad etadṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 30.1 tad etadṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 32.0 tad etad ṛcābhyuditam indrāpūṣṇoḥ priyam apyeti pātha iti //