Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhadrabāhucarita
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 30, 27.0 taṃ yady upa vā dhāveyur abhayaṃ veccherann evā vandasva varuṇam bṛhantam ity etayā paridadhyāt //
AB, 8, 26, 5.0 valgūyati vandate pūrvabhājam ity apacitim evāsmā etad āha //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 1.2 tvaṃ hi deva vandito hantā dasyor babhūvitha //
AVŚ, 3, 15, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
AVŚ, 3, 17, 8.1 sīte vandāmahe tvārvācī subhage bhava /
AVŚ, 5, 12, 3.1 ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ /
AVŚ, 6, 98, 1.2 carkṛtya īḍyo vandyaś copasadyo namasyo bhaveha //
AVŚ, 7, 60, 1.2 gṛhān aimi sumanā vandamāno ramadhvam mā bibhīta mat //
Gopathabrāhmaṇa
GB, 2, 2, 12, 1.1 yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
GB, 2, 4, 7, 5.0 abhūd devaḥ savitā vandyo nu na iti juhoti //
Kauśikasūtra
KauśS, 3, 3, 10.0 sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 12.0 evā vandasva varuṇaṃ bṛhantam ity āśīrvatyā paridadhāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 2.0 evā vandasvety apūpasya juhoti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 5.1 evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām /
MS, 1, 10, 2, 3.2 mahī cidyasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
MS, 2, 7, 10, 10.4 nindati tvo anu tvo vavanda vandāruṃ te tanvaṃ vande agne //
MS, 2, 7, 10, 10.4 nindati tvo anu tvo vavanda vandāruṃ te tanvaṃ vande agne //
MS, 3, 16, 2, 3.1 īḍyaś cāsi vandyaś cāsi vājinn āśuś cāsi medhyaś cāsi sapte /
Taittirīyasaṃhitā
TS, 1, 8, 3, 7.3 mahī hy asya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ /
TS, 2, 1, 11, 6.6 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
TS, 5, 1, 11, 3.1 īḍyaś cāsi vandyaś ca vājinn āśuś cāsi medhyaś ca sapte /
Vaitānasūtra
VaitS, 3, 6, 14.2 abhūd devaḥ savitā vandyo nū na idānīm ahna upavācyo nṛbhiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 46.2 mahaś cid yasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
VSM, 3, 52.1 susaṃdṛśaṃ tvā vayaṃ maghavan vandiṣīmahi /
VSM, 12, 42.2 pīyati tvo anu tvo gṛṇāti vandāruṣ ṭe tanvaṃ vande agne //
Āpastambadharmasūtra
ĀpDhS, 1, 27, 10.2 abrāhmaṇa iva vanditvā tṛṇeṣv āsīta pṛṣṭhatap //
Āpastambaśrautasūtra
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
Ṛgveda
ṚV, 1, 24, 11.1 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
ṚV, 1, 27, 1.1 aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ /
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 38, 15.1 vandasva mārutaṃ gaṇaṃ tveṣam panasyum arkiṇam /
ṚV, 1, 61, 5.2 vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam //
ṚV, 1, 79, 7.2 viśvāsu dhīṣu vandya //
ṚV, 1, 82, 3.1 susaṃdṛśaṃ tvā vayam maghavan vandiṣīmahi /
ṚV, 1, 90, 4.2 pūṣā bhago vandyāsaḥ //
ṚV, 1, 147, 2.2 pīyati tvo anu tvo gṛṇāti vandārus te tanvaṃ vande agne //
ṚV, 1, 168, 2.2 sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ //
ṚV, 1, 173, 12.2 mahaś cid yasya mīᄆhuṣo yavyā haviṣmato maruto vandate gīḥ //
ṚV, 2, 7, 4.1 śuciḥ pāvaka vandyo 'gne bṛhad vi rocase /
ṚV, 2, 33, 12.1 kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam /
ṚV, 2, 35, 12.2 saṃ sānu mārjmi didhiṣāmi bilmair dadhāmy annaiḥ pari vanda ṛgbhiḥ //
ṚV, 3, 4, 3.2 acchā namobhir vṛṣabhaṃ vandadhyai sa devān yakṣad iṣito yajīyān //
ṚV, 3, 18, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
ṚV, 3, 54, 4.2 naraś cid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ //
ṚV, 4, 50, 7.2 bṛhaspatiṃ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam //
ṚV, 4, 54, 1.1 abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
ṚV, 4, 57, 6.1 arvācī subhage bhava sīte vandāmahe tvā /
ṚV, 5, 3, 10.1 bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse /
ṚV, 5, 25, 9.1 evāṃ agniṃ vasūyavaḥ sahasānaṃ vavandima /
ṚV, 5, 28, 4.1 samiddhasya pramahaso 'gne vande tava śriyam /
ṚV, 5, 41, 7.1 upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ /
ṚV, 5, 58, 2.2 mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn //
ṚV, 6, 51, 12.2 āsānebhir yajamāno miyedhair devānāṃ janma vasūyur vavanda //
ṚV, 6, 63, 3.2 uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan //
ṚV, 7, 6, 1.2 indrasyeva pra tavasas kṛtāni vande dāruṃ vandamāno vivakmi //
ṚV, 7, 6, 1.2 indrasyeva pra tavasas kṛtāni vande dāruṃ vandamāno vivakmi //
ṚV, 7, 73, 2.1 ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca /
ṚV, 8, 20, 14.1 tān vandasva marutas tāṁ upa stuhi teṣāṃ hi dhunīnām /
ṚV, 8, 20, 20.2 vṛṣṇaś candrān na suśravastamān girā vandasva maruto aha //
ṚV, 8, 22, 13.1 tāv idā cid ahānāṃ tāv aśvinā vandamāna upa bruve /
ṚV, 8, 42, 2.1 evā vandasva varuṇam bṛhantaṃ namasyā dhīram amṛtasya gopām /
ṚV, 9, 7, 2.2 havir haviṣṣu vandyaḥ //
ṚV, 10, 4, 1.1 pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu /
ṚV, 10, 30, 10.2 ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ //
ṚV, 10, 61, 16.1 ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ /
ṚV, 10, 63, 2.1 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ /
ṚV, 10, 65, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 66, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 110, 3.1 ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ /
ṚV, 10, 115, 8.1 ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk /
ṚV, 10, 149, 5.2 evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham //
Arthaśāstra
ArthaŚ, 14, 3, 19.1 baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram /
ArthaŚ, 14, 3, 20.1 devalaṃ nāradaṃ vande vande sāvarṇigālavam /
ArthaŚ, 14, 3, 20.1 devalaṃ nāradaṃ vande vande sāvarṇigālavam /
ArthaŚ, 14, 3, 34.2 sarvāśca devatā vande vande sarvāṃśca tāpasān //
ArthaŚ, 14, 3, 34.2 sarvāśca devatā vande vande sarvāṃśca tāpasān //
ArthaŚ, 14, 3, 43.1 baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram /
Avadānaśataka
AvŚat, 8, 2.3 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ /
AvŚat, 8, 2.9 atha rājā prasenajit kauśalyo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ //
AvŚat, 10, 4.8 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣīdati /
AvŚat, 11, 1.3 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte nyaṣīdan /
AvŚat, 12, 5.5 upasaṃkramya brahmaṇaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 13, 7.4 upasaṃkramya candanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 14, 5.5 upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 15, 5.6 upasaṃkramya bhagavata indradamanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 16, 2.5 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte sthitaḥ /
AvŚat, 19, 6.6 upasaṃkramya kṣemaṃkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 1.6 adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃstenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 12.5 upasaṃkramya pūrṇasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
Aṣṭasāhasrikā
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 27.2 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.3 prekṣya vanditvā namaskṛtya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.5 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.6 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśya uddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.8 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.9 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.11 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.12 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.14 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.15 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.17 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.18 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.20 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.21 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.26 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.27 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.33 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.34 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 157.0 vandite bhrātuḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 10.1 na nirodho na cotpattir na vandyo na ca śāsanam /
Buddhacarita
BCar, 3, 11.1 taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye /
BCar, 10, 5.1 kaścittamānarca janaḥ karābhyāṃ satkṛtya kaścicchirasā vavande /
Carakasaṃhitā
Ca, Sū., 24, 24.2 sukhānvitaṃ tuṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vandanti //
Lalitavistara
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 7, 124.4 te 'smānabhivandamānān dṛṣṭvā te 'pi bodhisattvaṃ vandiṣyanti mānayiṣyanti pūjayiṣyanti ca /
LalVis, 11, 26.2 ekadvirapi te nātha pādau vande vināyaka //
Mahābhārata
MBh, 1, 1, 1.16 parāśarātmajaṃ vande śukatātaṃ taponidhim /
MBh, 1, 1, 1.37 sarasvatīpadaṃ vande śriyaḥ patim umāpatim /
MBh, 1, 1, 1.40 traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam /
MBh, 1, 1, 1.40 traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam /
MBh, 1, 25, 7.6 vavande patatāṃ śreṣṭho brahma brahmavidāṃ prabhum /
MBh, 1, 58, 39.2 vandyamānaṃ mudopetair vavande cainam etya sā //
MBh, 1, 58, 39.2 vandyamānaṃ mudopetair vavande cainam etya sā //
MBh, 1, 73, 9.3 stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat //
MBh, 1, 75, 1.3 praviśyāntaḥpuraṃ śukro vandito vṛṣaparvaṇā /
MBh, 1, 75, 13.2 stutyo vandyaśca satataṃ mayā tātaśca te śubhe /
MBh, 1, 76, 28.2 vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ //
MBh, 1, 88, 12.25 diviṣṭhaṃ prāptam ājñāya vavande pitaraṃ tadā /
MBh, 1, 199, 22.8 vavande tatra gāndhārīṃ mādhavī kṛṣṇayā saha /
MBh, 1, 213, 18.6 vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī /
MBh, 1, 213, 19.2 vavande draupadīṃ bhadrā preṣyāham iti cābravīt //
MBh, 1, 213, 20.19 vavande dhaumyam āsādya mātaraṃ ca dhanaṃjayaḥ /
MBh, 1, 213, 20.21 yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca /
MBh, 1, 216, 25.10 pāvakāya namaskṛtya vavande gāṇḍivaṃ dhanuḥ /
MBh, 2, 2, 3.1 vavande caraṇau mūrdhnā jagadvandyaḥ pitṛṣvasuḥ /
MBh, 2, 2, 8.1 vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ /
MBh, 2, 42, 23.2 vavande tat tadā tejo viveśa ca narādhipa //
MBh, 2, 53, 9.1 śaktito brāhmaṇān vandyāñ śikṣituṃ prayatāmahe /
MBh, 3, 3, 31.1 surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam /
MBh, 3, 76, 2.2 tasyānu damayantī ca vavande pitaraṃ śubhā //
MBh, 3, 155, 18.2 pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ //
MBh, 3, 161, 21.1 vṛkodarasyāpi vavanda pādau mādrīsutābhyām abhivāditaś ca /
MBh, 3, 180, 8.2 vavande mudito dhīmān bhīmaṃ ca balināṃ varam //
MBh, 3, 213, 34.2 gṛhītvā devasenāṃ tām avandat sa pitāmaham /
MBh, 3, 226, 9.1 vandyamāno dvijai rājan pūjyamānaś ca rājabhiḥ /
MBh, 3, 256, 19.2 vavande vihvalo rājā tāṃśca sarvān munīṃstadā //
MBh, 4, 1, 1.16 parāśarātmajaṃ vande śukatātaṃ taponidhim /
MBh, 5, 92, 11.2 tiṣṭhantam upasaṃgamya vavande sārathistadā //
MBh, 5, 119, 22.2 pitaraṃ samupāgacchad yayātiṃ sā vavanda ca //
MBh, 5, 186, 34.1 tato 'haṃ rāmam āsādya vavande bhṛśavikṣataḥ /
MBh, 6, 103, 8.2 pūjyamānastava sutair vandyamānaśca bhārata //
MBh, 7, 3, 8.2 abhivādyāñjaliṃ baddhvā vandamāno 'bhyabhāṣata //
MBh, 7, 57, 43.2 avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ //
MBh, 7, 57, 60.1 tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam /
MBh, 7, 57, 80.2 vavandatuśca saṃhṛṣṭau śirobhyāṃ tau maheśvaram //
MBh, 7, 58, 27.1 saṃstūyamānaḥ sūtaiśca vandyamānaśca bandibhiḥ /
MBh, 7, 58, 30.2 śirasā vandanīyaṃ tam abhivandya jagatpatim //
MBh, 7, 61, 13.1 vitaṇḍālāpasaṃlāpair hutayācitavanditaiḥ /
MBh, 7, 172, 63.2 tato nārāyaṇo dṛṣṭvā vavande viśvasaṃbhavam //
MBh, 8, 1, 27.2 vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha //
MBh, 8, 45, 70.2 rathād ubhau pratyavaruhya tasmād vavandatur dharmarājasya pādau //
MBh, 11, 11, 10.2 vavande pitaraṃ jyeṣṭhaṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 11, 23, 33.1 vandanārhāvimau tasya bandibhir vanditau śubhau /
MBh, 12, 71, 14.3 tadā vavande ca pitāmahaṃ nṛpo yathoktam etacca cakāra buddhimān //
MBh, 12, 166, 6.1 sa pūrvasaṃdhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā /
MBh, 12, 222, 5.1 na prīyase vandyamāno nindyamāno na kupyasi /
MBh, 12, 326, 10.2 vāgyataḥ prayato bhūtvā vavande parameśvaram /
MBh, 12, 338, 4.2 tapoyuktāya dāntāya vandyāya paramarṣaye //
MBh, 12, 338, 12.2 agrataścābhavat prīto vavande cāpi pādayoḥ //
MBh, 12, 348, 4.1 vandanīyāśca varadā vayam apyanuyāyinaḥ /
MBh, 13, 14, 45.3 śirasā vandamānaṃ mām upamanyur abhāṣata //
MBh, 13, 15, 29.1 śirasā vandite deve devī prītā umābhavat /
MBh, 13, 16, 71.1 evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ /
MBh, 13, 17, 151.2 taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim //
MBh, 13, 54, 31.2 śirasā vandanīyaṃ tam avandata sa pārthivaḥ //
MBh, 13, 54, 31.2 śirasā vandanīyaṃ tam avandata sa pārthivaḥ //
MBh, 13, 79, 15.2 tāṃ dhenuṃ śirasā vande bhūtabhavyasya mātaram //
MBh, 13, 145, 33.2 ayaṃ śreṣṭha iti jñātvā vavande tam umāpatim //
MBh, 14, 70, 5.2 kīrtayantaḥ svanāmāni tasya pādau vavandire //
MBh, 14, 81, 13.2 samīkṣya pitaraṃ svasthaṃ vavande babhruvāhanaḥ //
MBh, 15, 4, 9.1 tāvimau candanenāktau vandanīyau ca me bhujau /
Rāmāyaṇa
Rām, Bā, 28, 20.2 prabhātakāle cotthāya viśvāmitram avandatām //
Rām, Ay, 3, 16.2 nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ //
Rām, Ay, 14, 9.2 vavande varadaṃ bandī niyamajño vinītavat //
Rām, Ay, 16, 2.2 tato vavande caraṇau kaikeyyāḥ susamāhitaḥ //
Rām, Ay, 16, 54.1 vanditvā caraṇau rāmo visaṃjñasya pitus tadā /
Rām, Ay, 23, 27.2 vanditavyo daśarathaḥ pitā mama nareśvaraḥ //
Rām, Ay, 23, 29.1 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ /
Rām, Ay, 29, 2.1 taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt /
Rām, Ay, 35, 4.1 taṃ vandamānaṃ rudatī mātā saumitrim abravīt /
Rām, Ay, 52, 12.2 śirasā vandanīyasya vandyau pādau mahātmanaḥ //
Rām, Ay, 52, 12.2 śirasā vandanīyasya vandyau pādau mahātmanaḥ //
Rām, Ay, 82, 8.1 bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ /
Rām, Ay, 93, 39.1 śatrughnaś cāpi rāmasya vavande caraṇau rudan /
Rām, Ay, 105, 6.2 avatīrya rathāt pādau vavande kulanandanaḥ //
Rām, Ay, 109, 5.1 so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ /
Rām, Ār, 7, 9.2 vavande sahasaumitriḥ sītayā saha rāghavaḥ //
Rām, Ār, 47, 30.1 mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim /
Rām, Ār, 47, 31.1 haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm /
Rām, Ki, 42, 32.1 vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ /
Rām, Ki, 43, 14.2 vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ //
Rām, Su, 32, 12.1 avandata mahābāhustatastāṃ janakātmajām /
Rām, Su, 32, 13.1 taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā /
Rām, Su, 55, 23.2 kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ //
Rām, Yu, 50, 7.2 bhrātur vavande caraṇau kiṃ kṛtyam iti cābravīt /
Rām, Yu, 112, 1.2 bharadvājāśramaṃ prāpya vavande niyato munim //
Rām, Yu, 115, 30.2 vavande praṇato rāmaṃ merustham iva bhāskaram //
Rām, Yu, 115, 37.2 sītāyāścaraṇau paścād vavande vinayānvitaḥ //
Rām, Utt, 33, 8.2 arjuno dṛśya samprāptaṃ vavandendra iveśvaram //
Rām, Utt, 33, 11.2 yat te devagaṇair vandyau vande 'haṃ caraṇāvimau //
Rām, Utt, 33, 11.2 yat te devagaṇair vandyau vande 'haṃ caraṇāvimau //
Rām, Utt, 34, 26.2 kramaśaḥ sāgarān sarvān saṃdhyākālam avandata //
Rām, Utt, 43, 10.2 śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ //
Rām, Utt, 45, 16.1 lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm /
Rām, Utt, 47, 10.2 śirasā vandya caraṇau kuśalaṃ brūhi pārthivam //
Rām, Utt, 48, 13.2 śirasā vandya caraṇau tathetyāha kṛtāñjaliḥ //
Rām, Utt, 59, 8.2 vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata //
Rām, Utt, 77, 17.1 tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire /
Rām, Utt, 79, 16.2 śabdāpayata dharmātmā tāścainaṃ ca vavandire //
Saundarānanda
SaundĀ, 17, 73.1 taṃ vande paramanukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam /
Saṅghabhedavastu
SBhedaV, 1, 10.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Bodhicaryāvatāra
BoCA, 1, 1.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān /
BoCA, 1, 9.2 na narāmaralokavandanīyo bhavati smodita eva bodhicitte //
BoCA, 2, 25.1 sarcacaityāni vande'haṃ bodhisattvāśrayāṃstathā /
BoCA, 10, 58.2 kalyāṇamitraṃ vande'haṃ yat prasādāc ca vardhata iti //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 15.2 vavande caraṇau tasyāḥ saṃspṛśya śirasā mahīm //
BKŚS, 3, 22.2 vanditvā ca mahīpālaṃ mātaṅgī pakṣaṇaṃ yayau //
BKŚS, 3, 33.2 saha mātaṅgasaṃghena vavande dūram utsṛtaḥ //
BKŚS, 3, 80.2 vanditāyācacakṣāte pālakāya hṛtaṃ sutam //
BKŚS, 3, 84.2 saha cāvantināthena kāśyapādīn avandata //
BKŚS, 3, 85.1 vadhūvanditapāde ca cetanāvati pālake /
BKŚS, 3, 106.2 harṣātiśayaniśceṣṭaṃ vavande mātulaṃ munim //
BKŚS, 3, 107.2 devībhir vanditās tasya śvaśuras tadanantaram //
BKŚS, 4, 58.2 vandyeta labdhavijayo rakto bālo niṣevyate //
BKŚS, 5, 101.1 vanditaś ca mayā dūrād āśiṣā mām avardhayat /
BKŚS, 5, 253.1 nindite vandanīye 'sminn āstāṃ tāvac ca pātakam /
BKŚS, 7, 29.2 maṅgalālaṃkṛtāṅgaś ca suraviprān avandiṣi //
BKŚS, 7, 43.2 prāgalbhyān mṛduvailakṣyo mām avandata gomukhaḥ //
BKŚS, 7, 53.2 niveditābhyāgamano rumaṇvān mām avandata //
BKŚS, 7, 54.1 taṃ tātam iva dṛṣṭvāham upakrāntaś ca vanditum /
BKŚS, 7, 55.2 vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām //
BKŚS, 8, 33.2 senāpatiḥ siṃhaśatruḥ senāpatim avandata //
BKŚS, 10, 155.1 vanditvā prasthitaṃ sā māṃ kṣaṇam ālokya vismitā /
BKŚS, 10, 260.2 yuṣmabhyaṃ darśitaṃ vandyaṃ tat tayā vandamānayā //
BKŚS, 10, 260.2 yuṣmabhyaṃ darśitaṃ vandyaṃ tat tayā vandamānayā //
BKŚS, 11, 35.1 vandamāno yadā kopāt svāminyā nābhinanditaḥ /
BKŚS, 11, 71.2 kṛtaṃ tathaiva ca mayā vanditena ca vanditā //
BKŚS, 11, 71.2 kṛtaṃ tathaiva ca mayā vanditena ca vanditā //
BKŚS, 12, 2.2 tato 'pi vandituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 12, 3.1 vanditā ca vihasyāha devī padmāvatī yathā /
BKŚS, 12, 3.2 kiṃkāraṇaṃ vadhūr adya nāsmān āyāti vanditum //
BKŚS, 12, 49.1 tena vanditasaṃdhyena cirād uktaṃ nanu priye /
BKŚS, 13, 24.2 punar uktapriyālāpo mām avandata gomukhaḥ //
BKŚS, 14, 56.1 vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā /
BKŚS, 14, 56.1 vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā /
BKŚS, 14, 57.2 śirovāgbhir avandetām atha vegavatoditau //
BKŚS, 15, 1.2 prabhāte mām avandanta na tu vegavataḥ sutām //
BKŚS, 15, 2.1 gomukhas tv acirāt prāptaḥ prathamaṃ mām avandata /
BKŚS, 15, 3.2 vandyāvandyavicāre hi paṇḍitāḥ samadarśinaḥ //
BKŚS, 15, 4.2 vandyalakṣaṇayuktāṃ yo vandyām api na vandate //
BKŚS, 15, 4.2 vandyalakṣaṇayuktāṃ yo vandyām api na vandate //
BKŚS, 15, 4.2 vandyalakṣaṇayuktāṃ yo vandyām api na vandate //
BKŚS, 15, 8.2 vandato muditā gatvā senābhartre nyavedayan //
BKŚS, 15, 154.1 māṃ cāvocat sa vanditvā harṣaghargharayā girā /
BKŚS, 16, 1.1 athāsau mām avanditvā nistriṃśakarakaṅkaṭaḥ /
BKŚS, 17, 44.2 mām anulbaṇaveṣaṃ ca vanditvā dattako 'bravīt //
BKŚS, 17, 90.2 yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā //
BKŚS, 18, 2.1 atha gandharvadattāyāṃ gatāyāṃ vandituṃ gurūn /
BKŚS, 18, 266.2 trātārau jagato vande pārvatīparameśvarau //
BKŚS, 18, 330.2 samudradinnayā pādau vāṇijasya ca vanditau //
BKŚS, 18, 418.2 bahukṛtvaḥ parikramya mām avandata mūrdhabhiḥ //
BKŚS, 18, 463.2 snātvāvandanta kradantaḥ pānthāḥ śaṃkarakeśavau //
BKŚS, 18, 519.1 taṃ vanditum upāsarpam utsarpatsaumyacandrikam /
BKŚS, 18, 541.2 vandyamāno mahāgauryā krīḍayā pramatho yathā //
BKŚS, 18, 581.2 nidrātyājanadakṣāṇi bandināṃ vanditāni ca //
BKŚS, 19, 48.2 dārike dve parāvṛtya vanditvā mām avocatām //
BKŚS, 19, 66.1 kadācid dvārapālena vanditvā rājasūnave /
BKŚS, 19, 137.1 rājaputro 'pi rājānam avandata vilakṣakaḥ /
BKŚS, 19, 152.1 pitarau vandituṃ cāham aṣṭamyādiṣu parvasu /
BKŚS, 19, 166.1 avatīrya ca hastinyāḥ sa rājānam avandata /
BKŚS, 20, 3.2 nāgarair devi devīti vandyamānā varārthibhiḥ //
BKŚS, 20, 142.2 kathitaṃ dhanamatyāhaṃ caṇḍasiṃham avandiṣi //
BKŚS, 20, 184.2 yāvad emi sakhīṃ dṛṣṭvā vanditvā ca gurūn iti //
BKŚS, 20, 190.1 vāyumūlān mayā gatvā vanditāntaḥpurastriyā /
BKŚS, 20, 313.2 sa mayā sahito gatvā devyau dūrād avandata //
BKŚS, 20, 345.2 vandamānā guroḥ pādān kṣapayāmi śarīrakam //
BKŚS, 22, 150.1 manyamāneṣu māneṣu vandamāneṣu bandiṣu /
BKŚS, 22, 287.2 āśvāsayitum āliṅgya vavande vijahāsa ca //
BKŚS, 23, 2.1 mām avocat sa vanditvā prītidāsaḥ punarvasuḥ /
BKŚS, 23, 8.1 śrūyatām asty ahaṃ yuṣmān vanditvā punar āgataḥ /
BKŚS, 23, 83.1 taṃ ca vanditamatpādam avocad iti gomukhaḥ /
BKŚS, 23, 89.2 vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti //
BKŚS, 23, 121.1 tena prasāritāṅgābhyām āvābhyām eṣa vanditaḥ /
BKŚS, 23, 121.2 na hi vandanasāmānyam arhanti bahuvanditāḥ //
BKŚS, 24, 11.1 ityādi kathayitvāsāv ṛṣidattām avandata /
BKŚS, 24, 19.1 arhatas tatra vanditvā saṃghaṃ cīvaravāsasam /
BKŚS, 24, 31.1 vanditvā jinam agranthān ṛṣidattāṃ ca māṃ ca saḥ /
BKŚS, 24, 36.1 sā tu vanditadevādiḥ sādaraṃ mām avandata /
BKŚS, 24, 36.1 sā tu vanditadevādiḥ sādaraṃ mām avandata /
BKŚS, 25, 106.2 avandata prahṛṣṭāpi pravrajyātyāgalajjitā //
BKŚS, 28, 8.2 pragalbhāpi vinīteva vanditvā mām abhāṣata //
BKŚS, 28, 9.2 vijñāpayati vanditvā sādaraṃ rājadārikā //
BKŚS, 28, 23.1 aryaputrāryaduhitā vanditvā rājadārikā /
BKŚS, 28, 100.2 bhagīrathayaśā yuṣmān vanditvā yācate yathā //
Daśakumāracarita
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
Divyāvadāna
Divyāv, 1, 412.0 upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 1, 425.0 upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 1, 441.0 asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasva alpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca //
Divyāv, 1, 465.0 sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca //
Divyāv, 1, 470.0 athāyuṣmāñchroṇaḥ koṭikarṇo yena bhagavāṃstenopasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt //
Divyāv, 1, 472.0 sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca //
Divyāv, 2, 360.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt //
Divyāv, 2, 388.0 athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 2, 543.0 tā api bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 2, 555.0 tatra kecit ghariṇīstūpa iti saṃjānate kecit bakulamedhīti yamadyāpi caityavandakā bhikṣavo vandante //
Divyāv, 3, 160.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 3, 177.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 3, 184.0 atha vāsavo rājā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 3, 189.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 3, 203.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 3, 207.0 atha dhanasaṃmato rājā ratnaśikhinaḥ samyaksambuddhasya tūṣṇībhāvenādhivāsanaṃ viditvā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksambuddhasyāntikāt prakrāntaḥ //
Divyāv, 4, 79.0 atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 7, 6.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 7, 11.0 anāthapiṇḍado gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 7, 88.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 7, 172.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 8, 4.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 8, 7.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ yenāyuṣmānānandastenopasaṃkrāntāḥ //
Divyāv, 8, 8.0 upasaṃkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 8, 31.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 9, 80.0 upasaṃkramya bhagavataḥ purastāt pradīpaṃ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 88.0 sa kathayati vande buddhaṃ bhagavantam //
Divyāv, 9, 98.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 9, 101.0 tato meṇḍhako gṛhapatirbhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 11, 30.1 śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ //
Divyāv, 12, 69.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 12, 72.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 103.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 12, 124.1 atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 226.1 upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 281.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte sthitāḥ //
Divyāv, 12, 336.1 atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 12, 337.1 śakrādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā vāmaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 12, 366.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāni //
Divyāv, 13, 272.1 so 'pi bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 325.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 13, 330.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 401.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 410.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 13, 419.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 426.1 upasaṃkramyāyuṣmataḥ svāgatasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 438.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 443.1 athānāthapiṇḍado gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 14, 20.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Divyāv, 16, 30.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 17, 54.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 17, 103.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 263.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat //
Divyāv, 19, 208.1 rājā kathayati vande bhadantānanda buddhaṃ bhagavantam //
Divyāv, 19, 438.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 462.1 upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 467.1 athānaṅgaṇo gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 19, 473.1 upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 480.1 atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 20, 72.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati //
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Harivaṃśa
HV, 10, 52.1 samudraś cārghyam ādāya vavande taṃ mahīpatim /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kumārasaṃbhava
KumSaṃ, 6, 83.1 astotuḥ stūyamānasya vandyasyānanyavandinaḥ /
KumSaṃ, 7, 54.1 hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ /
KumSaṃ, 8, 44.1 saṃdhyayāpy anugataṃ raver vapur vandyam astaśikhare samarpitam /
Kūrmapurāṇa
KūPur, 1, 1, 107.1 tataḥ sa gatvā tu giriṃ viveśa suravanditam /
KūPur, 1, 2, 96.1 tasmāt sarvaprayatnena vandyāḥ pūjyāḥ prayatnataḥ /
KūPur, 1, 11, 72.2 brahmendropendrayogīndrair vandyamānapadāmbujam //
KūPur, 1, 11, 102.2 sarveśvarī sarvavandyā nityaṃ muditamānasā //
KūPur, 1, 13, 33.2 vavande śirasā pādau prāñjalirvākyamabravīt //
KūPur, 1, 14, 29.2 vinindito mahādevaḥ śaṅkaro lokavanditaḥ //
KūPur, 1, 15, 24.2 vavande caraṇau mūrdhnā kṛtāñjalirabhāṣata //
KūPur, 1, 23, 17.2 vavande śirasā dṛṣṭvā sākṣād devīṃ sarasvatīm //
KūPur, 1, 25, 61.2 dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ //
KūPur, 1, 28, 42.1 nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
KūPur, 1, 31, 28.2 saṃspṛṣṭo vandito bhūyaḥ ko 'nyastvatsadṛśo bhuvi //
KūPur, 1, 46, 33.1 adhyāste devagandharvasiddhacāraṇavanditā /
KūPur, 1, 47, 65.1 sā ca devī jagadvandyā pādamūle haripriyā /
KūPur, 1, 47, 66.2 vaikuṇṭhaṃ nāma tat sthānaṃ tridaśairapi vanditam //
KūPur, 2, 1, 35.1 sahasracaraṇeśāna śaṃbho yogīndravandita /
KūPur, 2, 5, 15.2 mahendropendranamitaṃ maharṣigaṇavanditam //
KūPur, 2, 5, 16.2 yogināṃ paramaṃ brahma yogināṃ yogavanditam /
KūPur, 2, 12, 45.1 abhivādyāśca pūjyaśca śirasā vandya eva ca /
KūPur, 2, 34, 5.1 anyacca tīrthapravaraṃ kurūṇāṃ devavanditam /
KūPur, 2, 34, 35.1 samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam /
KūPur, 2, 34, 74.2 saṃpūjyo vandanīyo 'haṃ tatastaṃ paśya śāśvatam //
KūPur, 2, 35, 34.2 munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt //
KūPur, 2, 38, 33.2 pavitraṃ śirasā vandya sarvapāpaiḥ pramucyate //
KūPur, 2, 44, 29.1 sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥ /
Laṅkāvatārasūtra
LAS, 1, 6.2 avatīrya pauṣpakādyānādvandya pūjya tathāgatam /
Liṅgapurāṇa
LiPur, 1, 11, 5.2 dhyānayogātparaṃ jñātvā vavande devamīśvaram //
LiPur, 1, 14, 6.2 vavande devadeveśamadbhutaṃ kṛṣṇapiṅgalam //
LiPur, 1, 16, 6.1 vavande devamīśānaṃ sarveśaṃ sarvagaṃ prabhum /
LiPur, 1, 24, 3.2 yā imāste mahādeva tanavo lokavanditāḥ //
LiPur, 1, 24, 112.2 śūlī nāma mahāyogī naimiṣe devavandite //
LiPur, 1, 44, 2.1 trinetrāś ca mahātmānastridaśairapi vanditāḥ /
LiPur, 1, 69, 43.2 babhūva vandyā pūjyā ca devairapi pativratā //
LiPur, 1, 71, 51.2 viśvāmareśvaro vandyo viśvādhāro maheśvaraḥ //
LiPur, 1, 71, 101.1 gatirnaḥ sarvadāsmābhir vandyo devārimardanaḥ /
LiPur, 1, 72, 28.1 ṛṣibhiḥ stūyamānaś ca vandyamānaś ca bandibhiḥ /
LiPur, 1, 72, 120.1 vavandire nandinamindubhūṣaṇaṃ vavandire parvatarājasaṃbhavām /
LiPur, 1, 72, 120.1 vavandire nandinamindubhūṣaṇaṃ vavandire parvatarājasaṃbhavām /
LiPur, 1, 72, 120.2 vavandire cādrisutāsutaṃ prabhuṃ vavandire devagaṇā maheśvaram //
LiPur, 1, 72, 120.2 vavandire cādrisutāsutaṃ prabhuṃ vavandire devagaṇā maheśvaram //
LiPur, 1, 77, 4.2 prayānti divyaṃ hi vimānavaryaṃ surendrapadmodbhavavanditasya //
LiPur, 1, 85, 181.2 tasmātsa sarvadopāsyo vandanīyaś ca sarvadā //
LiPur, 1, 88, 18.2 trailokye sarvabhūtānāṃ mahimnā caiva vanditam //
LiPur, 1, 89, 34.2 triḥpradakṣiṇayogena vandyo vai brahmaṇo guruḥ //
LiPur, 1, 89, 35.1 jyeṣṭhānye 'pi ca te sarve vandanīyā vijānatā /
LiPur, 1, 96, 7.1 adṛṣṭapūrvairanyaiś ca veṣṭito vīravanditaḥ /
LiPur, 1, 98, 29.1 varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 1, 98, 52.2 mahāhrado mahāgarbhaḥ siddhavṛndāravanditaḥ //
LiPur, 1, 98, 81.2 rucir vararucir vandyo vācaspatiraharpatiḥ //
LiPur, 1, 98, 183.1 mayi bhaktaś ca vandyaś ca pūjyaścaiva surāsuraiḥ /
LiPur, 1, 102, 41.2 vavande caraṇau śaṃbhorastuvacca pitāmahaḥ //
LiPur, 1, 105, 21.2 saṃpūjyo vandanīyaś ca bhaviṣyasi na saṃśayaḥ //
LiPur, 2, 12, 45.2 mūrtayo 'ṣṭau śivasyaitā vandanīyāḥ prayatnataḥ //
LiPur, 2, 47, 12.2 garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ //
Matsyapurāṇa
MPur, 30, 30.1 vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ /
MPur, 57, 12.1 namaḥ samastādhvaravanditāya karṇadvayaṃ daityaniṣūdanāya /
MPur, 64, 11.2 prasannavadanau vande pārvatīparameśvarau //
MPur, 97, 19.2 sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ //
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 119, 38.2 tataḥ sammukham udvīkṣya vavande sa narādhipaḥ //
MPur, 140, 84.1 pitāmahaṃ vandya tato maheśaṃ pragṛhya cāpaṃ pravimṛjya bhūtān /
MPur, 154, 120.2 vandito himaśailena nirgatena puro muniḥ //
MPur, 154, 134.1 vavande gūḍhavadanā pāṇipadmakṛtāñjaliḥ /
MPur, 154, 141.2 vavande mūrdhni saṃdhāya karapaṅkajakuḍmalam //
MPur, 154, 394.2 pinākipādayugalaṃ vandyaṃ nākanivāsinām //
MPur, 154, 513.2 jagmuḥ svamandirāṇyeva bhavānīṃ vandya sādaram //
MPur, 158, 10.2 śirasā tu tato vandya mātaraṃ pūrṇamānasaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 12.1 āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadairaṅkitaṃ mekhalāsu /
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 19, 77.2 jñānijñānaparicchedyā tāṃ vande ceśvarīṃ parām //
ViPur, 1, 20, 29.3 sa cāpi punar āgamya vavande caraṇau pituḥ //
ViPur, 3, 8, 6.2 bhaumānmanorathānsvargaṃ svargavandyaṃ tathāspadam /
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 5, 38, 36.1 taṃ vandamānaṃ caraṇāvavalokya muniściram /
ViPur, 6, 8, 61.2 avyākṛtāya bhavabhāvanakāraṇāya vande svarūpabhavanāya sadājarāya //
Viṣṇusmṛti
ViSmṛ, 1, 44.1 taṃ dṛṣṭvā puṇḍarīkākṣaṃ vavande madhusūdanam /
Śatakatraya
ŚTr, 1, 94.1 namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 6.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃś ca vandyān /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 99.1 na prīyate vandyamāno nindyamāno na kupyati /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 2.1 vṛṣabhaṃ vṛṣabhaṃ vande vṛṣabhāṅkaṃ vṛṣārcitam /
Bhadrabāhucarita, 1, 3.2 parameṣṭhipadau vande satyaṃ ca parameṣṭhinam //
Bhairavastava
Bhairavastava, 1, 1.2 bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 46.2 vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyam abhīkṣṇaśaḥ //
BhāgPur, 1, 11, 6.1 natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam /
BhāgPur, 1, 11, 29.2 vavande śirasā sapta devakīpramukhā mudā //
BhāgPur, 1, 19, 11.2 nānārṣeyapravarān sametān abhyarcya rājā śirasā vavande //
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
BhāgPur, 3, 31, 14.2 tena vikuṇṭhamahimānam ṛṣiṃ tam enaṃ vande paraṃ prakṛtipūruṣayoḥ pumāṃsam //
BhāgPur, 3, 33, 8.2 svatejasā dhvastaguṇapravāhaṃ vande viṣṇuṃ kapilaṃ vedagarbham //
BhāgPur, 4, 9, 3.1 taddarśanenāgatasādhvasaḥ kṣitāv avandatāṅgaṃ vinamayya daṇḍavat /
BhāgPur, 4, 12, 26.2 ātiṣṭha jagatāṃ vandyaṃ tadviṣṇoḥ paramaṃ padam //
BhāgPur, 11, 5, 33.2 bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam //
BhāgPur, 11, 5, 34.2 māyāmṛgaṃ dayitayepsitam anvadhāvad vande mahāpuruṣa te caraṇāravindam //
BhāgPur, 11, 9, 32.3 vanditaḥ svarcito rājñā yayau prīto yathāgatam //
Bhāratamañjarī
BhāMañj, 1, 235.2 tamahaṃ nantumāyāto vandyaṃ nandanavāsinām //
BhāMañj, 1, 1198.2 sametya sakṛpadroṇaṃ dhṛtarāṣṭraṃ vavandire //
BhāMañj, 5, 258.2 praśaṃsanmanasā devaṃ vavande garuḍadhvajam //
BhāMañj, 13, 257.1 abhyetya bhīṣmacaraṇau vavande hrīnatānanaḥ /
BhāMañj, 13, 923.1 vandito ninditaścāsi samastulyapriyāpriyaḥ /
BhāMañj, 13, 1029.2 rudrāyodagrayaśase vandyāyendubhṛte namaḥ //
BhāMañj, 13, 1169.2 vyāsametya sarittīre vavande harṣanirbharaḥ //
BhāMañj, 13, 1199.1 tānpraṇamya sa sattvasthairmanasā taiśca vanditaḥ /
BhāMañj, 13, 1307.2 tenādya suravandyo 'pi prāpto 'syanucitāṃ daśām //
BhāMañj, 13, 1375.2 munayo manasā devaṃ nīlakaṇṭhaṃ vavandire //
BhāMañj, 13, 1429.2 smṛtvā vavande sānandaḥ puṇyāṃ mandākinīṃ muniḥ //
BhāMañj, 13, 1467.1 suraśaṅkāspadamabhūtpurā vandyo vadhūjanaḥ /
BhāMañj, 13, 1751.1 śrutvaitatprayataḥ kṛṣṇaṃ vanditvā dharmanandanaḥ /
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
BhāMañj, 18, 31.2 āsasāda sadānandaṃ vandyaṃ nandanavāsinām /
Garuḍapurāṇa
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 15, 7.1 vīrahā ca bṛhadvīro vanditaḥ parameśvaraḥ /
GarPur, 1, 15, 17.1 satyapālaśca sannābhaḥ siddheśaḥ siddhavanditaḥ /
GarPur, 1, 15, 34.1 mahāvīryo mahāprāṇo mārkaṇḍeyarṣivanditaḥ /
GarPur, 1, 15, 81.2 akrūraḥ krūrarūpaścaakrūrapriyavanditaḥ //
GarPur, 1, 31, 27.2 brahmendrarudravandyāya sarveśāya namonamaḥ //
GarPur, 1, 34, 53.1 namaśceśvaravandyāya śaṅkhacakradharāya ca /
GarPur, 1, 92, 9.1 śrīvatsakaustubhayuto lakṣmīvandyekṣaṇānvitaḥ /
Kathāsaritsāgara
KSS, 5, 1, 163.1 atarkyatapasaṃ vande tvām ityavitathaṃ vadan /
KSS, 5, 3, 159.1 vandyāstrijagato 'pyetā yāḥ kṛśodari dhenavaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 7.2 ye 'rcayanti narā nityaṃ te 'pi vandyā yathā hariḥ //
KAM, 1, 111.1 gāṃ ca tyaktvā vimūḍhātmā gardabhīṃ vandate yathā /
KAM, 1, 114.1 svamātaraṃ parityajya śvapākīṃ vandate tathā /
Mukundamālā
MukMā, 1, 1.1 vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam /
MukMā, 1, 1.2 indrādidevagaṇavanditapādapīṭhaṃ vṛndāvanālayamahaṃ vasudevasūnum //
MukMā, 1, 5.1 nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum /
Mātṛkābhedatantra
MBhT, 1, 14.1 tatraiva prajapen mantraṃ sarvavandyanavātmakam /
MBhT, 5, 17.3 tasyopari japen mantraṃ sarvavandyanavātmakam //
MBhT, 5, 33.2 sarvakālodbhavaṃ puṣpaṃ kathitaṃ vīravandite //
MBhT, 6, 17.2 tatkālaṃ paramaṃ kālaṃ vijñeyaṃ vīravandite //
MBhT, 6, 58.1 dhyānam etac caṇḍikāyāḥ śṛṇuṣva vīravandite //
MBhT, 8, 22.2 tasyopari japen mantraṃ sarvavandyanavātmakam //
MBhT, 14, 4.1 ajihvāntā kuṇḍalinī vīrasya vīravandite /
Narmamālā
KṣNarm, 2, 126.1 śrīkāmo gomayabhrāntyā vandate śvaśakṛtpathi /
KṣNarm, 3, 99.2 bhraṣṭādhikāraścaraṇau śakṛlliptau sa vandate //
Rasahṛdayatantra
RHT, 1, 7.2 vandyāste rasasiddhā mantragaṇāḥ kiṃkarā yeṣām //
Rasamañjarī
RMañj, 1, 5.2 sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //
RMañj, 1, 7.2 ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande //
RMañj, 6, 1.2 vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam //
Rasaratnākara
RRĀ, R.kh., 1, 1.2 bhavarogaharau vande caṇḍikācandraśekharau //
RRĀ, V.kh., 1, 71.1 vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /
Rasādhyāya
RAdhy, 1, 10.2 śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye //
Rasārṇava
RArṇ, 5, 25.3 vyāghrī cavī kuravakaḥ krāmikāḥ suravandite //
RArṇ, 5, 29.1 rasasya bandhane śastamekaikaṃ suravandite /
RArṇ, 12, 2.3 brahmaviṣṇusurendrādyairna jñātaṃ vīravandite //
RArṇ, 18, 4.2 tryahaṃ pibedvarākvāthaṃ sadevāsuravandite //
Ratnadīpikā
Ratnadīpikā, 1, 1.2 saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim //
Rājanighaṇṭu
RājNigh, Pipp., 260.2 vargaṃ vīryadhvastarogopasargaṃ buddhvā vaidyo viśvavandyatvam īyāt //
RājNigh, Sattvādivarga, 31.2 meruśrīkailāsakrīḍāsaṅghāṭīśobhanāmbhaḥślāghājaṅghālaśrīgaurīgūḍhāṅgaṃ vande śambhum //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 8.3 vandyāste rasasiddhā mantragaṇaḥ kiṃkaro yeṣāmiti //
SDS, Rāseśvaradarśana, 34.3 nṛpaścāsyamahaṃ vande śrīviṣṇusvāmisaṃmatamiti //
Skandapurāṇa
SkPur, 1, 20.2 vavande parayā bhaktyā sākṣādiva pitāmaham //
SkPur, 13, 40.2 vavande caraṇau śambhorastuvacca pitāmahaḥ /
SkPur, 13, 59.1 ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi /
SkPur, 25, 13.2 pādānvavande devasya devyā brahmaṇa eva ca /
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 1.2 vande vicitrārthapadāṃ citrāṃ tāṃ gurubhāratīm //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
Tantrasāra
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
Ānandakanda
ĀK, 1, 2, 224.2 namaste yogayogyāya prasīdāmaravandita //
ĀK, 1, 3, 123.1 adya prabhṛti vandyastvaṃ mā kuru praṇatiṃ kvacit /
ĀK, 1, 12, 121.2 vandeta mantramuccārya stotrairvighnanivāraṇam //
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 20, 22.2 devadaityādibhirvandyaḥ sa sevyaḥ sa guruḥ śivaḥ //
ĀK, 1, 20, 120.1 prāṇāyāmavidhiḥ proktastrividho yogivandite /
ĀK, 1, 20, 191.2 sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ //
ĀK, 2, 9, 4.1 brahmaviṣṇusurendrādyairna jñātaṃ vīravandite /
Āryāsaptaśatī
Āsapt, 1, 23.1 tān asurān api harim api taṃ vande kapaṭakaiṭabhīrūpam /
Āsapt, 1, 31.1 vyāsagirāṃ niryāsaṃ sāraṃ viśvasya bhārataṃ vande /
Āsapt, 1, 38.2 kavim aham uśanasam iva taṃ tātaṃ nīlāmbaraṃ vande //
Āsapt, 2, 289.1 durgatagehini jarjaramandirasuptaiva vandase candram /
Śyainikaśāstra
Śyainikaśāstra, 1, 1.2 sāpatnamindrasya ca tat vande gārutmataṃ mahaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.3 ajarāmaratvavitaraṇakalpataruṃ taṃ raseśvaraṃ vande //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 17.2 vavande lajjayā caivādhomukhī maunam āsthitā //
GokPurS, 5, 13.1 tau dṛṣṭvātha jagannāthau vavande surabhir nṛpa /
GokPurS, 6, 5.2 svagṛhaṃ punar āyāto vavande pitarau svakau //
Gorakṣaśataka
GorŚ, 1, 1.2 śrīguruṃ paramānandaṃ vande svānandavigraham /
GorŚ, 1, 18.2 tanmadhye procyate yoniḥ kāmākṣā siddhavanditā //
Haribhaktivilāsa
HBhVil, 1, 112.3 svamātaraṃ parityajya śvapacīṃ vandate hi saḥ //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 2, 1.1 taṃ śrīmatkṛṣṇacaitanyaṃ vande jagadgurum /
HBhVil, 2, 224.3 vandeta vaiṣṇavaṃ cāpi puruṣaṃ pūrvadīkṣitam //
HBhVil, 3, 1.1 vande'nantādbhutaiśvaryaṃ śrīcaitanyaṃ mahāprabhum /
HBhVil, 5, 1.1 śrīcaitanyaprabhuṃ vande bālo 'pi yadanugrahāt /
HBhVil, 5, 98.2 nānāratnollasitavividhākalpam āpītavastraṃ viṣṇuṃ vande darakamalakaumodakīcakrapāṇim //
Haṃsadūta
Haṃsadūta, 1, 55.2 himaṃ vande nīcairanucitavidhānavyasanināṃ yadeṣāṃ prāṇāntaṃ damanam anuvarṣaṃ praṇayati //
Kokilasaṃdeśa
KokSam, 1, 16.1 vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 11.2 mṛtyorjarāviṣadharasya ca vainateya tubhyaṃ namāmi suravanditasūtarāja /
MuA zu RHT, 1, 7.2, 2.0 ye evaṃvidharasasiddhāste vandyā abhivādanayogyāḥ stutyāśca //
Rasārṇavakalpa
RAK, 1, 99.1 dvisaptāhaṃ rasastasyā mardanādvīravandite /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 46.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 75.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 104.1 upasaṃkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 132.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 161.1 upasaṃkramya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 11, 30.2 tānapi tāvad bhagavaṃstathāgatātmabhāvāṃstathāgatanirmitān sarvān vandāmahai //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 16.1 tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 3.2 devamunimanujavandyā haratu sadā narmadā duritam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 3.2 bhūyo vavande caraṇau sarvadevanamaskṛtau //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 44.1 vandyamāno 'tha manunā mayā cādarśanaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 71.2 te caiva sarvasya hitārthabhūtā vandyāśca te sarvajanasya mānyāḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 25.1 apaśyaṃ narmadāṃ tatra mātaraṃ viśvavanditām /
SkPur (Rkh), Revākhaṇḍa, 15, 26.2 vandyamānāṃ suraiḥ siddhairmunisaṅghaiśca bhārata //
SkPur (Rkh), Revākhaṇḍa, 21, 67.1 taiśca sarvaiḥ samāgamya vanditau tau śubhau kaṭau /
SkPur (Rkh), Revākhaṇḍa, 26, 71.1 vandito devagandharvairyakṣakinnaradānavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 75.2 sāhasotthāya saṃhṛṣṭo vavande caraṇau muneḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 67.2 vandyamānaḥ suraiḥ sārddhaṃ kailāsamagamat prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 19.2 vandyamānā suraiḥ siddhair ājagāma dharātalam //
SkPur (Rkh), Revākhaṇḍa, 47, 18.2 tatheti coktaḥ kamalāsanena surāsurair vanditapādapadmaḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 11.3 sa gacchet paramaṃ lokaṃ tridaśairapi vanditam //
SkPur (Rkh), Revākhaṇḍa, 82, 9.1 te vandyā mānuṣe loke dhanyāḥ pūrṇamanorathāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 108.2 prasrāve saṃsthitā yasmāt tasmād vandyā sadā budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 3.2 cakratīrthaṃ samācakṣva munisaṃghaiś ca vanditam /
SkPur (Rkh), Revākhaṇḍa, 90, 87.1 te dhanyā mānuṣe loke vandyā hi bhuvi mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 100, 2.1 uttamaṃ sarvatīrthānāṃ gīrvāṇair vanditaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 103, 66.2 dhanyā puṇyā hyahaṃ loke ślāghyā vandyā ca sarvadā /
SkPur (Rkh), Revākhaṇḍa, 115, 7.2 jagāmākāśamāviśya vandyamānaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 74.1 kalpakoṭisahasreṇa satyabhāvāttu vanditaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 6.3 yadṛcchayā trilokeśa vandyamānā divaukasaiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 49.1 śrutvākhyānam idaṃ devī vavande tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 192, 52.2 trailokyavandyau yau nāthau vilobhayitum āgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 55.2 tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.1 brahmādidevagaṇavanditapādapadyaṃ śrīsevitaṃ sakalasundarasaṃniveśam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 5.4 tebhyas tvā deva vande tebhyo no deva mṛḍa /
ŚāṅkhŚS, 5, 14, 20.0 evā vandasveti paridhāya //