Occurrences

Vaikhānasagṛhyasūtra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa
Ānandakanda
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
Aṣṭasāhasrikā
ASāh, 8, 19.2 upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte 'tiṣṭhan /
ASāh, 11, 1.67 ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ te ṣaṭpāramitāpratisaṃyuktān sūtrāntān ajānānā anavabudhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti tān paryeṣitavyān maṃsyante /
Lalitavistara
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 6, 40.2 sa bhagavataḥ pādau śirasābhivandya bhagavantaṃ tripradakṣiṇīkṛtyaikānte 'sthāt prāñjalībhūto bhagavantaṃ namasyan /
LalVis, 6, 42.1 atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato 'ntarhitastatkṣaṇameva brahmaloke pratyasthāt //
LalVis, 7, 124.3 hanta gacchāmastamabhivandituṃ mānayituṃ pūjayitum abhistotum anyeṣāṃ ca mānābhibhūtānāṃ devaputrāṇāṃ mānamadadarpacchedanārtham /
LalVis, 7, 124.4 te 'smānabhivandamānān dṛṣṭvā te 'pi bodhisattvaṃ vandiṣyanti mānayiṣyanti pūjayiṣyanti ca /
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
LalVis, 11, 25.1 sa bodhisattvasya pādāvabhivandyemāṃ gāthāmabhāṣat //
Mahābhārata
MBh, 1, 88, 12.28 ko 'yaṃ devopamo rājā yābhivandasi me vada /
MBh, 3, 186, 120.1 prayatena mayā mūrdhnā gṛhītvā hyabhivanditau /
MBh, 7, 57, 45.1 arjunaścāpi taṃ devaṃ bhūyo bhūyo 'bhyavandata /
MBh, 7, 58, 30.2 śirasā vandanīyaṃ tam abhivandya jagatpatim //
MBh, 13, 85, 30.2 kṛtāñjalipuṭāḥ sarve śirobhir abhivandya ca //
Rāmāyaṇa
Rām, Ay, 84, 17.2 pratinetum ayodhyāṃ ca pādau tasyābhivanditum //
Rām, Ki, 37, 13.1 śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ /
Rām, Yu, 115, 13.2 śaṅkhabherīninādaiśca bandibhiścābhivanditaḥ //
Bodhicaryāvatāra
BoCA, 2, 25.2 namaḥ karomyupādhyāyān abhivandyān yatīṃstathā //
Daśakumāracarita
DKCar, 2, 2, 6.1 tamekadā kāmamañjarī nāmāṅgapurīvataṃsasthānīyā vārayuvatir aśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmir abhyavandiṣṭa //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
Kātyāyanasmṛti
KātySmṛ, 1, 54.2 abhivandya ca gurvādīn sumukhāṃ praviśet sabhām //
Kūrmapurāṇa
KūPur, 1, 10, 84.1 etāvaduktvā brahmāṇaṃ so 'bhivandya guruṃ haraḥ /
KūPur, 1, 11, 246.1 daṃṣṭrākarālaṃ tridaśābhivandyaṃ yugāntakālānalakalparūpam /
Liṅgapurāṇa
LiPur, 1, 24, 2.2 umādhava mahādeva namo lokābhivandita //
LiPur, 1, 26, 5.1 prācyālokyābhivandyeśāṃ gāyatrīṃ vedamātaram /
LiPur, 1, 26, 6.2 abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vidhānataḥ //
LiPur, 1, 26, 8.2 abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vibhāvasum //
LiPur, 1, 26, 10.2 dhyātvā svarūpaṃ tattattvam abhivandya yathākramam //
LiPur, 1, 29, 66.2 brahmāṇamabhivandyārtāḥ procurākulitekṣaṇāḥ //
LiPur, 1, 36, 33.2 dadhīcamāha brahmarṣimabhivandya jagadguruḥ //
LiPur, 1, 36, 69.2 dadhīcamabhivandyāśu prārthayāmāsa viklavaḥ //
LiPur, 1, 36, 76.2 dadhīcamabhivandyaiva jagāma svaṃ nṛpaḥ kṣayam //
LiPur, 1, 40, 11.2 śūdrā vai jñāninaḥ sarve brāhmaṇairabhivanditāḥ //
LiPur, 1, 43, 16.1 mṛtyor bhīto'ham acirācchirasā cābhivandya tam /
LiPur, 1, 64, 103.2 gamiṣyāmyabhivandyeśaṃ bhrātṛbhiḥ saha śaṅkaram //
LiPur, 1, 71, 39.2 abhivandya tadā prāhus tamapratimavarcasam //
LiPur, 1, 103, 1.2 atha brahmā mahādevamabhivandya kṛtāñjaliḥ /
LiPur, 1, 105, 12.2 maheśvarasya putrako 'bhivandya tātam ambikām //
Suśrutasaṃhitā
Su, Utt., 27, 21.2 śirasā tvābhivande 'haṃ pratigṛhṇīṣva me balim /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 34.1 so 'haṃ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ /
BhāgPur, 3, 2, 17.1 dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ /
BhāgPur, 4, 6, 40.1 sa tūpalabhyāgatam ātmayoniṃ surāsureśair abhivanditāṅghriḥ /
BhāgPur, 4, 8, 20.2 ajo 'dhyatiṣṭhat khalu pārameṣṭhyaṃ padaṃ jitātmaśvasanābhivandyam //
BhāgPur, 4, 9, 45.1 abhivandya pituḥ pādāv āśīrbhiś cābhimantritaḥ /
BhāgPur, 4, 12, 29.1 parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāvabhivandya ca /
BhāgPur, 4, 13, 49.2 ṛṣīnsametānabhivandya sāśravo nyavedayanpaurava bhartṛviplavam //
Bhāratamañjarī
BhāMañj, 18, 32.2 nṛpatibhirabhito 'bhivandyamānaḥ sitacaritaḥ sa rarāja rājacandraḥ //
Hitopadeśa
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Skandapurāṇa
SkPur, 20, 68.1 abhivandya pituḥ pādau śirasā sa mahāyaśāḥ /
Ānandakanda
ĀK, 1, 10, 131.2 tirodhatte svayaṃ lokādbrahmendrādyabhivanditaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 76.2 atha khalu tataḥ parṣada ābhimānikānāṃ bhikṣūṇāṃ bhikṣuṇīnām upāsakānām upāsikānāṃ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado 'pakrāmanti sma /
SDhPS, 8, 5.1 sa bhagavataḥ pādau śirasābhivandya ekānte sthito 'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ samprekṣamāṇaḥ //
SDhPS, 11, 194.1 atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ //
SDhPS, 11, 224.1 sā bhagavataḥ pādau śirasābhivandya ekānte 'sthāt /
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 11.1 tāṃ vedagarbhāṃ vikhyātāṃ vibudhaughābhivanditām /
SkPur (Rkh), Revākhaṇḍa, 13, 32.2 abhivandya ca māṃ sarve kṣāmayantaḥ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 14.1 abhivandāmi vo mūrdhnā svāgataṃ ṛṣayaḥ sadā /