Occurrences

Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Kokilasaṃdeśa
Parāśaradharmasaṃhitā

Aitareyabrāhmaṇa
AB, 3, 46, 1.0 trīṇi ha vai yajñe kriyante jagdhaṃ gīrṇaṃ vāntam //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
Kāṭhakasaṃhitā
KS, 11, 1, 33.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yas somaṃ vamiti //
KS, 11, 1, 37.0 adhṛto vā etasmin somapītho yas somaṃ vamiti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 12.2 upa brahmā śṛṇavañ śasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
MS, 2, 2, 13, 44.0 somapīthena vā eṣa vyṛdhyate yaḥ somaṃ vamiti //
MS, 2, 2, 13, 47.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yaḥ somaṃ vamiti //
MS, 2, 2, 13, 51.0 athaiṣa somaṃ vamiti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 6.0 vāntakṛtaśmaśrukarma //
Ṛgveda
ṚV, 4, 58, 2.2 upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
ṚV, 10, 108, 8.2 ta etam ūrvaṃ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it //
Arthaśāstra
ArthaŚ, 4, 7, 9.2 vikṣiptavastragātram ativāntaviriktaṃ madanayogahataṃ vidyāt //
Buddhacarita
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 14, 20.2 vameyuruṣṇaṃ rudhiraṃ marmasvabhihatā iva //
Carakasaṃhitā
Ca, Sū., 5, 47.1 ghrāṇenāsyena kaṇṭhasthe mukhena ghrāṇapo vamet /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Indr., 12, 46.2 vamanti balamaṅgāni ceṣṭā vyuparamanti ca //
Ca, Cik., 3, 147.1 buddhvā jvarakarān kāle vamyānāṃ vamanairharet /
Ca, Cik., 3, 324.1 jvarapramokṣe puruṣaḥ kūjan vamati ceṣṭate /
Lalitavistara
LalVis, 3, 10.7 saced agārādanagārikāṃ pravrajiṣyati vāntachandarāgo netā ananyadevaḥ śāstā devānāṃ ca manuṣyāṇāṃ ceti //
Mahābhārata
MBh, 1, 17, 12.1 tato 'surāścakrabhinnā vamanto rudhiraṃ bahu /
MBh, 3, 176, 42.2 rudhiraṃ vamantī dadṛśe pratyādityam apasvarā //
MBh, 3, 195, 24.1 āsyād vaman pāvakaṃ sa saṃvartakasamaṃ tadā /
MBh, 3, 252, 19.2 amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama //
MBh, 4, 60, 15.2 prākṣveḍayad yoddhumanāḥ kirīṭī bāṇena viddhaṃ rudhiraṃ vamantam //
MBh, 5, 42, 22.1 yathā svaṃ vāntam aśnāti śvā vai nityam abhūtaye /
MBh, 5, 42, 22.2 evaṃ te vāntam aśnanti svavīryasyopajīvanāt //
MBh, 5, 47, 14.1 yadā draṣṭā bhīmasenaṃ raṇasthaṃ gadāhastaṃ krodhaviṣaṃ vamantam /
MBh, 5, 47, 49.2 asthicchido marmabhido vameccharāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 6, 2, 26.2 vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca //
MBh, 6, 58, 50.1 vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ /
MBh, 6, 73, 37.1 athopagacchac charavikṣatāṅgaṃ padātinaṃ krodhaviṣaṃ vamantam /
MBh, 6, 75, 30.2 vikarṇarudhiraklinnā vamanta iva śoṇitam //
MBh, 6, 76, 9.2 ye pāṇḍavānāṃ samare sahāyā jitaklamāḥ krodhaviṣaṃ vamanti //
MBh, 7, 57, 69.2 vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam //
MBh, 7, 65, 25.1 atividdhāśca nārācair vamanto rudhiraṃ mukhaiḥ /
MBh, 7, 170, 55.1 pannagair iva dīptāsyair vamadbhir analaṃ raṇe /
MBh, 8, 16, 27.2 vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi //
MBh, 8, 40, 71.2 śerate yudhi nirbhinnā vamanto rudhiraṃ bahu //
MBh, 8, 68, 17.1 śarāvabhinnaiḥ patitaiś ca vājibhiḥ śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ /
MBh, 9, 10, 54.1 sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ /
MBh, 9, 22, 47.2 avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ //
MBh, 9, 22, 49.1 bhūmau nipatitāścānye vamanto rudhiraṃ bahu /
MBh, 9, 22, 78.2 yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ //
MBh, 9, 54, 28.2 ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva //
MBh, 10, 9, 3.2 vamantaṃ rudhiraṃ vaktrād apaśyan vasudhātale //
MBh, 12, 82, 16.2 na śakyaṃ punar ādātuṃ vāntam annam iva tvayā //
Manusmṛti
ManuS, 4, 121.2 na bhuktamātre nājīrṇe na vamitvā na śuktake //
ManuS, 4, 132.2 śleṣmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ //
ManuS, 5, 144.1 vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret /
Rāmāyaṇa
Rām, Ār, 63, 13.1 taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman /
Rām, Su, 1, 17.2 vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ //
Rām, Su, 37, 14.2 yastasya vamato bāṇān sthātum utsahate 'grataḥ //
Rām, Yu, 45, 34.1 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire //
Rām, Yu, 46, 12.2 vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ //
Rām, Yu, 57, 88.1 sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañ śoṇitadigdhagātraḥ /
Rām, Yu, 90, 17.1 te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ /
Rām, Yu, 94, 21.1 gṛdhrair anugatāścāsya vamantyo jvalanaṃ mukhaiḥ /
Rām, Yu, 95, 14.1 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman /
Rām, Utt, 31, 16.2 sphuṭībhiścalajihvābhir vamantam iva viṣṭhitam //
Saundarānanda
SaundĀ, 7, 10.1 gandhaṃ vamanto 'pi ca gandhaparṇā gandharvaveśyā iva gandhapūrṇāḥ /
SaundĀ, 8, 21.2 aśanaṃ khalu vāntamātmanā kṛpaṇaḥ śvā punarattumicchati //
Amaruśataka
AmaruŚ, 1, 4.2 hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 24.1 anekavarṇaṃ vamati mūtrayaty atisāryate /
AHS, Sū., 7, 25.1 tayor vāntaviriktasya haridre kaṭabhīṃ guḍam /
AHS, Sū., 18, 12.2 śvovamyam utkliṣṭakaphaṃ matsyamāṣatilādibhiḥ //
AHS, Sū., 18, 20.2 ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet //
AHS, Sū., 18, 22.1 vamet snigdhāmlalavaṇaiḥ saṃsṛṣṭe marutā kaphe /
AHS, Sū., 18, 23.2 vamet punaḥ punas tatra vegānām apravartanam //
AHS, Sū., 26, 45.2 pūrvavat paṭutā dārḍhyaṃ samyagvānte jalaukasām //
AHS, Sū., 28, 38.1 sahasā sūtrabaddhena vamatas tena cetarat /
AHS, Śār., 6, 47.2 apūpaśaṣkulīr jagdhvā vibuddhas tadvidhaṃ vaman //
AHS, Nidānasthāna, 2, 77.1 tato naraḥ śvasan svidyan kūjan vamati ceṣṭate /
AHS, Nidānasthāna, 5, 32.1 tato vicchinnam alpālpaṃ kaṣāyaṃ phenilaṃ vamet /
AHS, Cikitsitasthāna, 5, 3.1 vamed virecanaṃ dadyāt trivṛcchyāmānṛpadrumān /
AHS, Cikitsitasthāna, 5, 52.2 kaphād vamen nimbajalair dīpyakāragvadhodakam //
AHS, Cikitsitasthāna, 5, 61.2 praseke kalpitān saktūn bhakṣyāṃścādyād balī vamet //
AHS, Cikitsitasthāna, 6, 2.1 balino bahudoṣasya vamataḥ pratataṃ bahu /
AHS, Cikitsitasthāna, 6, 17.2 kaphajāyāṃ vamen nimbakṛṣṇāpiṇḍītasarṣapaiḥ //
AHS, Cikitsitasthāna, 6, 49.2 kaphodbhave vamet svinnaḥ picumandavacāmbhasā //
AHS, Kalpasiddhisthāna, 1, 9.1 sūtroditena vidhinā sādhu tena tathā vamet /
AHS, Kalpasiddhisthāna, 1, 18.2 vamenmaṇḍarasādīnāṃ tṛpto jighran sukhaṃ sukhī //
AHS, Kalpasiddhisthāna, 1, 29.2 syāt tadā kaphaje kāse śvāse vamyaṃ ca pāyayet //
AHS, Kalpasiddhisthāna, 1, 33.2 naraḥ sādhu vamatyevaṃ na ca daurbalyam aśnute //
AHS, Kalpasiddhisthāna, 3, 29.1 vamato 'ntaḥ praviṣṭāyāṃ jihvāyāṃ kavaḍagrahāḥ /
AHS, Utt., 2, 18.1 sukham evaṃ vamed bālaḥ tīkṣṇair dhātrīṃ tu vāmayet /
AHS, Utt., 2, 58.2 pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhusarpiṣā //
AHS, Utt., 3, 7.2 vakravaktro vaman lālāṃ bhṛśam ūrdhvaṃ nirīkṣate //
AHS, Utt., 7, 3.2 dantān khādan vaman phenaṃ hastau pādau ca vikṣipan //
AHS, Utt., 7, 10.1 utpiṇḍitākṣaḥ śvasiti phenaṃ vamati kampate /
AHS, Utt., 9, 25.1 pītvā dhātrī vamet kṛṣṇāyaṣṭīsarṣapasaindhavaiḥ /
AHS, Utt., 20, 13.2 sakṣāraṃ vā ghṛtam pītvā vamet piṣṭaistu nāvanam //
AHS, Utt., 24, 13.2 śleṣmābhitāpe jīrṇājyasnehitaiḥ kaṭukair vamet //
AHS, Utt., 28, 5.1 vātamūtraśakṛcchukraṃ khaiḥ sūkṣmair vamati kramāt /
AHS, Utt., 32, 4.2 nimbāmbuvānto nimbāmbusādhitaṃ padmakaṇṭake //
AHS, Utt., 33, 39.1 vamet saruṅ nīrujo vā yasyāḥ sā vāminī matā /
AHS, Utt., 35, 17.1 prathame viṣavege tu vāntaṃ śītāmbusecinam /
AHS, Utt., 35, 18.1 dvitīye pūrvavad vāntaṃ viriktaṃ cānupāyayet /
AHS, Utt., 35, 35.1 mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ /
AHS, Utt., 35, 55.2 garārto vāntavān bhuktvā tat pathyaṃ pānabhojanam //
AHS, Utt., 36, 34.2 phenaṃ vamati niḥsaṃjñaḥ śyāvapādakarānanaḥ //
AHS, Utt., 37, 11.2 khair vamañchoṇitaṃ kṛṣṇam indriyārthān asaṃvidan //
AHS, Utt., 38, 22.1 madanasya ca saṃcūrṇya dadhnā pītvā viṣaṃ vamet /
AHS, Utt., 39, 130.1 grīṣme 'rkataptā girayo jatutulyaṃ vamanti yat /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 106.2 vidyādharanarendro 'yaṃ kartā vāntaviṣān iti //
Daśakumāracarita
DKCar, 1, 5, 24.3 tadanu viṣamaṃ viṣamulbaṇaṃ vamantaḥ phaṇālaṃkaraṇā ratnarājinīrājitarājamandirābhogā bhogino bhayaṃ janayanto niśceruḥ /
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Divyāvadāna
Divyāv, 2, 501.0 tasyaitadabhavat yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratiniḥsṛṣṭam so 'haṃ tīrthikasādhāraṇāyām ṛddhyāṃ viṣaṇṇaḥ //
Divyāv, 19, 241.1 āyuṣmān daśabalakāśyapaḥ saṃlakṣayati yena mayā anādikālopacitaṃ kleśagaṇaṃ vāntaṃ tyaktaṃ charditaṃ pratinisṛṣṭaṃ taṃ māṃ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kumārasaṃbhava
KumSaṃ, 7, 57.1 ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ /
Kāvyādarśa
KāvĀ, 1, 95.1 niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapāśrayam /
KāvĀ, 1, 96.2 bhūyo vamantīva mukhair udgīrṇāruṇareṇubhiḥ //
Kāvyālaṃkāra
KāvyAl, 1, 48.1 viḍvarcoviṣṭhitaklinnachinnavāntapravṛttayaḥ /
Liṅgapurāṇa
LiPur, 1, 91, 4.1 vamenmūtraṃ purīṣaṃ ca suvarṇaṃ rajataṃ tathā /
Matsyapurāṇa
MPur, 136, 42.2 vamante rudhiraṃ vaktraiḥ svarṇadhātumivācalāḥ //
MPur, 138, 33.1 vraṇairajasraṃ kṣatajaṃ vamantaḥ kopoparaktā bahudhā nadantaḥ /
MPur, 150, 129.2 sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman //
MPur, 150, 175.1 sthitā vamanto dhāvanto galadraktavasāsṛjaḥ /
MPur, 175, 9.2 bhinnoraskā ditisutair vemū raktaṃ vraṇairbahu //
Meghadūta
Megh, Pūrvameghaḥ, 21.1 tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ /
Suśrutasaṃhitā
Su, Sū., 12, 34.1 vamataḥ koṣṭhaśuddhiḥ syād dhūmagandhaś ca naśyati /
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 13, 22.2 samyagvāntā salilasarakanyastā bhoktukāmā satī caret /
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Nid., 1, 55.2 viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṃ vaman //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 7, 21.2 yaḥ snehapīto 'pyanuvāsito vā vānto virikto 'pyathavā nirūḍhaḥ //
Su, Śār., 2, 10.2 snigdhaṃ vāntaṃ viriktaṃ ca nirūḍham anuvāsitam //
Su, Śār., 8, 24.1 tatra snigdhasvinnavāntaviriktāsthāpitānuvāsitasirāviddhaiḥ parihartavyāni krodhāyāsamaithunadivāsvapnavāgvyāyāmayānādhyayanasthānāsanacaṅkramaṇaśītavātātapaviruddhāsātmyājīrṇāny ā balalābhāt māsameke manyante /
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 17, 43.2 evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ vā //
Su, Cik., 24, 23.2 pathyaṃ suptotthite bhukte snāte vānte ca mānave //
Su, Cik., 24, 36.1 tathā virikto vāntaśca nirūḍho yaśca mānavaḥ /
Su, Cik., 31, 24.2 evaṃ cānupaśāmyantyāṃ snehamuṣṇāmbunā vamet //
Su, Cik., 31, 47.2 dattabastirviriktaśca vānto yaścāpi mānavaḥ //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 10.1 samyagvāntaṃ cainamabhisamīkṣya snehanavirecanaśamanānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvācārikamādiśet //
Su, Cik., 33, 12.2 kaphaprasekagrahaṇīpradoṣā na santi jantor vamataḥ kadācit //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 36, 51.1 pakṣādvireko vāntasya tataścāpi nirūhaṇam /
Su, Cik., 39, 3.1 snehapītasya vāntasya viriktasya srutāsṛjaḥ /
Su, Cik., 39, 21.1 kevalaṃ snehapīto vā vānto yaścāpi kevalam /
Su, Cik., 39, 39.1 viriktavāntair hariṇaiṇalāvakāḥ śaśaśca sevyaḥ samayūratittiriḥ /
Su, Cik., 40, 7.2 mukhapītaṃ mukhenaiva vamet pītaṃ ca nāsayā //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 2, 27.2 mūrchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ //
Su, Ka., 2, 40.1 prathame viṣavege tu vānte śītāmbusecitam /
Su, Ka., 2, 41.1 dvitīye pūrvavadvāntaṃ pāyayettu virecanam /
Su, Ka., 3, 13.1 tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrchanti vamanti cānye /
Su, Ka., 5, 21.2 vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet //
Su, Ka., 5, 29.1 vāntaṃ dvitīye tvagadaṃ pāyayedviṣanāśanam /
Su, Ka., 7, 35.1 devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet /
Su, Utt., 13, 3.2 snigdhavāntaviriktasya nivātātapasadmani //
Su, Utt., 19, 12.1 syātpippalīlavaṇamākṣikasaṃyutair vā nainaṃ vamantam api vāmayituṃ yateta /
Su, Utt., 23, 7.1 vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃ dhūmaṃ śodhanaṃ cātra nasyam /
Su, Utt., 24, 8.2 sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ //
Su, Utt., 27, 16.1 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam īkṣamāṇaḥ /
Su, Utt., 43, 15.1 śrīparṇīmadhukakṣaudrasitotpalajalair vamet /
Su, Utt., 43, 17.2 vacānimbakaṣāyābhyāṃ vāntaṃ hṛdi kaphātmake //
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Su, Utt., 49, 10.1 yo 'mlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā /
Su, Utt., 49, 11.2 abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt //
Su, Utt., 52, 9.2 pittena pītāni vamet kaṭūni kāset sa pāṇḍuḥ paridahyamānaḥ //
Su, Utt., 54, 21.1 surasādivipakvena sarpiṣā vāntamāditaḥ /
Su, Utt., 55, 18.2 śakṛdvamantaṃ matimānudāvartinamutsṛjet //
Su, Utt., 56, 22.2 stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo 'tha mūrcchā sa śakṛdvamecca //
Su, Utt., 56, 23.2 āmodbhave vāntam upakrameta saṃsargabhaktakramadīpanīyaiḥ //
Su, Utt., 56, 24.1 athetaraṃ yo na śakṛdvamettamāmaṃ jayet svedanapācanaiśca /
Su, Utt., 61, 9.2 dantān khādan vaman phenaṃ vivṛtākṣaḥ patet kṣitau //
Su, Utt., 61, 11.2 vepamāno daśan dantān śvasan phenaṃ vamann api //
Su, Utt., 61, 14.2 śītahṛllāsanidrārtaḥ patan bhūmau vaman kapham //
Su, Utt., 64, 82.2 grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān //
Viṣṇupurāṇa
ViPur, 5, 7, 46.2 daṇḍapātanipātena vavāma rudhiraṃ bahu //
ViPur, 5, 16, 12.1 vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman /
Viṣṇusmṛti
ViSmṛ, 30, 19.1 na vāntaḥ //
ViSmṛ, 43, 39.1 kvacid vāntam athāśnanti kvacit pūyam asṛk kvacit /
ViSmṛ, 63, 34.1 vāntaviriktamuṇḍajaṭilavāmanāṃśca //
ViSmṛ, 63, 40.1 niṣṭhyūtavāntarudhiraviṇmūtrasnānodakāni ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 5.1 yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 9.1 antargrāmeṣu mukhato vamantyo vahnim ulbaṇam /
BhāgPur, 4, 10, 26.1 ahayo 'śaniniḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ /
Bhāratamañjarī
BhāMañj, 6, 379.2 tadvamanto viṣaṃ tīkṣṇaṃ bhogānbhogabhṛtāṃ varāḥ //
BhāMañj, 12, 31.2 vānteva satatā pītā rājacūḍāmaṇicchaviḥ //
Garuḍapurāṇa
GarPur, 1, 153, 5.2 tato vicchrinnalpālpakaṣāyaṃ phenilaṃ vamet //
Hitopadeśa
Hitop, 2, 105.1 nipīḍitā vamanty uccair antaḥsāraṃ mahīpateḥ /
Kathāsaritsāgara
KSS, 2, 5, 109.1 sa papāta vyathākrānto mukhena rudhiraṃ vaman /
KSS, 3, 6, 137.2 nayanānanavāntolkā ḍākinīcakrasaṃgatā //
Kālikāpurāṇa
KālPur, 55, 92.1 dhūmodgāre tathā vānte nityakarmāṇi saṃtyajet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 1.0 dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ //
Narmamālā
KṣNarm, 3, 68.2 rātrau vamati tatsarvaṃ bhajate vā viṣūcikām //
KṣNarm, 3, 77.2 kapāleṣu taducchiṣṭaṃ vamitvā bahuśaḥ papuḥ //
Rasaprakāśasudhākara
RPSudh, 5, 69.2 sudhāyukte viṣe vānte parvate marutāhvaye //
Rasaratnasamuccaya
RRS, 2, 119.1 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /
RRS, 2, 119.3 tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //
Rasendracintāmaṇi
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
Rasendracūḍāmaṇi
RCūM, 10, 71.2 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā //
RCūM, 10, 72.2 tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //
Rasārṇava
RArṇ, 7, 39.2 sudhāmapi tathāvāmat bhukta āśīviṣāmṛte /
Rājanighaṇṭu
RājNigh, Śat., 68.3 śaṇapuṣpī kṣudratiktā vamyā rasaniyāmikā //
Ānandakanda
ĀK, 1, 17, 73.1 kṛṣṇāmadanasindhūtthaiḥ kalkairmadhuyutairvamet /
ĀK, 2, 8, 170.1 sūryāṃśusparśamātreṇa vahniṃ vamati tatkṣaṇāt /
Āryāsaptaśatī
Āsapt, 1, 2.1 mā vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 2.0 sthūlaprameyaparyantaṃ vamantī viśvam āntaram //
Kokilasaṃdeśa
KokSam, 1, 32.1 tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto nīrandhreṣu skhalitagatayo nirjharīśīkareṣu /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 1.1 duḥsvapnaṃ yadi paśyet tu vānte tu kṣurakarmaṇi /