Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śāṅkhāyanāraṇyaka
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 5, 9.2 sapatnān sarvāṃs tṛḍhvā tvam ekavṛṣo bhava //
Atharvaveda (Śaunaka)
AVŚ, 1, 28, 4.2 adhā mitho vikeśyo vi ghnatāṃ yātudhānyo vi tṛhyantām arāyyaḥ //
AVŚ, 2, 31, 2.1 dṛṣṭam adṛṣṭam atṛham atho kurūrum atṛham /
AVŚ, 2, 31, 2.1 dṛṣṭam adṛṣṭam atṛham atho kurūrum atṛham /
AVŚ, 5, 8, 7.2 tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṁ janam //
AVŚ, 5, 17, 7.2 vīrā ye tṛhyante mitho brahmajāyā hinasti tān //
AVŚ, 10, 4, 18.2 teṣām u tṛhyamāṇānāṃ kaḥ svit teṣām asad rasaḥ //
AVŚ, 11, 5, 7.2 garbho bhūtvāmṛtasya yonāv indro ha bhūtvāsurāṃs tatarha //
Gopathabrāhmaṇa
GB, 1, 4, 20, 4.0 devacakre ha vā ete pṛṣṭhyapratiṣṭhite pāpmānaṃ tṛṃhatī pariplavete //
GB, 1, 4, 23, 18.0 teṣāṃ śataṃ śataṃ rathānānyantaraṃ tad yathāraṇyāny ārūḍhā aśanāpipāse te pāpmānaṃ tṛṃhatī pariplavete //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 9, 11.0 yadi kāmayetātṛṃhyaṃ syād iti pūrvārdhe 'nyāṃ janatāyā gāṃ nidadhyāj jaghanārdhe 'nyām api //
MS, 2, 1, 9, 13.0 tāvad atṛṃhyaṃ bhavati //
MS, 2, 9, 4, 12.0 namā ugaṇābhyas tṛṃhatībhyaś ca vo namaḥ //
Taittirīyasaṃhitā
TS, 1, 5, 7, 55.1 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
TS, 5, 4, 7, 33.0 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 12.0 bahvīḥ saṃdhā atikramya divi prahlādīyān atṛṇaham antarikṣe paulomān pṛthivyāṃ kālakhañjān //
Ṛgveda
ṚV, 1, 133, 1.2 abhivlagya yatra hatā amitrā vailasthānam pari tṛᄆhā aśeran //
ṚV, 6, 16, 48.2 yenā vasūny ābhṛtā tṛᄆhā rakṣāṃsi vājinā //
ṚV, 10, 102, 4.1 udno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti /