Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 14.0 pāvakā naḥ sarasvatī yajñaṃ vaṣṭu dhiyāvasur iti vāg vai dhiyāvasuḥ //
AĀ, 1, 1, 4, 16.0 yajñaṃ vaṣṭv iti yad āha yajñaṃ vahatv ity eva tad āha //
Aitareyabrāhmaṇa
AB, 2, 20, 27.0 agmann āpa uśatīr barhir edam iti sannāsu sa etayā paridadhāti //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
Atharvaveda (Paippalāda)
AVP, 1, 51, 3.2 abhi no gotraṃ viduṣa iva neṣo acchā no vācam uśatīṃ jigāsi //
AVP, 12, 9, 5.2 uśatī tvam uśato gacha devān satyāḥ santu yajamānasya kāmāḥ //
AVP, 12, 9, 5.2 uśatī tvam uśato gacha devān satyāḥ santu yajamānasya kāmāḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 2.2 uśatīr iva mātaraḥ //
AVŚ, 7, 47, 2.2 śṛṇotu yajñam uśatī no adya rāyas poṣaṃ cikituṣī dadhātu //
AVŚ, 7, 49, 1.1 devānāṃ patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye /
AVŚ, 7, 97, 3.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
AVŚ, 14, 2, 38.2 yā na ūrū uśatī viśrayāti yasyām uśantaḥ praharema śepaḥ //
AVŚ, 14, 2, 38.2 yā na ūrū uśatī viśrayāti yasyām uśantaḥ praharema śepaḥ //
AVŚ, 14, 2, 52.1 uśatīḥ kanyalā imāḥ pitṛlokāt patiṃ yatīḥ /
AVŚ, 18, 1, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavati /
AVŚ, 18, 1, 3.1 uśanti ghā te amṛtāsa etad ekasya cit tyajasaṃ martyasya /
AVŚ, 18, 1, 13.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
AVŚ, 18, 1, 20.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
AVŚ, 18, 1, 20.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
AVŚ, 18, 1, 56.1 uśantas tvedhīmahy uśantaḥ sam idhīmahi /
AVŚ, 18, 1, 56.1 uśantas tvedhīmahy uśantaḥ sam idhīmahi /
AVŚ, 18, 1, 56.2 uśann uśata ā vaha pitṝn haviṣe attave //
AVŚ, 18, 1, 56.2 uśann uśata ā vaha pitṝn haviṣe attave //
AVŚ, 18, 3, 46.2 tebhir yamaḥ saṃrarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu //
AVŚ, 18, 3, 46.2 tebhir yamaḥ saṃrarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 44.2 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham iti //
BaudhGS, 1, 7, 44.2 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.8 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham //
BhārGS, 1, 15, 7.8 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham //
Bhāradvājaśrautasūtra
BhārŚS, 7, 8, 9.0 te te dhāmāny uśmasī gamadhya ity avaṭe 'vadadhāti //
Gopathabrāhmaṇa
GB, 2, 4, 1, 6.0 uśann u ṣu ṇaḥ sumanā upāka iti yajati //
GB, 2, 5, 9, 25.0 tad yathā śreṣṭhini saṃvaśeyur api vidviṣāṇā evam evaitacchreṣṭhino vaśeyānnam annasyānucaryāya kṣamante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.5 yā na ūrū uśatī viśrayātai yasyām uśantaḥ praharema śepam /
HirGS, 1, 20, 2.5 yā na ūrū uśatī viśrayātai yasyām uśantaḥ praharema śepam /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.7 yā na ūrū uśatī visrayātai yasyām uśantaḥ praharema śepham /
JaimGS, 1, 21, 6.7 yā na ūrū uśatī visrayātai yasyām uśantaḥ praharema śepham /
Jaiminīyaśrautasūtra
JaimŚS, 12, 2.2 uśatīr iva mātaraḥ /
Kauśikasūtra
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 10, 1, 24.0 uśatīr ity etayā trir ādhāpayati //
KauśS, 11, 8, 19.0 dve kāṣṭhe gṛhītvośanta ity ādīpayati //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 22.0 āgmann āpa uśatīr barhir edam ity āgatavatyā paridadhāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 22.4 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam /
KāṭhGS, 25, 22.4 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 1.6 sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //
MS, 1, 2, 6, 1.6 sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //
MS, 1, 2, 14, 9.1 tā te dhāmāny uśmasi gamadhyai gāvo yatra bhūriśṛṅgā ayāsaḥ /
MS, 1, 3, 6, 3.2 indavo vām uśanti hi //
MS, 1, 3, 38, 5.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
MS, 1, 10, 18, 1.1 uśantas tvā havāmaha uśantaḥ samidhīmahi /
MS, 1, 10, 18, 1.1 uśantas tvā havāmaha uśantaḥ samidhīmahi /
MS, 1, 10, 18, 1.2 uśann uśata āvaha pitṝn haviṣe attave //
MS, 1, 10, 18, 1.2 uśann uśata āvaha pitṝn haviṣe attave //
MS, 1, 10, 18, 3.0 uśanto hi pitaraḥ //
MS, 2, 7, 5, 5.2 uśatīr iva mātaraḥ //
MS, 2, 7, 11, 2.5 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
MS, 2, 13, 8, 3.1 devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam /
MS, 3, 16, 1, 11.2 mā tad bhūmyām āśriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
MS, 3, 16, 2, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.7 sā naḥ pūṣā śivatamām airaya sā na ūrū uśatī vihara /
PārGS, 1, 4, 16.8 yasyām uśantaḥ praharāma śepaṃ yasyām u kāmā bahavo niviṣṭyā iti //
Taittirīyasaṃhitā
TS, 1, 3, 6, 1.9 te te dhāmāny uśmasi //
TS, 2, 1, 11, 2.2 ā yat tṛpan maruto vāvaśānāḥ /
TS, 5, 1, 11, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 27.2 indrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam /
VSM, 4, 27.2 indrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam /
VSM, 6, 3.1 yā te dhāmāny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
VSM, 7, 8.2 indavo vām uśanti hi /
VSM, 8, 19.1 yāṃ āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
VSM, 11, 51.2 uśatīr iva mātaraḥ //
VSM, 12, 47.1 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 26.1 uśantas tvā havāmaha ity ekā sāmidhenī //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
Ṛgveda
ṚV, 1, 2, 4.2 indavo vām uśanti hi //
ṚV, 1, 3, 10.2 yajñaṃ vaṣṭu dhiyāvasuḥ //
ṚV, 1, 12, 4.1 tāṁ uśato vi bodhaya yad agne yāsi dūtyam /
ṚV, 1, 21, 1.1 ihendrāgnī upa hvaye tayor it stomam uśmasi /
ṚV, 1, 22, 6.2 tasya vratāny uśmasi //
ṚV, 1, 22, 9.1 agne patnīr ihā vaha devānām uśatīr upa /
ṚV, 1, 30, 12.2 yathā ta uśmasīṣṭaye //
ṚV, 1, 33, 3.1 ni sarvasena iṣudhīṃr asakta sam aryo gā ajati yasya vaṣṭi /
ṚV, 1, 62, 11.2 patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ //
ṚV, 1, 62, 11.2 patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ //
ṚV, 1, 71, 1.1 upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ /
ṚV, 1, 71, 1.1 upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ /
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 73, 6.1 ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ /
ṚV, 1, 86, 10.2 jyotiṣ kartā yad uśmasi //
ṚV, 1, 91, 6.1 tvaṃ ca soma no vaśo jīvātuṃ na marāmahe /
ṚV, 1, 94, 3.2 tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 101, 10.2 ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva //
ṚV, 1, 109, 4.1 yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti /
ṚV, 1, 113, 10.2 anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti //
ṚV, 1, 124, 7.2 jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ //
ṚV, 1, 124, 13.1 astoḍhvaṃ stomyā brahmaṇā me 'vīvṛdhadhvam uśatīr uṣāsaḥ /
ṚV, 1, 127, 1.3 ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ //
ṚV, 1, 129, 1.2 sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam /
ṚV, 1, 129, 4.1 asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam /
ṚV, 1, 145, 4.2 abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam //
ṚV, 1, 154, 6.1 tā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
ṚV, 1, 162, 11.2 mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
ṚV, 1, 164, 28.2 sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ //
ṚV, 1, 165, 7.2 bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma //
ṚV, 2, 4, 3.2 sa dīdayad uśatīr ūrmyā ā dakṣāyyo yo dāsvate dama ā //
ṚV, 2, 11, 6.2 stavā vajram bāhvor uśantaṃ stavā harī sūryasya ketū //
ṚV, 2, 11, 8.1 ni parvataḥ sādy aprayucchan sam mātṛbhir vāvaśāno akrān /
ṚV, 2, 14, 1.2 kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi //
ṚV, 2, 14, 9.2 juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota //
ṚV, 2, 22, 1.1 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat /
ṚV, 2, 24, 8.1 ṛtajyena kṣipreṇa brahmaṇaspatir yatra vaṣṭi pra tad aśnoti dhanvanā /
ṚV, 2, 25, 3.1 sindhur na kṣodaḥ śimīvāṁ ṛghāyato vṛṣeva vadhrīṃr abhi vaṣṭy ojasā /
ṚV, 2, 31, 6.1 uta vaḥ śaṃsam uśijām iva śmasy ahirbudhnyo 'ja ekapād uta /
ṚV, 2, 31, 7.1 etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam /
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 2, 36, 4.1 ā vakṣi devāṁ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu /
ṚV, 2, 37, 1.1 mandasva hotrād anu joṣam andhaso 'dhvaryavaḥ sa pūrṇāṃ vaṣṭy āsicam /
ṚV, 2, 37, 6.2 viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ //
ṚV, 2, 37, 6.2 viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ //
ṚV, 3, 1, 1.1 somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai /
ṚV, 3, 5, 7.1 ā yonim agnir ghṛtavantam asthāt pṛthupragāṇam uśantam uśānaḥ /
ṚV, 3, 5, 7.1 ā yonim agnir ghṛtavantam asthāt pṛthupragāṇam uśantam uśānaḥ /
ṚV, 3, 20, 1.2 sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ //
ṚV, 3, 22, 1.1 ayaṃ so agnir yasmin somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
ṚV, 3, 31, 14.1 mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ /
ṚV, 3, 33, 1.1 pra parvatānām uśatī upasthād aśve iva viṣite hāsamāne /
ṚV, 3, 35, 9.2 tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra //
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 3, 51, 8.1 sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṃ naḥ /
ṚV, 4, 1, 8.1 sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ /
ṚV, 4, 3, 2.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ /
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 4, 19, 4.2 dṛᄆhāny aubhnād uśamāna ojo 'vābhinat kakubhaḥ parvatānām //
ṚV, 4, 20, 4.1 uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ /
ṚV, 4, 22, 1.1 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit /
ṚV, 4, 22, 3.2 dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma //
ṚV, 4, 23, 1.2 pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya //
ṚV, 4, 24, 6.1 kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti /
ṚV, 4, 25, 1.1 ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa /
ṚV, 4, 25, 2.2 ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī //
ṚV, 5, 32, 10.1 ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme /
ṚV, 5, 34, 5.1 na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana /
ṚV, 5, 43, 11.2 havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācam uśatī śṛṇotu //
ṚV, 5, 46, 1.2 nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati //
ṚV, 5, 46, 7.1 devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye /
ṚV, 5, 74, 3.2 kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye //
ṚV, 5, 85, 4.1 unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it /
ṚV, 6, 4, 1.2 evā no adya samanā samānān uśann agna uśato yakṣi devān //
ṚV, 6, 4, 1.2 evā no adya samanā samānān uśann agna uśato yakṣi devān //
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 11, 3.1 dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai /
ṚV, 6, 32, 2.2 svādhībhir ṛkvabhir vāvaśāna ud usriyāṇām asṛjan nidānam //
ṚV, 6, 39, 2.1 ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ /
ṚV, 6, 40, 4.1 ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam /
ṚV, 6, 47, 3.1 ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ /
ṚV, 6, 51, 14.1 grāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ /
ṚV, 6, 61, 7.2 vṛtraghnī vaṣṭi suṣṭutim //
ṚV, 7, 5, 5.1 tvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ /
ṚV, 7, 10, 1.2 vṛṣā hariḥ śucir ā bhāti bhāsā dhiyo hinvāna uśatīr ajīgaḥ //
ṚV, 7, 16, 11.1 devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam /
ṚV, 7, 17, 2.1 uta dvāra uśatīr vi śrayantām uta devāṁ uśata ā vaheha //
ṚV, 7, 17, 2.1 uta dvāra uśatīr vi śrayantām uta devāṁ uśata ā vaheha //
ṚV, 7, 36, 6.1 ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā /
ṚV, 7, 39, 4.2 tāṁ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim //
ṚV, 7, 42, 5.2 ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha //
ṚV, 7, 56, 10.1 priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ //
ṚV, 7, 91, 2.1 uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ /
ṚV, 7, 93, 1.2 ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā //
ṚV, 7, 98, 2.1 yad dadhiṣe pradivi cārv annaṃ dive dive pītim id asya vakṣi /
ṚV, 7, 98, 2.2 uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān //
ṚV, 7, 103, 3.1 yad īm enāṁ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām /
ṚV, 8, 1, 16.2 upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim //
ṚV, 8, 3, 18.1 ime hi te kāravo vāvaśur dhiyā viprāso medhasātaye /
ṚV, 8, 20, 17.1 yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ /
ṚV, 8, 28, 4.1 yathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat /
ṚV, 8, 45, 6.1 uta tvam maghavañchṛṇu yas te vaṣṭi vavakṣi tat /
ṚV, 8, 45, 6.1 uta tvam maghavañchṛṇu yas te vaṣṭi vavakṣi tat /
ṚV, 8, 45, 20.2 uśmasi tvā sadhastha ā //
ṚV, 8, 60, 4.1 adrogham ā vahośato yaviṣṭhya devāṁ ajasra vītaye /
ṚV, 8, 61, 4.1 aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ /
ṚV, 8, 66, 4.2 vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat //
ṚV, 8, 80, 9.1 turīyaṃ nāma yajñiyaṃ yadā karas tad uśmasi /
ṚV, 8, 93, 10.2 tvaṃ ca maghavan vaśaḥ //
ṚV, 8, 93, 22.1 patnīvantaḥ sutā ima uśanto yanti vītaye /
ṚV, 9, 31, 6.2 indo sakhitvam uśmasi //
ṚV, 9, 66, 14.2 indo sakhitvam uśmasi //
ṚV, 9, 68, 6.2 tam marjayanta suvṛdhaṃ nadīṣv āṃ uśantam aṃśum pariyantam ṛgmiyam //
ṚV, 9, 93, 4.1 sa no devebhiḥ pavamāna radendo rayim aśvinaṃ vāvaśānaḥ /
ṚV, 9, 93, 4.2 rathirāyatām uśatī purandhir asmadryag ā dāvane vasūnām //
ṚV, 9, 95, 3.2 namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam //
ṚV, 9, 95, 3.2 namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam //
ṚV, 9, 95, 4.2 taṃ vāvaśānam matayaḥ sacante trito bibharti varuṇaṃ samudre //
ṚV, 9, 96, 4.2 tad uśanti viśva ime sakhāyas tad ahaṃ vaśmi pavamāna soma //
ṚV, 9, 96, 4.2 tad uśanti viśva ime sakhāyas tad ahaṃ vaśmi pavamāna soma //
ṚV, 9, 97, 22.2 ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum //
ṚV, 9, 97, 34.2 gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ //
ṚV, 9, 97, 35.1 somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ /
ṚV, 9, 97, 46.1 eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān /
ṚV, 10, 1, 7.2 pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān //
ṚV, 10, 2, 1.1 piprīhi devāṁ uśato yaviṣṭha vidvāṁ ṛtūṁr ṛtupate yajeha /
ṚV, 10, 5, 5.1 sapta svasṝr aruṣīr vāvaśāno vidvān madhva uj jabhārā dṛśe kam /
ṚV, 10, 9, 2.2 uśatīr iva mātaraḥ //
ṚV, 10, 10, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti /
ṚV, 10, 10, 3.1 uśanti ghā te amṛtāsa etad ekasya cit tyajasam martyasya /
ṚV, 10, 10, 12.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
ṚV, 10, 11, 3.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
ṚV, 10, 11, 3.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
ṚV, 10, 15, 8.2 tebhir yamaḥ saṃ rarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu //
ṚV, 10, 15, 8.2 tebhir yamaḥ saṃ rarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu //
ṚV, 10, 16, 12.1 uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi /
ṚV, 10, 16, 12.1 uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi /
ṚV, 10, 16, 12.2 uśann uśata ā vaha pitṝn haviṣe attave //
ṚV, 10, 16, 12.2 uśann uśata ā vaha pitṝn haviṣe attave //
ṚV, 10, 30, 2.1 adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ /
ṚV, 10, 30, 2.1 adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ /
ṚV, 10, 30, 6.1 eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha /
ṚV, 10, 30, 6.1 eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha /
ṚV, 10, 30, 15.1 āgmann āpa uśatīr barhir edaṃ ny adhvare asadan devayantīḥ /
ṚV, 10, 38, 2.2 syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi //
ṚV, 10, 39, 2.1 codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīr īrayataṃ tad uśmasi /
ṚV, 10, 40, 11.2 priyosriyasya vṛṣabhasya retino gṛhaṃ gamemāśvinā tad uśmasi //
ṚV, 10, 42, 4.2 atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ //
ṚV, 10, 43, 1.1 acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata /
ṚV, 10, 70, 4.2 aheḍatā manasā deva barhir indrajyeṣṭhāṁ uśato yakṣi devān //
ṚV, 10, 70, 5.2 uśatīr dvāro mahinā mahadbhir devaṃ rathaṃ rathayur dhārayadhvam //
ṚV, 10, 70, 6.2 ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe //
ṚV, 10, 70, 6.2 ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe //
ṚV, 10, 70, 9.2 sa devānām pātha upa pra vidvāṁ uśan yakṣi draviṇodaḥ suratnaḥ //
ṚV, 10, 71, 4.2 uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 74, 6.2 aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat //
ṚV, 10, 85, 37.2 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam //
ṚV, 10, 85, 37.2 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam //
ṚV, 10, 89, 13.2 anv indraṃ rodasī vāvaśāne anv āpo ajihata jāyamānam //
ṚV, 10, 91, 7.1 vātopadhūta iṣito vaśāṁ anu tṛṣu yad annā veviṣad vitiṣṭhase /
ṚV, 10, 91, 13.1 imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ /
ṚV, 10, 91, 13.2 bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 95, 4.1 sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt /
ṚV, 10, 111, 10.1 sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām /
ṚV, 10, 123, 3.1 samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḍāḥ /
ṚV, 10, 160, 3.1 ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti /
Ṛgvedakhilāni
ṚVKh, 1, 2, 3.2 yuvāṃ stomāso janayo na maryā uśanto dasrā vṛṣaṇā sacante //
ṚVKh, 1, 9, 3.1 yad uśantā vṛṣaṇā yā dadhīce śiro bhiṣajā samadhattam arvāk /
ṚVKh, 3, 1, 9.2 yathā prāva etaśaṃ kṛtvye dhane yathā vaśan daśavraje //
Carakasaṃhitā
Ca, Sū., 3, 20.2 kuṣṭhaṃ śatāhvāṃ savacāṃ yavānāṃ cūrṇaṃ satailāmlamuśanti vāte //
Mahābhārata
MBh, 1, 50, 10.2 pradakṣiṇāvartaśikhaḥ pradīpto havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ //
MBh, 5, 47, 96.2 bāṇāśca me tūṇamukhād visṛjya muhur muhur gantum uśanti caiva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 39.2 pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat //
AHS, Nidānasthāna, 13, 64.2 śavagandhiśca vīsarpaṃ kardamākhyam uśanti tam //
AHS, Nidānasthāna, 14, 3.2 tvacaḥ kurvanti vaivarṇyaṃ duṣṭāḥ kuṣṭham uśanti tat //
AHS, Utt., 8, 8.1 pittena jāyate vartma pittotkliṣṭam uśanti tat /
Kumārasaṃbhava
KumSaṃ, 3, 15.1 amī hi vīryaprabhavaṃ bhavasya jayāya senānyam uśanti devāḥ /
Kūrmapurāṇa
KūPur, 2, 22, 41.2 āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ //
Matsyapurāṇa
MPur, 17, 25.2 uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn //
MPur, 22, 94.2 brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ //
Suśrutasaṃhitā
Su, Ka., 4, 45.2 kecidekaṃ vihaṅgeṣu viṣavegamuśanti hi /
Su, Utt., 17, 30.1 trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailamuśanti tatkṛtam /
Su, Utt., 17, 39.2 samāñjanaṃ vā kanakākarodbhavaṃ sucūrṇitaṃ śreṣṭhamuśanti tadvidaḥ //
Su, Utt., 42, 15.2 taṃ garbhakālātigame cikitsyam asṛgbhavaṃ gulmamuśanti tajjñāḥ //
Su, Utt., 47, 22.1 dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 10.2 tadvāyasaṃ tīrtham uśanti mānasā na yatra haṃsā niramanty uśikkṣayāḥ //
BhāgPur, 1, 5, 40.2 prākhyāhi duḥkhairmuhurarditātmanāṃ saṃkleśanirvāṇam uśanti nānyathā //
BhāgPur, 2, 7, 11.2 chandomayo makhamayo 'khiladevatātmā vāco babhūvuruśatīḥ śvasato 'sya nastaḥ //
BhāgPur, 2, 7, 20.2 duṣṭeṣu rājasu damaṃ vyadadhāt svakīrtiṃ satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ //
BhāgPur, 3, 13, 49.2 śṛṇvīta bhaktyā śravayeta vośatīṃ janārdano 'syāśu hṛdi prasīdati //
BhāgPur, 3, 16, 13.2 atha tasyośatīṃ devīm ṛṣikulyāṃ sarasvatīm /
BhāgPur, 3, 22, 7.2 apāvṛtaiḥ karṇarandhrair juṣṭā diṣṭyośatīr giraḥ //
BhāgPur, 3, 23, 49.1 patiṃ sā pravrajiṣyantaṃ tadālakṣyośatī bahiḥ /
BhāgPur, 4, 2, 13.2 anicchann apy adāṃ bālāṃ śūdrāyevośatīṃ giram //
BhāgPur, 4, 4, 34.2 hanyamānā diśo bhejur uśadbhir brahmatejasā //
BhāgPur, 4, 26, 26.2 kā devaraṃ vaśagataṃ kusumāstravegavisrastapauṃsnamuśatī na bhajeta kṛtye //
BhāgPur, 8, 8, 25.1 tasyāṃsadeśa uśatīṃ navakañjamālāṃ mādyanmadhuvratavarūthagiropaghuṣṭām /
Bhāratamañjarī
BhāMañj, 13, 1577.1 vādhrīṇasasya māṃsena dvādaśābdamuśanti ca /
Garuḍapurāṇa
GarPur, 1, 99, 14.1 dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn /
GarPur, 1, 163, 21.3 śavagandhī ca vīsarpaḥ kardamākhyamuśanti tam //
GarPur, 1, 164, 3.2 tvacaḥ kurvanti vaivarṇyaṃ śiṣṭāḥ kuṣṭham uśanti tam //
Rājanighaṇṭu
RājNigh, Mūl., 53.2 pattrasaṃcayam uśanti ca tiktaṃ sūrayo lavaṇam asthi vadanti //
Ānandakanda
ĀK, 1, 22, 43.1 baddhvā haste dṛḍhaṃ tena spṛśan vaśati tejanāt /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.2 malaṃ viṣaṃ vahnigurutvacāpalaṃ naisargikaṃ doṣamuśanti tajjñāḥ /
Bhāvaprakāśa
BhPr, 6, 8, 96.1 malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /