Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 118, 3.2 pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam //
MBh, 1, 142, 12.4 na vāñche 'haṃ jīvitaṃ bhrātuḥ kadā ye duṣṭakarmaṇaḥ //
MBh, 1, 180, 22.8 sa vāñchati sma prayatāma vīra parābhavaṃ pāṇḍusutā na yānti //
MBh, 1, 225, 17.2 anujānāmi vāṃ vīrau carataṃ yatra vāñchitam //
MBh, 2, 11, 68.2 chidrāṇyatra hi vāñchanti yajñaghnā brahmarākṣasāḥ //
MBh, 2, 57, 20.1 vaicitravīryasya yaśo dhanaṃ ca vāñchāmyahaṃ sahaputrasya śaśvat /
MBh, 3, 46, 12.1 api sarveśvaratvaṃ hi na vāñcheran parājitāḥ /
MBh, 3, 54, 30.1 agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ /
MBh, 3, 54, 31.2 apāmpatir apāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ //
MBh, 3, 77, 8.1 na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām /
MBh, 3, 116, 16.2 vṛṇīṣva kāmān dharmajña yāvato vāñchase hṛdā //
MBh, 3, 123, 20.1 labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam /
MBh, 3, 281, 24.2 mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche tasmāt santo dharmam āhuḥ pradhānam //
MBh, 5, 23, 5.2 manasvinī yatra ca vāñchasi tvam iṣṭān kāmān bhārata svastikāmaḥ //
MBh, 9, 30, 17.1 jalāśayaṃ praviṣṭo 'dya vāñchañ jīvitam ātmanaḥ /
MBh, 12, 137, 56.1 bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ /
MBh, 12, 147, 9.2 brahman piteva putrebhyaḥ prati māṃ vāñcha śaunaka //
MBh, 12, 192, 99.3 nāyaṃ me dhārayatyatra gamyatāṃ yatra vāñchati //
MBh, 12, 192, 116.2 gaccha lokāñ jitān svena karmaṇā yatra vāñchasi //
MBh, 12, 193, 27.3 sarvāṃl lokān atītyaitau gacchetāṃ yatra vāñchitam //
MBh, 12, 297, 5.1 manaso 'pratikūlāni pretya ceha ca vāñchasi /
MBh, 13, 30, 6.2 brāhmaṇaḥ kurute taddhi yathā yad yacca vāñchati //
MBh, 13, 72, 6.1 yad yacca gāvo manasā tasmin vāñchanti vāsava /
MBh, 13, 81, 17.1 bahunātra kim uktena gamyatāṃ yatra vāñchasi /
MBh, 14, 6, 19.1 taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ /
MBh, 14, 70, 24.2 yunaktu no bhavān kārye yatra vāñchasi bhārata /